SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ २२ ] नलविलासे द्वितीयोऽङ्कः। ( नेपथ्ये ) स्वागतं कलहंसाय सपरिच्छदाय । ( ततः प्रविशति कलहंसः मकरिकाप्रभृतिश्च परिवारः) कलहंसः--कथं मत्तमयूरोद्यानरक्षकः शेखरोऽस्मदागमनमनुमोदते ? (प्रविश्य ) शेखरः-आर्य कलहंस ! युष्मदागमनोत्कण्ठितोऽतीव देवो वर्त्तते । तदहं गत्वा निवेदयिष्यामि । ( इति निष्क्रान्तः) कलहंसः--अयि मकरिके ! कच्चिदिदमभिहिता त्वया लम्बस्तनी ? यथा यावद् वयं त्वदागमनं देवाय विज्ञापयामः, तावत् त्वया मत्तमयूरोद्यान एव स्थातव्यम् । मकरिका--'अध इं। कलहंसा-अपि प्रगुणीकृतानि *देवस्योपायनीकर्तुं विदर्भमण्डलोद्भवानि वस्तूनि । __ मकरिका--सव्वमाचरिदं । ( नेपथ्ये) भो भोः सभाचारिणः ! प्रगुणीक्रियता सिंहासनम् । अहो गन्धर्वलोकाः ! प्रारभ्यता सङ्गीतकम् । इदानीमास्थानमलङ्करिष्यति देवः। १. अथ किम् । ॐ स्योपनयनी। २. सर्वमाचरितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy