________________
३२]
नलविलासे
शौण्डीरेषु भयोज्ज्वलेषु शुभगोत्तंसेष च ग्रामणी
देवो नैषधभूपतिः श्रुतमिदं स्वर्भूर्भुवो भूरिशः । एतच्च प्रथितं विदर्भतनया यद् विश्वविश्वस्फुरच्छौर्यादिप्रसरं वरं स्पृहयति ब्रूमः किमन्यत् ततः ? ॥१४॥
राजा-(स्वगतम् ) आः ! किमतः परं राजतनयाभिधास्यतीति यत्सत्यमाकुलोऽस्मि । भवतु (प्रकाशम् ) ततः किमुक्तवती ?
कलहंसा-राजतनया न किंचित् । राजा-(सखेदमात्मगतम् ) हा ! हताः स्मः।
कलहंसः-किन्तु कपिजला नाम विदर्भराजचामरग्राहिणी समीपस्थितेदमुक्तवती ।।
राजा-(संसम्भ्रमम् ) किमाह स्म सा ?
कलहंसः-इदमाह स्म सा । अनुरूपं योग ब.तु मीहते स भगवान् कलहंसः।
राजा-(सहर्षमात्मगतम्) इयत्प्रत्युञ्जीविताः स्मः । जानाति तावदेतत्परिकरलोको यथा दमयन्त्या निषधपतिरनुरूपो वरः । (प्रकाशम् ) ततस्ततः ।
कलहंसः-अनन्तरं च स्मितं कुल्ला राजतनया देवस्य प्रतिकृतिपटं मम करतलादादाय पुनः प्रतिकृति पुनः पुलककोरकितमात्मानं सुचिरमालोकितवती ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org