SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ नलविलासे नटः-जानामि । या भवत्पुत्री कुन्तला नाम सा भर्ना स्वगृहानिर्वासिता । सूत्रधारः-हुँ ! कुन्तला भर्ना गृहानिर्वासिता ? नटः-अथ किम् । सूत्रधारः-(विमृश्य ) अवयं किमप्युद्भाव्य उताहो मुधैव ? नट:-मुधैव। सूत्रधारः-अनवसरस्तर्हि विषादस्य । किश्च कृतेनापि विषादेन सा गृहप्रवेशं न लभते । यतः न स मन्त्रो न सा बुद्धिर्न स दोष्णां पराक्रमः । अपुण्योपस्थितं येन व्यसनं प्रतिरुध्यते ॥ १ ॥ - यदि च सा निरवद्या, तदा तां पुनरपि पतिः सम्भावयिष्यति । नट:-पुराप्ययमों जातोऽस्ति । किन्तु परमं गृहाधिपत्यमवाप्य साम्प्रतं सा कमकरवृत्त्या तिष्ठतीति नटी विषादमुद्वहति । सूत्रधारः-(साक्षेपम् ) मारिष ! त्वमप्येवमभिदधासि ! ननु अकृताखण्डधर्माणां पूर्व जन्मनि जन्मिनाम् । सापदः परिपच्यन्ते गरीयस्योऽपि सम्पदः ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy