SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १०८ ] नलविलासे व्यापत्तौ वनितासु कतु मुचितस्ते पक्षपातः स्त्रियाः पारुष्यं पुरुषः स नाम बिभृतां क्षोणीपतिनैषधः ॥ १२ ॥ सपर्णः -- ( सरोषमुत्थाय ) आः ! शैलूषापसद ! येनेयं पतिव्रता गहने वने निर्निमित्तमन्त्राद्यनाम्ना चण्डालेन परित्यक्ता, तमपि पापीयांसं क्षोणीपतिमभिदधासि ? राजा - अमात्य | स्वस्थो भव, नाटकमिदम् । ( सपर्ण: सलज्जमुपविशति ) नलः -- ( राजानं प्रति ) एनामरण्यभुवि मुक्तवतोऽपि दोषोन्मेषो नलस्य न मनागपि किन्तु तेषाम् । राजा -- ( सभयम् ) येऽस्या एतामवस्थामवलोकयन्ति ? नहि नहि नल: ―― यैरेष कल्मषमयो न कृतस्तदानी - मेवाग्निसादपन यैर्हत लोकपालैः ||१३|| राजा - ( सरोषम् ) बाहुक ! वृथा भगवतो लोकपालानुपालम्भसे । ननु नलं पश्यन्तोऽपि पापेनोपलिप्यन्ते लोकपालाः, किं पुनर्व्यापादयन्तः १ पिङ्गलकः - ( सास्रम् ) 'अज्जे ! न य से पाविट्ठ तुह पदी, किं पुण एसा परिच्छाया । १. आयें ! न च स पापिष्ठस्तव पतिः, किं पुनरेषा प्रतिच्छाया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy