________________
द्वितीयोऽङ्कः
[ २७
राजा - यथायं कलहंसो वर्णयति, तथैव यदि तस्या अङ्गसन्निवेशो यदि च भगवाननुकूलो विरश्चिस्तदा न निषधाधिपतेरपरो भूर्भुवःस्त्रत्रयेऽपि पुण्यप्रागल्भ्यवान् ।
विदूषकः - भो कलहंस ! ताए कन्नगाए मह वत्ता कावि पुच्छिदा ?
मकरिका - पुच्छिदा ।
विदूषकः - ( सहर्षम् ) किं ताए भणिदं ? मकरिका - एदं भणिदं, सो गद्दहमुहो किं करेदि ? विदूषकः - ( सरोषम् ) हुं सा मं गद्दहमुहं भणदि,
ता न तस्स वन्नणं सुणिस्सं ।
कलहंसः - - अपरं च । कार्कश्यभूः स्तनतटी न गिरां विलासः
केशाः परां कुटिलतां दधते न चेतः ।
तस्याः कुरङ्गकदृशो नृपचक्रशक्र !
जाड्य गतौ न तु मतौ विधृतावकाशम् ॥ ६ ॥ किम्पुरुषः - (स्वगतम् ) ध्रुवमीदृशस्य स्त्रीरत्नस्य सम्प्राप्तिर्भरतार्द्ध राज्यमुपनयति ।
१. भोः कलहंस ! तया कन्यकया मम वार्ता काऽपि २. पृष्टा । ३. किं तया भणितम् ?
४. एतद् भणितम् स गर्दभमुखः किं करोति ?
"
५. हुं ! सा मां गर्दभमुखं भणति, ततो न तस्या वर्णनं श्रोष्यामि ।
Jain Education International
For Private & Personal Use Only
पृष्टा ?
www.jainelibrary.org