SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ८६] नलविलासे अहंयूनामहङ्कारं वारिदानां समुन्नतिम् । विना विधिमृते वातं हन्तु को नाम कर्मठः ॥ ६॥ कलहंसः-(प्रणम्य) अनुयानाय मामनुजानातु देवो विदृषकमपि । राजा-देवीमपि मुमुक्षरहं परमियमबलाऽऽग्रहण मामनुगच्छति । अपि च सर्वस्वपणेन मां कूबरो जितवान् । ततः पथि पथिकवृत्त्यैव गन्तुमुचितम् । तदनुजानीतास्मान् देशान्तरगमनाय । श्लथयत स्नेहबन्धनम् । कुरुत निदयं हृदयम् । न क्षमामहे राज्यभ्रंशधूसरं परिचितपौराणामास्यं दर्शयितुम् । बजामः कामयेको दिशम् । (अग्रतः कृत्वा) देवि ! दुर्विषहवातशीतातपक्लेशकारीणि प्रान्तराणि । राज्यभ्र शेन विगतपरिच्छदवाहना वयम् । न शक्ष्यति भवती क्रमितुमशिक्षितपादचारा करालव्यालशैलसङ्कटासु वनभूमिषु । तद् विधेहि मे वचनमवलम्बस्व दीघदर्शितामिहैव कूबरान्तिके तिष्ठ पितृगृहं वा ब्रज। (सर्वे तारस्वरं रुदन्ति) किमेतेन प्राकृतप्रकृतिसब्रह्मचारिणा चेष्टितेन ? ननु धैर्यमवलम्ब्य समयोचितमाचरत । दमयन्ती- 'अज्जउत्त ! अहं इध ज्जेव चिट्ठिस्सं । पाणा उण अज्जउत्तेण समं आगमिस्संति । १. आर्यपुत्र ! अहमि हैव स्थास्यामि । प्राणा: पुनरार्यपुत्रेण सम मागमिष्यन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy