SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽङ्कः [ १२९ नल:-आवेदय । तापसः-लम्बोदर एवाहम् । मया विदर्भनिर्वासितः कूबरान्तिकं घोरघोणो नीतः। घोरघोणेनैव कपटकैतवं कूबरोऽध्यापितस्ततस्त्वं पराजितः। घोरघोणोपदेशेन च मया त्वमरण्ये दमयन्ती त्याजितः । इहागत्य वन्मरणप्रवादः कृतः। नल:--( सरोषम् ) अये! शूलामेनं दुरात्मानमारोपयन्तु । यदि वा तिष्ठतु, घोरघोणेन सहायं व्यापादयिष्यते । कलहंसः--देव ! दृष्टो दुरोदरविनोदविपाकः ? नल:-तुभ्यं शपे परमतो विरतोऽस्मि [ तस्मात् ] तस्माद् दुरोदरविनोदकलङ्कपङ्कात् । यस्यात् प्रवृत्तमतिशायि विषादसाद दैन्यापमानघटनापटु नाट्यमेतत् ॥१३॥ देवि ! कथय तावन्मया त्यक्ता मती बने किमनुभूतवत्यसि ? दमयन्ती- 'जं मए रन्ने अणुभूदं तं लदापाशच्छेदपेरंतादो नाडयादो अज्जउत्तण दिट्ट। अणंतरं सत्थवाहेण अयलउरे रिउवनस्स पासे अहं नीदा। नल:--ततस्ततः । : १. यन्मयाऽरण्येऽनुभूतं तल्लतापाशच्छेदपर्यन्तान्नाटकाद् आर्यपुत्रेण दृष्टम् । मनन्तरं सार्थवाहेनाचलपुर ऋतुपर्णस्य पार्वेऽहं नीता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy