SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ नलविलासे राजा--ततस्ततः। कलहंसः--ततो दमयन्त्या मकरिकाऽभिहिता यथा यदि निषधाधिपतिर्लम्बस्तनों कथमप्यनुकूलयति, तदा पुनरपि सा तातं कदाग्रहान्निवतयति, मां च निषधाधिपतये दापयति । राजा-(सत्वरम् ) किं पुनर्लम्बस्तनी सहैव नानीता ? कलहंसः--आनीताऽस्ति । राजा--क्वासौ ? कलहंसः-अस्ति मत्तमयूरोद्याने। राजा--अये शेखर ! लम्बस्तनों शीघ्रमाकारय । शेखरः--यदादिशति देवः (इत्यभिधाय निष्क्रान्तः) ( ततः प्रविशति कटितटं नर्तयन्ती लम्बस्तनी ) राजा--(विलोक्य) आकृत्या कृत्येव लक्ष्यते । कलहंसः- (अपवार्य) न केवलमाकृत्या कर्मणा:पीयं कृत्या। ( पुनर्विदूषक प्रति ) तवापि योग्यमिदं मया विदर्भदेशादानीतम् । विदूषकः-( विलोक्य सभयकम्पम् ) 'भो रायं ! अहं एयाओ ठाणाओ उहिस्सं । राजा--किमिति ? १. भो राजन् ! अहमेतस्मात् स्थानादुत्थास्यामि । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy