SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ १८ ] नलविलासे मकरिका - (तथा कृत्वा) 'भट्टा ! किं एदं महया पयतेण अवलोईयदि १ राजा - आयुष्मति ! देवताप्रतिकृतिरियम् । मकरिका - ( विलोक्य विमृश्य च ) भट्टा ! न एसा २ देवयापडिकिदी । राजा - ( ससम्भ्रमम् ) तहिं किमेतत् ? 3 मकरिका जड़ मे पारितोसिअं किंपि भट्टा पय - च्छदि, ता कहेमि । राजा - ( सादरम् ) निषधां तुभ्यं पारितोषिकं दास्यामि । भृशमावेदय । मकरिका- 'भट्टा! एसा विदब्भाहिवइणो भीमरहस्स पुत्तीए दमयंतीए पडिकिदी | राजा - कथं पुनर्ज्ञातवती भवती ? मकरिका- 'भट्टा ! कु' डिणपुरे में मादिकुलं । तदहं सव्वं पि विदव्भवुत्तंतं जाणेमि । १. भर्त: ! किमेतत् महता प्रयत्नेनावलोक्यते ? २. भर्त: ! नैषा देवताप्रतिकृतिः । २. यदि मे पारितोषिकं किमपि भर्ता प्रयच्छति, तदा कथयामि । ४. भर्त ! एषा विदर्भाधिपतेर्भीमरथस्य पुत्र्या दमयन्त्याः प्रतिकृतिः । ५. भर्त: ! कुण्डिनपुरे मे मातृकुलम्, तदहं सर्वमपि विदर्भ वृत्तान्तं जानामि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy