SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः [ १६ राजा-(स्वगतम् ) सम्भवत्येतत् । उक्तं चानेन कापालिकेन यथाऽहं साम्प्रतं विदर्भमण्डलादायातः। (प्रकाशम्) मुने ! दमयन्तीप्रतिकृतिरियम् ? कापालिकः-ब्रह्मचारिणो वयम्, न योषित्कथा प्रथयामः। राजा-(सरोषम् ) पाखण्डिचाण्डाल ! कौक्कुटिक ! तापसछमा प्रणिधिरसि । कोत्र भोः १ (प्रविश्य ) दण्डपाणिः पुरुषः-एषोऽस्मि । राजा-अये भीम ! एनं नियम्य कारायो क्षिप । पुरुषः-यदादिशति देवः (इत्यभिधाय कापालिके जटासु गृहीत्वा भीमो निष्क्रान्तः) । कलहंसः-मूर्त्या शान्तात्मेवायं परमतीव दुष्टः । * भद्रया मुद्रयैव प्रतिहतममूदृशां पाखण्डिनां शान्तात्मत्वम् । अपि चशान्तात्माऽपि खलः खलः कथमपि व्यारूढवाढावमो भेदस्यापि सतो न वम चरितुजङ्घालकेलिक्रमः। इन्दोः कृन्दसितैश्चितापि परितो दोषैव दोषा करै श्छन्नस्यापि पयोधरैः प्रतिदिशं नाह्नः धियं गाहते ॥२०॥ (पुनर्विमृश्य) मकरिके ! सत्यं मानुषीप्रतिकृतिरियम् ? ॐ रौद्रया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy