SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ नलविलासे 1 दमयन्ती - ( सभयमात्मगतम्) 'हा ! हदम्हि मंदभाइणी । किं मं परिच्चइदुकामो अज्जउत्तो, जं एवं जंपेदि ? अहवा पडिहदममंगलं । एयं खु पिवासाखिन्नकंठस्स अज्ज - उत्तस्स वयणखलिदं । राजा - देवि ! यद्यपेतपरिश्रमा, तदा पुरः प्रचलितु e४ ] यतस्व । '' दमयन्ती - अज्जउत्त! निद्दायंति मे लोयणाई, ता खणं इह ज्जेव सहस्सं । राजा - ( सहर्षमात्मगतम् ) प्रियं नः ( प्रकाशम् ) देवि ! प्रश्रान्ताऽसि तद् विनोदय निद्रया क्षणं चङ्क्रमणश्रमम्, अहमपि निद्रास्यामि । दमयन्ती - (स्वगतम्) मा णाम मं पसुतं परिचई कयाइ गच्छे, ता अत्तणो चीवरेण अज्जउक्तं परिवेढिय निद्दाएमि । ( तथा कृत्वा शयनं नाटयति ) १. हा ! हताऽस्मि मन्दभागिनी । किं मां परित्यक्तुकाम आयें पुत्रो यदेवं जल्पति ? अथवा प्रतिहतममङ्गलम् । एतत् खलु पिपासाखिन्नकण्ठस्य आर्यपुत्रस्य वचनस्खलितम् । २. आर्यपुत्र ! निद्रायेते मे लोचने, ततः क्षणमिहैव शेष्ये । ३. मा नाम मां प्रसुप्तां परित्यज्य कदाचिद् गच्छेत्, तदात्मनश्वीवरेण आर्यपुत्रं परिवेष्ट्य निद्रामि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy