SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽङ्कः [ १०७ दमयन्ती:--(स्वप्रतिच्छायामालोक्य, सहासमुचैःस्वरम् ) 'दिट्टिया दिट्ठिया अज्ज उत्त ! दिह्रो सि दिट्ठो सि कहिं दाणिं गच्छसि १ (पुनः सरमसं धावित्वा ससीत्कारं च स्थित्वा गन्धारं प्रति सबाष्पम् ) अज्ज ! दम्भंकुरेहिं विद्धो मे चलणो। ता अवणेहि एदो अहवा चिट्ठ सयं जजेव अवणिस्सं । नाहं परपुरिसं फुसेमि । राजा-(सरभसमुत्थाय) भगवति ! पतिव्रते! नमस्ते । जीवलक:-देव ! किमिदम् ? सिंहासनमलङ्क्रियताम् । ननु कूटनटघटनेयम् । ( राजा सव्रीडमुपविशति ) नल:--( सदुःखमात्मगतम् ) श्रुते ! बाधिय स्वं कलय विभृतां किञ्च नयने! युवामन्धीभाव द्रुतमनगदङ्कारविषयम् । शृणोम्यस्यास्तारं न रुदितमहं येन तदिदं न वा पश्याम्येतां विरहहरिणों हारिललिताम् ॥११॥ गन्धारः--( सवाष्पम् ) अस्याः क्षोणि ! विधेर्वशाद भनवां संशिक्षयन्त्यास्त्वयि भ्रान्ति किं चरणौ चिरादतिखरैदर्भाङ्कुरैविध्यसि ? १. दिष्टया ! दिष्टया ! आर्यपुत्र ! दृष्टोऽसि दृष्टोऽसि, कुत्रेदानीं गच्छसि ? आर्य ! दर्भाङ कुरैविद्धो मे चरणः । तदपनयेतोऽथवा तिष्ठ, स्वयमेवापनेष्यामि । नाहं परपुरुषं स्पृशामि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy