________________
नलविलासे
राजा - ( सव्रीडम् ) मुने ! भूपतिचरोऽस्मि | तापसः - ( सादरमिव ) तर्हि सुतरामतिथयः स्थ । तदावेदय किमातिथेयमनुतिष्ठामि ?
२]
राजा—बहुद्दश्वानस्तपस्विनस्तत् कथयत विदर्भपथाभिज्ञानानि । एतदेव नः साम्प्रतमातिथेयम् । तापसः - किं तत्र वः ।
राजा -वशुरकुलं तत्र नः ।
तापसः -- तत्र वः सधर्मचारिणी ?
राजा - अत्र नः सधर्मचारिणी ।
<
तापसः - ( सविचिकित्समिव ) स्त्रीसङ्गनिगडितो भवान् नाहः कामचारस्य । अपि च राज्यभ्रंशः स्त्रीसङ्गश्चेति महती व्यसनपरम्परा ।
राजा - (स्वगतम् ) सत्यमाह तापसः । भुजमात्रपरिच्छदेर्यत्रैव तत्रैव यथैव तथैव स्वैरमास्यते । स्त्रीबद्धानां कुतः कामचारः १
तापसः - अनुचितं गृहस्थकृत्य चिन्तनं तपस्विनः । तथापि साप्तपदीनसौहार्दोपहृतहृदयो महाभागं किमप्यनुशास्मि । राजा - अनुगृह्णातु महात्मा ।
तापसः - भ्रष्टराज्यस्य भवतः श्वशुरकुलगमनमपत्रपाकारि प्रतिभाति । त्वमप्यधिमनसमालोचय
पावहं मे यद्ययमर्थः समर्थः प्रदर्शयितुमौचितीम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org