SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ९०] नलविलासे दमयन्ती-- 'अज्जउत्त ! सुहावत्थाणमेदे कोहलकारिणो, दुहावत्थाणं उण विसेसदो संतावकारिणो। राजा-सत्यमाह देवी। सुस्थे हृदि सुधासिक्तं दुःस्थे विषमयं जगत् । वस्तु रम्यमरम्यं वा मनःसङ्कल्पतस्ततः ॥ १० ॥ दमयन्ती- अज्जउत्त! परिस्समेण तिसिदम्हि । राजा-देवि ! उदन्या त्वां बाधते । कोऽत्र भोः ? अये ! सुरभिशीतलजलकरकमुपनयत (अवलोक्य ) कथं न कोऽप्यग्रतः पावतोऽपि न कश्चित् ! दमयन्ती-(सास्रम् ) अज्जउत्त ! किं नेदं। राजा-(सलज्जम् ) देवि ! पूर्वसंस्कारो मां विप्लवयति । (दमयन्ती मन्दं मन्दं रोदिति) देवि ! अहमिदानी ते पतिश्च पदातिश्च । तद् यावत् कुतोऽपि शीतमम्भः समानयामि तावत् तिलकतरुतले तिष्ठ । ( दमयन्ती तथा करोति) १. आर्यपुत्र ! सुखावस्थानामेते कौतूहल कारिणः दुःखावस्थानां पुनविशेषतः सन्तापकारिणः । २. आर्यपुत्र ! परिश्रमेण तृषिताऽस्मि । ३. आर्यपुत्र ! किं न्वेतत् ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy