SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ पंचमोऽङ्क [८७ कलहंसः--(प्रणम्य) अनुव्रजतु देवी देवम् । राजा-अनुव्रजतु नाम परं परमक्लेशमनुभविष्यति । दमयन्ती- 'जं भोदि तं भोद, अहं दात्र आगमिस्सं । राजा-कलहंस! मर्षयितव्यं यदस्माभिः प्राभवान्धैः किमप्यपराद्धम् । वयस्य खरमुख ! सर्वदा क्रीडासचिवोऽसि नः । ततस्त्वयाऽस्माकमुपहासादिकं सोढव्यम् । मकरिके ! त्वदीयस्य दमयन्तीघटनाप्रयासस्य तदीदृशमवसानमभूत् । दमयन्ती-- पियसहि मयरिए ! कंडिणं गडूय अंबाए तादस्स य एस पवासवुत्तो विनवेयव्यो। मकरिका-(सास्रम् ) भट्टिणि ! न सक्केमि अत्तणो मुहं दंसिदु, ता कुंडिणं न गमिस्सं । दमयन्ती-- "अज्ज खरमुह ! सहि मयरिए ! अहं तुज्झेहिं सुमरिदव्या (कलहंसं प्रति) महाभाय ! अणुजाणाहि मं वणयरि भविदु। १. यद् भवति तद् भवतु, अहं तावदागमिष्यामि । २. प्रियसखि मकरिके ! कुण्डिनं गत्वाऽम्बायाः तातस्य चैष प्रवासवृत्तान्तो विज्ञपयितव्यः । ३. भत्रि ! न शक्नोम्यात्मनो मुख दर्शयितुम्, तत् कुण्डिनं न गमिष्यामि। ४. आर्य खरमुख ! सखि मकरिके ! अहं युष्मामिः स्मर्तव्या। महाभाग ! अनुजानीहि मां वनचरी भवितुम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy