SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ नल विलासे कापालिक:-यथेच्छं विज्ञपय । विदूषकः - 'जह मे इमं खड्ड गं समप्पेसि, ता तुह बहिणीए खंडणोवगरणं मुसलं भोदि । १४] कापालिकः - ( सरोषम् ) आः पाप ! ब्राह्मणत्रुव ! मामासादितपरमब्रह्माणं तपोधनमवजानासि ? एष ते खट्वा - गेन शिरः पातयामि । विदूषकः - ( सरोषमुत्थाय ) 'अरे दासीपुत्त ! कावालिया ! लहु इदो एहि, जेण दे एदिणा जन्नोपवित्तेण मत्थयं तोडेमि । (उभौ नियुध्येते ) राजा - अलमलमनुचिताचरणेन । कलहंस ! निवारय निवारय । कलहंसः - (परिक्रम्य) किमिदं युध्यमानस्य कापालिनः कक्षातः पतितम् ? राजा - ( विलोक्य) कलहंस 1 किमिदम् १ ! कलहंसः - देव ! अनेकवस्त्रग्रन्थिनिबद्धा मात्रेयं कापालिनः सम्भाव्यते । राजा - मध्यमवलोकय । ( कलहंसः तथा करोति ) १. यदि मे इदं खट्वाङ्ग समर्पयसि तदा तव भगिन्याः खण्डनोपकरणं मुशलं भवति । २. अरे दासीपुत्र ! कापालिक ! लघु इत एहि, येन त एतेन यज्ञोपवीतेन मस्तकं त्रोटयामि | Jain Education International , For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy