SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १०] नलविलासे विदूषकः-'जं आणवेदि भवं ( इत्यभिधाय निष्क्रम्य, ससम्म्रमं प्रविश्य ) भो लहुँ उत्थेहि उत्थेहि, जेण पलायम्ह । राजा--विश्रब्धमभिधीयतां कि भयस्य कारणम् । विदूषकः-- एगो पिसाओ दुवारे चिट्ठदि । राजा--असम्भावनीयोऽयमर्थः । कुतो नामात्र भगवद्युगादिदेवतायतनयावने वने पिशाचानां सम्भवः ? विदूषकः--(सरोषम् ) युगादिदेवावटेंभेण तुझे इह ज्जेव चिट्ठध । राजा-वयस्य ! क्षणं मर्षय यावत् सम्यग् निर्णयामि। विषक:- भो ! ता न निस्सरिस्सं । नियवंभणीचलणसमरणेण नट्ठ मह भयं । कलहंसः-(विहस्य ) अतीव ब्राह्मणीभक्तोऽयम् । राजा--कलहंस ! स्थितिरियं जगतः। १. यदाज्ञापयति भवान् । भो ! लघूत्तिष्ठोत्तिष्ठ, येन पलायामहे । २. एक: पिशाचो द्वारे तिष्ठति ।। ३. युगादिदेवावष्टम्भेन यूयमिहैव तिष्ठत । ४. भोः ! तन्न निःसरिष्यामि, निजब्राह्मणीचरणस्मरणेन नष्टं मम भयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy