SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ नलविलासे विदूषकः--'साहु पियवयस्सेण सुमराविदम्हि । मए जाणिदं अहं भोयणलंपडो बंभणो न गवेसइस्सं ( इति परिक्रामति ) राजा--(समन्तादवलोक्य कलहंसं प्रति) कटरि ! आराममण्डनानां तरुखण्डानां नेत्रपात्रकलेह्यः कोऽपि चारिमा। तथाहि आपाकपिञ्जरफलोत्करपिङ्गभासो भास्वत्करप्रसररोधिगुलुच्छभाजः । कूजत्पिकी कुलकुलायकलापवन्तः प्रीणन्ति पश्य पथिकान सहकारवृक्षाः ॥११॥ विदूषकः-एदं उज्जाणकेलिसरसीसीकरासारसिणिद्धच्छायं तरुखंडं, ता इत्थ एदु पिअवयस्सो। राजा--(विलोक्य स्वगतम् ) समुचितोऽयं प्रदेशः। पवित्रसरसप्रदेशप्रकाशनीयः खलु शुभोदकः स्वप्नः । (प्रकाशम् , अपवाय कलहंसं प्रति ) किमद्यापि चिरयति नैमित्तिकः ? कलहंसः-एष इदानीमायाति । १. साधु प्रियवयस्येन स्मारितोऽस्मि । मया ज्ञातम् . अहं भोजनलम्पटो ब्राह्मणो न गवेषयिष्यामि । २. एतदुद्यानकेलिसरसीसीकरासारस्निग्धच्छायं तरुखण्डम् , तदत्रैतु प्रियवयस्यः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy