SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः __ [१७ यद्दन्तान्तविनिर्मिते प्रचलनप्रेसोलिनी कुण्डले काण्डीरस्मरपाण्डुगण्डफलकावस्याश्चिरं चुम्बतः॥१६॥ (पुनः सविनयम् ) मुने ! सर्वथा कथय किमिदम् ? कापालिकः--प्राणात्ययेऽपि किमसत्यमाभाष्यते ? राजा-भवतु तावत् , कथय कुत्रेयं समासादिता ? कापालिक:-अत्रैव कानने । राजा-यद्येवं ध्रुवमियं देवताप्रतिकृतिः काऽपि कस्यापि युगादिदेवदेवतायतनवन्दनार्थमागतस्य त्रिदशस्य हस्तानिपतिता, अनेन च समासादिता । विदूषकः- 'भो ! दाव पच्छा एदा जाणेयव्या, पढमं एदाए समीवे मं धरेध, जेण दिहिदोसो से न भोदि । राजा-(सप्रमोदम् ) साधु वयस्य ! साधु सर्वथा केलिकुशलोऽसि (दिशोऽवलोक्य) काऽत्र भोः! करङ्कवाहिनीषु ? (प्रविश्य ) युवतिः- एसा चिट्ठामि । राजा-अयि मकरिके ! वयस्याय प्रसादताम्बूलं प्रयच्छ । १. भोस्तावत् पश्चादेषा ज्ञातव्य। । प्रथममेतस्याः समीपे मां घरत, येन दृष्टिदोषोऽस्या न भवति । २. एषा तिष्ठामि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy