SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽङ्कः [ ११३ ( विलोक्य ) कथं साम्ना न विरमति १ भवतु दान प्रयोगं दर्शयामि । अथ तीव्रक्षुधा सत्यमौचित्यमतिवर्तते । मुञ्चैनां तहिं मां भुङ्क्ष्व पतितोऽस्मि तथा (वा) ऽग्रतः ॥ २० ॥ ( इति रङ्गभूमौ पतितुमिच्छति ) राजा - अलमलमतिसम्भ्रमेण । बाहुक ! ननु नाट्य मिदम् । नल: - ( सलजमात्मगतम् ) किमिदं मया शोकव्याकुलेन व्यवसितम् ! भवतु । ( प्रकाशम् ) देव ! करुणारसातिरेकेण विस्मारितोऽस्मि । दमयन्ती - ( उपसृत्य कण्ठीरवं प्रति ) मा वा प्रीणय नैषधस्य नृपतेः काञ्चित् प्रवृत्तिं दिशनात्मानं यदि वा दिवाकरकरे भृ ष्टेन देहेन मे । aratee पथाविमौ मम मनःप्रीत्यै ततस्ते प्रियं द्वावप्यद्य यत् पुष्णात्य चिरात् तदाचर हरे ! मा स्माभिशङ्कां कृथाः ॥ २१ ॥ ( विलोक्य ) 'कथं एस परम्मुहो जादो ! न किंपि पडिवयणं पयच्छदि । राजा - बाहुक ! ध्रुवमयं मृगारिरेतस्याः पतिव्रतात्रतप्रभावेण प्रतिहतः । १. कथमेष पराङ्मुखो जातो ? न किमपि प्रतिवचनं प्रयच्छति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy