SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १२८ ] नल: - देव्या अपि दाक्षिण्यमधिमनसमनादधानः कथं नास्मि खलः ? नलविलासे परसम्पत्समुत्कर्षद्वेषो दाक्षिण्यहीनता द्वयमेतत् खलत्वस्य प्रथमं प्राणितं स्मृतम् ॥ १२॥ अलं कृत्वा वा दुष्टचरितस्मरणम् । कथय तावत् केनेदममङ्गलमावेदितम् ? कलहंसः -- देव ! एकेन वैदेशिकेन भस्मकनाम्ना खञ्जकुण्टेन मुनिना । नलः -- ( सरोचम् ) तं दुरात्मानमिहानयत । ( ततः प्रविशति नियन्त्रितभुजस्तापसः ) ( प्रत्यभिज्ञाय साक्षेपम् ) आः पाप ! स एवासि येनाहमरण्ये प्रतार्य देवीं सन्त्याजितः । तापसः -- नाहमरण्ये जगाम, न च त्वां प्रतारयामास । नल:-- ( सरोषम् ) अरे ! अपसर्प कर्णेजप ! आद्यून ! ब्रह्मराक्षस ! अतिजाल्म ! अन्नदावानल! साम्प्रतमपि मां प्रतारयसि ? ताडयत भोः ! दुरात्मानमेनं कशाभिः । ( प्रविश्य कशापाणयस्तापसं ताडयन्ति ) तापसः -- ( साक्रन्दमुच्चैः स्वरम् ) मा मा ताडयत, सत्यमावेदयामि | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy