SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽङ्कः [ ९९ गिणी (सदयम् ) मा एदं केवि मुक्खाकलाले लक्खसे भिक्ख से * रा खाए । ता उत्थावए हगे । अज्जे अज्जे ! उत्थेहि उत्थेहि ( सरोषम् ) कहं अनिदाए मुदा विव न सुणेदि श १ भोदु, उप्पाडिय एवं अन्नत्थ नएमि । ( तथा कृत्वा निष्क्रान्तः ) ॥ पञ्चमोऽङ्कः ॥ षष्ठोऽङ्कः । ( ततः प्रविशति नलः > नल: - ( दमयन्तीमनुस्मृत्य सानुतापम् ) राज्यं हारितवानहं नहि नहि व्याधत्त सर्व विधिदेवीं हाऽत्यजमस्मि तत्र विपिने यद्वा स्त्रियो बन्धनम् । तां पश्येयमहं वनेऽथ गहने तस्याः कुतः प्राणितं ही में नो न दया दुरोदरकृतः का वा त्रपा का कृपा ? ॥ १ ॥ ( पुनः सखदेम् ) नास्मार्ष नयमस्मि नाधिमनसं प्रेमाणमाशिश्रियं नाका कुलमुज्ज्वलं हृदि कृपां पापो न नाऽजीगणम् । तां तस्मिन् गहने वने विरहयन् कर्माचरं दुजैर विग् मां नाहमवेक्षणीयवदनो नार्हामि पङ्क्तिं सताम् | २|| रक्खोए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy