SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ १००] नलविलासै __अहह ! कथमनिमित्तशत्रुदुरात्माऽहमात्मैकशरणां ता तपस्विनीमपाकृतवान् । (ऊर्ध्वमवलोक्य ) न प्रेम नाप्यभिजनं न गुणं न सेवा चित्तं दधत्युपकृति किल ये श्रयन्तः । किं दैव : नैव निहता भवता हतास्ते गर्भस्थिताः प्रसवमात्रभृतोऽथ माः ॥३॥ (स्मृत्वा चिन्तम् ) स्फुरति तिमिरे घूकवाते धनत्यतिभैरवं ककुभि ककुभि व्यालानीके विसर्पति सध्वनौ । चरममचलं याते पत्यो रुचां चकितेक्षणा शरणमधिकं भीरुदेवी करिष्यति किं वने ॥४॥ (विमृश्य ) तातनिषधेन भुजगरूपमास्थाय समयोचितमनुशिष्टोऽस्मि । इदमप्य तिरमणीयमाचरितं तातेन यन्मम रूपं विप सितम् । अनुपलक्षितरूपो हि सुखमेवाहमिदानीमयोध्याधिपतेरभ्यण स्पकारादिकर्माण्यादधानः स्थास्यामि । (साश्वयम् ) अहह ! पश्य कीदृशी सुरसमसमृद्धिरासादिता तातेन । सर्वथा भूभुवःस्वस्त्रयेऽपि नासाध्यमस्ति तपसाम् । ( सविषादम् ) अहो ! मे महान् प्रमादः । नन्वहं जीवलकेन महीपतेदेधिपर्णस्याज्ञया विदर्भागतभरतैः प्रयुज्यमानं नाटकमवलो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy