SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ नलविलासे अप्पा समप्पिओ पढमदंसणे वणमिणं च सह चलिया। सुवणेमि पई अन्नं न महेमि तहा वि परिचत्ता हा अहवा पडिहदममङ्गलं । नाहं अज्जउत्तेण परिचत्ता, किं तु मह दुक्खविणोयणत्थं परिहासो कदो। (पुनराकाशे ) 'एगागिणी अहं भीलुगा य निम्माणुसं च वणमिणमो। ता एहि एहि पिययम ! अलाहि परिहासकीलाए ॥१०॥ (प्रतिरवमाकर्ण्य आकाशे) किं मं वाहरसि ? एस आगच्छामि । (सरभसं घावति) गन्धारः-( सवाष्पम् ) आयें ! प्रतिश्रुतिरियम् । दमयन्ती--(सपदि स्थित्वा) अज्ज ! एसा पड़सुया ? गन्धार:--एषा प्रतिश्रुत् । आत्मा समर्पित: प्रथमदर्शने वनमिदं च सह चलिता। स्वप्नेऽपि पतिमन्यं न काङक्षामि तथापि परित्यक्ता ॥९॥ अथवा प्रतिहतममङ्गलम् । नाहमार्यपुत्रेण परित्यक्ता, किन्तु मम दुःखविनोदनार्थं परिहासः कृतः । १. एकाकिन्यहं भीरुका च निर्मानुषं च वनमिदम् । तदेहि एहि प्रियतम ! अलं परिहासक्रीडया ।। १० ।। २. किं मां व्याहरसि ? एष आगच्छामि । ३. आर्य ! एषा प्रतिश्रुतिः ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy