SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ नलविलासे (सर्वे मन्दं रुदन्ति) राजा-देवि ! अतिकालो भवति । प्रयतस्व देशान्तरगमनाय। दमयन्ती-(सरभसमुत्थाय) 'एसम्हि पगुणीभूदा। राजा-(कलहंसादीन् प्रति) अनुजानीत मां सुकृतं दुष्कृतं वाऽनुभवितुम् । (सर्वे सास्र प्रणम्य निष्क्रान्ताः) देवि ! कमध्वानमनुतिष्ठामि ? दमयन्ती- 'विदब्माणुजाइणं । राजा--इत इतो देवी। (उभौ परिक्रामतः) दमयन्ती-(सान विचिन्त्य) अज्जउत्त ! पुन्वचिंतिदं पिच्छ कहं सव्यं पि अनहा जायं ! . राजा-देवि ! अग्दृिष्टितया लोको यथेच्छ वाञ्छति प्रियम् । भाग्यापेक्षी विधिदत्ते तेन चिन्तितमन्यथा ॥ ७॥ maa -- - १. एषाऽस्मि प्रगुणीभूता । २. विदर्भानुयायिनम् । ३. आर्यपुत्र ! पूर्वचिन्तितं पश्य कथं सर्वमप्यन्यथा जातम् ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy