SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽङ्कः [ १०५ दमयन्ती-(विमृश्य) 'पियपणयगविदा ण पडिवयणं पडिच्छदि । (सरोषम् ) हंजे रहंगिए ! केरिसो दे एस पियपणयदप्पो ? अहं पि पुरवं ईदिस यासं । संपदं ज्जेव अणाहा जादा । गन्धार:-(सास्रम् ) आर्य ! किमेषा तिरश्वी वराकी जानाति ? दमयन्ती- ता अन्नत्थ पुच्छिस्सं। (विलोक्य संस्कृतमाश्रित्य च) भातः कुञ्जरपत्नि ! तात हरिण ! भ्रातः शिखण्डिन् ! कृपा कृत्वा ब्रूत मनाक् प्रसीदत कृतो युष्माकमेषोऽञ्जलिः। दृष्टः कापि गवेषयनिह वने भीमात्मजा नैषधो भूपालः सरणिं सृजनविरलै;ष्पोर्मिभिः पङ्किलाम् ॥ ८॥ पिङ्गालकः- 'अज्जे, कीस उणं तेण पदिणा तुम पडिचत्ता सि ? दमयन्ती-(सबाष्पम् ) अज्ज ! दोसं न याणामि । १. प्रियप्रणयविता न प्रतिवचनं प्रतीच्छति । सखि रथाङ्गि ! कीदृशस्त एष प्रियप्रणयदर्पः ? अहमपि पूर्वमीदृश्यासम् । साम्प्रतमेवानाथा जाता। २. तदन्यत्र प्रक्ष्यामि। ३. आर्ये ! किं पुनस्तेन पत्या त्वं परित्यक्ताऽसि ? ४. आर्य! दोषं न जाने । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy