SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १०४ ] नलविलासे दमयन्ती - 'एदसि सरे मह निमित्तं ससिलमा • दु गदो भविस्सदि । ता इत्थ गवेसिस्सं । I गन्धारः - वाले! मूढाऽसि । यस्त्वां सुप्तामपजहाति, स किं त्वन्निमित्तमम्भः समानयति ? दमयन्ती - अध मा एवं भण । अहं पाणेहिंतो वि अज्जउत्तस्स पियदरा । राजा - परित्यागेनाप्यमुना निवेदितं त्वयि भर्तु : प्रेम | दमयन्ती - ( परिक्रम्य ) कथं एदं सरो, न उण अज्जउत्तो दीसदि । भोदु एदं चक्कवायघरणिं पुच्छामि । सहि ! चक्कवायदइए ! दइयं किं मह न साहसे सहसा ? पियविरहियाण दुक्खं पच्चक्खं तुज्झमणुनिच्चं ॥ ६ ॥ राजा - उचितमुक्तवती । अनुभूतं न यद् येन रूपं नावैति तस्य सः । न स्वतन्त्रो व्यथां वेत्ति परतन्त्रस्य देहिनः ॥ ७ ॥ १. एतस्मिन् सरसि मम निमित्त सलिलमानेतुं गतो भविष्यति । तदत्र गवेषयिष्यामि । २. अथ मंवं भण | अहं प्राणेभ्योऽपि आर्यपुत्रस्य प्रियतरा । ३. कथमेतत् सरो न पुनरार्यपुत्रो दृश्यते ? भवतु एतां चक्रवाकगृहिणीं पृच्छामि । ? सखि चक्रवाकदयिते ! दयितं किं मम न कथयसि सहसा प्रिय विरहितानां दुःखं प्रत्यक्षं तवानुनित्यम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy