SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ८] नलविलासे (विदूषको निःश्वस्य यथास्थानमुपविशति) राजा-(स्वगतम्) यथाऽयमकाण्डे कुपितः प्रसन्नश्च, तथा ज्ञायते प्रत्यूहगर्भः स्वप्नार्थः । तथापि यन्नैमित्तिको व्याख्यास्यति तत् प्रमाणम् । (प्रकाशम् ) प्रियङ्कर ! शीघ्र प्रवेशय । प्रतीहारी-यदादिशति देवः (इत्यभिधाय निष्क्रान्तः) ( प्रविश्य ) नैमित्तिकः--स्वस्ति महाराजाय । राजा--इदमासनमास्यताम् । (नैमित्तिक उपविशति) अद्यास्माभिस्त्रियामातुर्ययामचतुर्भागे स्वप्नो दृष्टः । यथा कुतोऽप्यागत्यास्मत्करतलमारूढा प्रथममेका मुक्तावली, पुनः प्रभ्रष्टा, पुनरप्यस्माभिरादाय कण्ठे निवेशिता । ततो वयं तया प्रकामं कान्तिमन्तः सञ्जाताः। नैमित्तिकः--(विमृश्य) देव ! प्रशस्ततमोऽयं स्वप्नः । स्त्रीरत्नलाभेन महता प्रतापेन च फलिष्यति । किन्तु प्रत्यूह(इत्य?क्ते सभयम् ) राजा-दैवज्ञ ! मा भैषीर्यथाज्ञातमावेदय । नैमित्तिकः- किन्तु प्रत्यूहगर्भः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy