SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः । [१३ कापालिकः--(सोपहासम् ) किमभिधानोऽयं महोपाध्यायः ? राजा-खरमुखाभिधानोऽयम् । कापालिकः-(सोपहासम्) आकारानुरूपमभिधानम् । राजा-मुने! किमभिधानमलङ्करोषि ? । कापालिकः-लम्बोदराभिधानोऽस्मि । विदूषकः-'आगिदीए सरिसं नाम । राजा-( सस्मितम् ) वयस्य ! सर्वस्याभ्यागतो गुरुरिति नैनं हसितुमर्हसि । विदूषकः--समाणे वि बंभचारित्तणे किं मे एस हसदि, अहं कीस न हसिस्सं! राजा--अपयोजकः सामान्योपन्यासः परिहासस्य । समेऽपि देहदेशत्वे तूलमप्यक्षि पीडयेत् । पाषाणघपणेनापि पादाः कान्तिमुपासते ॥ १५ ॥ विदषकः--भो कावालिया ! जइ मे पत्थणं विहलं न करेसि, ता किं पिं पत्थेमि । १. आकृत्याः सदृश नाम । २. समानेऽपि ब्रह्मचारित्वे किं मामेष हसति ? अहं कथं न हसिष्यामि ? ३. भोः कापालिक ! यदि मे प्रार्थनां विफलां न करोषि, तदा किमपि प्रार्थये। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy