SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः । ( नेपथ्ये ) वयस्य कलहंस ! परमेश्वरस्य युगादिदेवस्य सपर्यया वयमतीव श्रान्ताः । तदादेशय खरमुखम् । येनास्मद्विश्रामहेतुं सच्छायं कमप्युद्यान प्रदेश मवलोकयति । सूत्रधारः - ( समाकर्ण्य ) कथं नलनेपथ्यधारी नटो वदति ? तदेहि मारिष वयमप्यनन्तरकरणीयाय सज्जीभवाम । ( इति निष्क्रान्तौ ) आमुखम् । ( ततः प्रविशति राजा कलहंसादिकश्च परिवार: ) राजा - - ( वयस्य कलहंस इत्यादि पुनः पठति ) कलहंसः -- हो ! खरमुख ! गवेषय कमपि देवस्य विश्रामहेतुमारामप्रदेशम् । [ ५ ( प्रविश्य ) विदूषकः -- भो कलहंस ! अगकरालवालविहुरे आरामकुहरे एयंमि एगागी भयामि, ता न गवेसइस्सं । राजा - - ( स्मित्वा ) वयस्य ! महावीरः खल्वसि, ततस्त्वमेव (वं ) विभेषि । १. भो कलहंस ! अनेक करालव्यालविधुरे आरामकुहरे एतस्मिन् एकाकी बिभेमि तन्न गवेषयिष्यामि । , Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy