SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ नलविलासे वक्त्रं चन्द्रो नयनयुगली पाटलामोजपुग्म नासानालं दशनवसनं फुल्लबन्धूकपुष्पम् । कण्ठः कम्बुः कुचयुगमथो हेमकुम्भौ नितम्बो - गङ्गारोधश्चरणयुगलं वारिजद्वन्द्वमेतत् ॥१६॥ किश्च लावण्यपुण्यतनुयष्टिमिमा मृगाक्षी जाने स्वयं घटितवान् भगवान् विधाता । स्वोषितामपि चिरस्पहणीयमङ्ग विन्याससौरभमिदं कथमन्यथाऽस्याः ॥१७॥ (पुनर्विमृश्य) मुने! कि मदम् ? कापालिका-(सरोषमिव) यथेदं मौक्तिकप्रायमाभरणं, यथा दन्तपत्राश्चिती कर्णपाशी, तथा जाने दाक्षिणात्यायाः कस्या अपि योषितः प्रतिकृतिरियम् । राजा-(विलोक्य सस्पृहम् ) अशेषाणां मध्ये जलनिधिमणीनां गुणजुषः परं मुक्ता व्यक्तं दधतु हृदि दर्प किमपौ ? अयं यासां मल्लीमुकुलनबदामद्युतिहरः प्रभातारो हारः स्वपिति सुखमस्याः स्तनतटे ॥१८॥ किश्चदासस्तस्य गजान्वयार्णवमणेः स्तम्बेरमस्य स्वयं पौलोमीकृतचित्रकबुररदः सोऽप्यभ्रमूवल्लभः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy