SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः [२३ कलहंसः कथमयममात्यः किम्पुरुषो वदति ? (नेपथ्ये) 'इदो इदो पियवयस्स !। कलहंसः-मकरिके ! यथाऽयं खरमुखो व्याहरति, तथा जाने समायाति देवः । तदास्थानमुपसाव । (इति परिक्रामतः) (ततः प्रविशति सिंहासनस्थो राजा, किम्पुरुष-खरमुखादिकश्च परिवार: ) राजा-(स्मृत्वा विपकं प्रति) वयस्य ! प्राप्तः कनकालङ्कारः? (प्रविश्य ) शेखर:-देव ! प्राप्तः । राजा-(ससम्भ्रमम् ) कः प्राप्तः ? शेखरः-देव ! दिष्टया वर्धसे । प्राप्तो मत्तमयूरोद्यानं सपरिच्छदः कलहंसः। किम्पुरुषः-न केवलमुद्यानं सभा च । ( कलहंस उपसृत्य मकरिकया सह प्रणमति) राजा-(बाहुभ्यामाश्लिष्य) अपि कुशलवान् कलहंस ? कुशलवती मकरिका ? कलहंसः-देवस्य प्रतापेन । राजा-(सौत्सुक्यम् ) समर्थितमनोरथः समायातोऽसि ? कलहंसा-न समर्थितमनोरथः। १. इत इतः प्रियवयस्य ! । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy