SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ११४] नलविलासे नल:-( स्वगतम् ) दिष्टया स्वयमेव प्रतिनिवृत्तमरिष्टम् । तदहमतः परमुत्थाय नाट्यं निवारयामि । येन मे पुनर्देवीविनिपातदर्शनं न भवति । ( ससंरम्भमुत्थाय साक्षेपम् ) अपारे कान्तारे व्यसनशतकीणे प्रतिदिशं । कियत्कृत्वः सत्वं स्फुरति भृशमस्याः फलति च । नटा ! नाट्य हहो ! तदिह खलु कृत्वोपरमत यतो द्रष्टुं स्त्रीणां वधविधिमयोग्याः क्षितिभुजः ॥२२॥ - सपर्ण:--(विहस्य ) बाहुक ! किमिदं पुनः पुनरात्मनो विस्मरणम्। कथं नाट्यमपि साक्षात् प्रतिपद्यसे १ तद् यथास्थानमुपविश। दमयन्ती- 'कचं एदिणा विन मे दुक्खमोक्खो कदो ! ता एयम्मि सहयारे अत्ताणं उब्बंधिय वावाएमि । (दिशोऽवलोक्य ) हा अजउत्त ! एसा तए निकारणनिकरुजण परिच्चत्ता असरणा दमयन्ती विवजदि। अंबाओ वणदेव १. कथमेतेनापि न मे दुःखमोक्षः कृतः ! तदेतस्मिन् सहकार आत्मानमुद्बध्य व्यापादयामि । हा! आर्यपुत्र ! एषा त्वया निष्कारणनिष्करुणेन परित्यक्ताऽशरणा दमयन्ती विपद्यते । अम्बा वनदेवताः ! कथयतार्यपुत्रायैतन्मम व्यवसितम् । हा ! अम्ब पुष्पवति ! हा! तात भीमरथ ! कुत्रासि ? देहि में प्रतिवचनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy