________________
षष्ठोऽङ्कः
[ १०७ दमयन्ती:--(स्वप्रतिच्छायामालोक्य, सहासमुचैःस्वरम् ) 'दिट्टिया दिट्ठिया अज्ज उत्त ! दिह्रो सि दिट्ठो सि कहिं दाणिं गच्छसि १ (पुनः सरमसं धावित्वा ससीत्कारं च स्थित्वा गन्धारं प्रति सबाष्पम् ) अज्ज ! दम्भंकुरेहिं विद्धो मे चलणो। ता अवणेहि एदो अहवा चिट्ठ सयं जजेव अवणिस्सं । नाहं परपुरिसं फुसेमि ।
राजा-(सरभसमुत्थाय) भगवति ! पतिव्रते! नमस्ते ।
जीवलक:-देव ! किमिदम् ? सिंहासनमलङ्क्रियताम् । ननु कूटनटघटनेयम् ।
( राजा सव्रीडमुपविशति ) नल:--( सदुःखमात्मगतम् ) श्रुते ! बाधिय स्वं कलय विभृतां किञ्च नयने!
युवामन्धीभाव द्रुतमनगदङ्कारविषयम् । शृणोम्यस्यास्तारं न रुदितमहं येन तदिदं
न वा पश्याम्येतां विरहहरिणों हारिललिताम् ॥११॥
गन्धारः--( सवाष्पम् ) अस्याः क्षोणि ! विधेर्वशाद भनवां संशिक्षयन्त्यास्त्वयि
भ्रान्ति किं चरणौ चिरादतिखरैदर्भाङ्कुरैविध्यसि ? १. दिष्टया ! दिष्टया ! आर्यपुत्र ! दृष्टोऽसि दृष्टोऽसि, कुत्रेदानीं
गच्छसि ? आर्य ! दर्भाङ कुरैविद्धो मे चरणः । तदपनयेतोऽथवा तिष्ठ, स्वयमेवापनेष्यामि । नाहं परपुरुषं स्पृशामि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org