________________
द्वितीयोऽङ्कः
[३१ राजा-( सप्रमोदम् ) मकरिके ! चतुराऽसि विकटकपटनाटकघटनासु । (विमृश्य )
सर्वथा कैतवं निन्द्यं प्रवदन्तु विपश्चितः। केवलं न विना तेन दुःसाधं वस्तु सिध्यति ॥ ११ ॥
किम्पुरुषः-देव ! किमपरमुच्यते ? कामं शाठ्यव्यपोहेन परलोकः प्ररोहतु। इहलोकप्रतिष्ठा तु शाठ्यप(पुण्येव निश्चितम् ॥१२॥
कलहंसः—देव ! निर्मायो यः कृपालुर्यः सत्यो यः सनयश्च यः । प्रायेण तत्र लोकस्य क्लीवबुद्धिर्विजृम्भते ॥ १३ ॥
राजा-(सत्वरम् ) ततस्ततः।
कलहंसः-समलङ्कृतासने मयि राजपुत्री सलीलमिदमभिहितवती-स भवान् कलहंसोऽसि ?
राजा-अहो ! गिरां मधुरिमा । ततः।
कलहंसः -मयोक्तम्-यथा जानाति देवी । ततो राजपुत्री 'समासतो विवक्षितमर्थमावेदय' इति निगदितवती । अनन्तरमहमुक्तवान।
राजा-(सौत्सुक्यम् ) किमुक्तवानसि ? कलहंसः-इदमुक्तवानस्मि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org