SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ २६] नल विलासे कलहंसः - ( ससम्भ्रमम् ) कथमार्यः खरमुखः १ खरमुख ! नमस्ते । विदूषकः - 'मह समाणविहवो होहि । मकरिका - अञ्ज 1 पणमामि । 3. विदूषकः- मम सरिसं रूविणं पई लहसु । राजा - (स्मित्वा) अहो ! परमसम्पत्तिहेतुराशीर्वादः । विदूषकः - भो ! तए मह जोगं न किं पि विदन्भमंडलादो आणीदं १ कलहंसः - अस्त्यानीतम् । राजा - ( स्मित्वा सौत्सुक्यम् ) अलमप्रस्तुतेन । सविस्तरं विदर्भराजतनयास्वरूपमावेदय । कलहंसः - देव ! चलकमलविलासाभ्यासिनी नेत्रपत्रे दशनवसन भूमिबन्धुजीवं दुनोति । स्मरभर परिरोहत्पाण्डिमागूढरूढ द्युतिविजितमृगाङ्का मोदते गण्डभित्तिः ॥ ५ ॥ १. मम समानविभवो भव । २. आर्य ! प्रणमामि । ३. मम सदृशं रूपिणं पति लभस्व । ४. भोः ! त्वया मम योग्यं न किमपि विदर्भ मण्डलादानीतम् ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy