SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २० ] नल विलासे मकरिका- 'किं अन्नहा भट्ट (ट्टि) णो विन्नवीयदि १ राजा कामं कामं कुसुमधनुषोऽप्यावहन्ती सशोके लोकेऽप्यस्मिन् यदि मृगदृशामीदृशी रूपलक्ष्मीः । क्लेशाकीर्णे तपसि विपुलस्वर्ग भोगोत्सुकानां मन्दीभूता खलु तदधुना प्राणभाजां प्रवृत्तिः ॥ २१ ॥ ( पुनर्विमृश्य) वयस्य ! त्वत्प्रयत्नकृतोऽयमस्माकं रत्नलाभः । कोऽत्र भोः ? पुरुषः- एपोऽस्मि । राजा - अये माकन्द ! खरमुखाय कनकालङ्कार प्रयच्छ । ( प्रविश्य ) ( यदाज्ञापयति देव इत्यभिधाय माकन्दो निष्क्रान्तः ) विदूषकः - जि मए जिदं मए । (ऊडूर्वबाहुः २ प्रनृत्यति ) राजा - ( स्मित्वा ) संयोगे श्रीर्मदो भोगे वैकल्यस्य निबन्धनम् | ततस्तु वस्तुचिन्तायां शक्त्या श्री राधिका मदात् ||२२|| ( पुनः साभिलाषं प्रतिकृतिमवलोक्य स्वगतम् ) विफल एव ममावतारो जगति यदेतया सह सलीलमत्रोपवने न विहरामि । ( प्रकाशम् ) मकरिके ! दमयन्ती कन्यका १ १. किमन्यथा भर्तु विज्ञप्यते ? २. जितं मया जितं मया । For Private & Personal Use Only www.jainelibrary.org Jain Education International #
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy