SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः। राजा-(समन्ततो विलोक्य ) दात्युहकुक्कुभकपिञ्जलचक्रवाक सारङ्गभृङ्गकलकूजितमञ्जुकुञ्जाः । उद्यानकेलिसरसीनवफुल्लमल्लीवल्लीगृहाङ्गणभुवो रमयन्ति चेतः ॥ १२ ॥ (प्रविश्य) प्रतीहारः-देव ! निवधाधिपते ! एको ब्राह्मणो द्वारि वर्तते। राजा--(स्वगतम् ) नैमित्तिकः खल्वयम् । (प्रकाशम्) वयस्य ! क्षणमेकमिदानों मङ्गलाभिधायिना भवता भाव्यम् । विदूषकः-(सरोषम्') 'किं अहं तए सव्वदा अमङ्गलभासगो जाणिदो ? ता न इत्थ चिट्ठीस्सं । (इति गन्तुमिच्छति) राजा-वयस्य ! न गन्तव्यम् । विदूषकः-'न तुह सयासे वि चिट्ठिस्सं, किंतु गरुअनिअवंभणीए चलणस्स सेविस्सं । (इति गन्तुमिच्छति) कलहंसः--खरमुख! यदादिशति देवस्ता क्रियताम् । १. किमहं त्वया सर्वदाऽमङ्गलभाषको ज्ञातः ? । ततो नात्र स्थास्यामि। २. न तव सकाशेऽपि स्थास्यामि, किन्तु निजगुरुब्राह्मण्याश्चरणी सेविष्ये। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy