SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः । [११ आत्मन्यपत्यदारेषु प्राणेषु विभवेषु च । इतो नृप इतो रङ्कस्तुल्या प्रीतिद्वयोरपि ॥१३॥ तत उत्थाय स्वयं विलोकय कोऽयं द्वारि । ( कलहंसो निष्क्रम्य पुनः प्रविशति ) विदूषकः-'भो रायं ! अहं तुह पिट्ठिभाए चिट्ठिस्सं । बीहामि एआओ बंभरक्खसाओ। राजा-(विलोक्य) कथं खट्वाङ्गसङ्गी कापालिकः ? स्वागतं तपोधनाय। कलहंसः-मुने ! इदमासनमास्यताम् । कापालिकः-( स्वगतम् ) अयमपि तावद् द्रष्टव्यः। कदाचिदेतदीयमपि चरितं कलचुरिपतिः पृच्छति । (प्रकाशम्) स्वस्ति महाराजाय । राजा-कुतस्तपोधनः ? कापालिकः-साम्प्रतं विदर्भमण्डला तु। राजा-कियदवधिगमनम् ? कापालिक:-जीवितावधि । राजा-(स्वगतम् ) वचनशठस्तापसच्छद्मा चर इव लक्ष्यते । (प्रकाशम् ) देशावधिं पृच्छामि। १. भो राजन् ! अहं तव पृष्ठभागे स्थास्यामि, विभेमि एतस्माद् ब्रह्मराक्षसात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy