________________
१२ ]
नलविलासे
कापालिकः - - नवनवतीर्थदर्शनश्रद्धालूनां तपस्विना कुत एव देशावधिः ।
राजा - (स्वगतम् ) नियतमयं चरः । अनुचितमाचरितमस्माभिर्यदस्मिन्ननावृते वने समीपीकृतः । कदाचिदयं घातकोऽपि स्यात् । भवतु तावत् | ( प्रकाशम् ) कुतो भवति दीक्षामः ?
कापालिक:- राम गिरिनिवासिनः कापालिक चूडामगणेश्चन्द्रशेखरात् ।
विदूषकः - दिट्टिया महं सालो समागदो । सो खलु चंदसेहरो मह बंभणीए पिआ ।
कलहंसः -- ( विहस्य ) मुने ! महोपाध्यायोऽसौ निपधायां तदमुना भगिनीपतिना भवद्भिने लज्जितव्यम् ।
कापालिकः - ( सरोषम् ) सम्पदापि निवेदितमस्य महोपाध्यायत्वम् ।
राजा - (स्मिन्दा ) अल्पसम्पत्तिकत्व महेतुरमहोपाध्यायत्वे | अल्पवेतना हि विद्याजीविनः प्रायेण ।
देवीं वाचमविक्रेयां विक्रीणीते धनेन यः । क्रुद्धेव तस्मै सा मूल्यमत्यल्पमुपढौकयेत् ॥ १४ ॥
१. दिष्टया मम श्यालः समागतः । स खलु चन्द्रशेखरो मम ब्राह्मण्याः पिता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org