SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः । [ ९ विदूषकः - ( दण्डमुद्यम्य ) 'अरे दासिए पुत्ता ! नेमित्ति ! खरमुहे वि सन्निहिदे पियवयस्सस्स पच्चूहो ? राजा - अस्तु प्रत्यूहगर्भः, पर्यन्ते चेच्छुभोदकः । नैमित्तिकः कः सन्देहः ? राजा - दैवज्ञ ! स्वप्नार्थपरिज्ञानप्रत्ययहेतुं कमप्यचिरभाविनमर्थमावेदय । नैमित्तिकः —— परमप्रीतिहेतुरचिरादेव देवस्य कोड व्यर्थः सम्पत्स्यते । राजा - ( विमृश्य ) कोऽत्र भोः ! ( प्रविश्य ) पुरुषः- एषोऽस्मि | आज्ञापयतु देवः । राजा - अये ! सिंहलक ! दर्शय मत्प्रसादस्य फलं नैमित्तिकाय । सिंहलकः - यदादिशति देवः | ( इत्यभिधाय सनैमित्तिको निष्क्रान्तः) ( नेपथ्ये ) कोऽत्र भोः ? निवेद्यतां निषधाधिपतयेऽस्मदागमनम् । राजा - ( समाकर्ण्य ) वयस्य 1 विलोकय गत्वा कोऽयम् । १. अरे दास्याः पुत्र ! नैमित्तिक ! खरसुखेऽपि सन्निहिते प्रियव यस्यस्य प्रत्यूहः ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy