SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ३०] नलविलासे मकरिका- 'तदो पडिदिणं सेवाववएसेण दमयंतीपासं गच्छामि, जधावसरं च देवस्स रूव-लावण्ण-विक्कमसमलंकिदं चरिदं विन्नवेमि । राजा-( सत्वरम् ) ततस्ततः। मकरिका- 'एगदा हरिसिदहिययाए दमयंतीए जंपिदं जधा-तुमं ज्जेव एगा निसढाहिवइणो इह अत्थि ? आदु अन्नो वि को वि १ तदो मए भणिदं अन्नो वि सव्वरहस्सहाणं दुढियं पिव हिदयं निसढाहिवइणो पियवयस्सो कलहंसो नाम अस्थि । किम्पुरुषः-मकरिके ! वाग्मिनी खल्वसि । सर्वरहस्यस्थानं द्वितीयमिव हृदयं वदन्त्या वया रहस्यालापेषु निःशङ्का कृता राजपुत्री। राजा-ततस्ततः । कलहंसः-अस्वस्थशरीरा दमयन्तीति प्रघोषं विधाय वैद्यव्याजेनाहमनया विदर्भदुहितुरभ्यर्ण नीतः । १. ततः प्रतिदिनं सेवाव्यपदेशेन दमयन्तोपागं गच्छामि, यथावसरं च देवस्य रूप लावण्य-विक्रमसमलंकृतं चरित विज्ञपयामि । २. एकदा हर्षित हृदयया दमयन्त्या जल्पितं यथा-त्वमेवैका निषधाधिपतेरिहासि, अथवाऽन्योऽपि कोऽपि ? ततो मया णितम्अन्योऽपि सर्वरहस्यरथान द्वितीयमिव हृदयं निषधाधिपतेः प्रियवयस्यः कलहंसो नामास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy