SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽङ्कः [१०३ गन्धारः-आयें ! अलमतिप्रलपितेन । आगच्छाचलपुरयायिनो धनदेवनाम्नः सार्थवाहस्याभ्यणम् । दमयन्ती- 'अज्ज ! अत्तणो भत्तारं गवेसइस्सं । गन्धारः-आर्य ! कस्ते पतिः ? नल:-(ससम्भ्रममात्मगतम्) किमेषाऽभिधास्यति ? दमयन्ती-'निसढाहिवदी नलो । नल:--(स्वगतम् ) आ: पाप ! नलहतक ! विलीयस्व । किमतः परं प्राणिषि १ ध्रवमुपरता देवी । कथमपरथा नाट्येषु तत्प्रतिविम्बेन व्यवहारः। पिङ्गालक:-(सरोषम् ) 'शिशिले ! कि तेण कूलकम्मणा चंडालेण कलिस्ससि १ ता सत्यवाहपासं पहि। राजा--(सहर्षम् ) साधु भो भरत ! साधु ! स्वप्नेऽप्यदृश्यवदनोऽसौ येनेयमेकाकिनी परित्यक्ता । नल:-(सरोषमिव ) अस्पृश्योऽश्रोतव्योऽग्राह्यनामा चेत्यप्यभिधीयताम् । गन्धारः-तर्हि गवेषय क्वापि । . १ आर्य ! आत्मनो भर्तारं गवेषयिष्यामि । २. निषधाधिपतिनलः । ३. शिशिरे ! किं तेन क्रूरकर्मणा चण्डालेन करिष्यसि ? तत्सार्थ वाहपार्वमेहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy