SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १०२] नलविलासे राजा-एष सावधानोऽस्मि । ततः प्रस्तूयताम् । ( नेपथ्ये ) 'हा अज्जउत्त ! परित्तायाहि मं, भायामि एगागिणी करालवालविहुरे रनकुहरे। नल:-(स्वगतम् ) मयेव दुरात्मना केनाप्येकाकिनी गहने वने किं प्रिया परित्यक्ता ? राजा-अमात्य ! प्रथमेऽपि नाट्यारम्भे कष्टमतिकरुणो रसः। (नेपथ्ये ) अये पिङ्गलक ! तामनुकूलय तपस्विनी येन सार्थवाहान्तिकं नयामः। सूत्रधारः-यदमी दमयन्ती-गन्धार-पिङ्गलकनेपथ्यधारिणो रङ्गोपजीविनः संरभन्ते, तज्जाने प्रवृत्तं नाटयम् । तदहमपि कार्यान्तरमनुतिष्ठामि । ( अञ्जलिं बद्ध्वा ) जयति स पुरुषविशेषो नमोऽस्तु तस्मै त्रिधा त्रिसन्ध्यमपि । स्वप्नेऽपि येन दृष्टं नेष्टवियोगोद्भवं दुःखम् ॥ ५॥ (इत्यभिधाय निष्क्रान्तः) (ततः प्रविशति दमयन्ती गन्धारः पिङ्गलकश्च ) १. हा आर्यपुत्र ! परित्रायस्व मां, बिभेमि एकाकिनी करालव्या लविधुरेऽरण्यकुहरे। - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy