Page #1
--------------------------------------------------------------------------
________________ Rong Rong Rong Rong Rong Rong Rong Rong Fa Le Fa Ming Ming Jiu Ming Ming Fa Ming Fa Ming Fa Le Fa Ming Ming Jiu Ming Ming Fa Ming Fa वाध्याय कला : 3 (20 कुलक, हृदयप्रदीप, शक्रस्तव आदि) * आशीर्वाद छे. अध्यात्मयोगी पूज्य आचार्यश्री विजयकलापूर्णसूरीश्वरजी म.सा. * प्रेरणा pU.A. श्री विजयकलाप्रभसूरीश्वरजी म.सा. पू.पं.श्री कल्पतरुविजयजी म.सा. - संपादन : पं. मुक्तियद्रविजय 5. मुनिय द्रविजय * प्रकाशन छे शान्ति जिन आराधक मंडल c/o. भोगीलाल गांधी शान्ति निकेतन, Po. मनफरा, जी. कच्छ, ता. भचाउ, पीन : 370 14छे. फोन : (02837) 286638 द्रव्य सहायक नवजीवन श्वेताम्बर मूर्तिपूजक जैन संघ ज्ञानखातुं लेमिंग्टन रोड, मुंबई - 400 008. $ $ $ $$$ Nu Ting Ting Nu Le Le Chang Le Fen Le Qi Le Nu Le Le Chang Le Fen Le Yu Ting Nu Le # Li Jing Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Xiao Rong Rong Rong Rong Rong Kong Kong Li Rong Nan 5 pustaka : स्वाध्याय कला : 3 (20 कुलक, हृदयप्रदीप, शक्रस्तव आदि) * प्रेरणा : pU.A.zrI विजयलाप्रभसूरीश्वरजी म.सा. पू.पं.श्री कल्पतरुविजयजी म.सा. संपादन : पं. मुक्तियद्रविजय 5. मुनिन्द्रविजय * संपर्क : * : शाक्ति जिन आराधक मंडल c/o. रामजी रायशी सावला आर. जे. कोटेज, पहेले माळे, जहांगीर दाजी क्रोस लेन, स्लेटर रोड, मुंबई - 400 007. * चंपक बी. देढिया 20, पंकज 'ए', प्लोट नंबर 171, एल. बी. एस. मार्ग, घाटकोपर (वेस्ट), मुंबई - 86. phona : (022) 25101990 mudraka : Tejas Printers 403, VimalVihar Apartment, 22, Saraswati Society, Nr. Jain Merchant Society, Paldi, AHMEDABAD - 7. * Ph. : (079) 6601045 . Kong Kong Nan Wu Nan Wu Nan Wu Nan Wu Nan Wu Le Tou Dan Dan Zan Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming $
Page #2
--------------------------------------------------------------------------
________________ | सूरिभट्टारकाः एवं कथयन्ति स्म... जैनशासनशृङ्गाराः सच्चिदानन्दमयाः अध्यात्मयोगिनः पूज्यपादा: गुरुवर्याः आचार्यप्रवरा: श्रीमद् विजयकलापूर्णसूरीश्वराः वांकी तीर्थ - चातुर्मास्ये (वि.सं. 2055, A. ब. 7-8-9) प्ररूपितवन्तः - . पूर्वाचार्याणां संरक्षण-विनियोगादिगुणत्वात् परम्परागतं किञ्चित् श्रुतज्ञानम् अस्माभिः लब्धम् । इयं श्रुतसमृद्धिः अस्माभिः अपि अस्मदनुगामिभ्यः देया । न दद्याम चेत् अपराधिनः वयं भाविप्रजादृष्ट्या । इतोऽपि इदं शासनं सार्धाष्टादशसहस्त्रवर्षाणि यावद् इह स्थास्यति तच्च श्रुतज्ञानाधारेणैव । . स्वाध्यायः किल साधूनां जीवनम् । स्वाध्यायसमये तु स्वाध्यायः करणीयः एव, किन्तु अन्तराऽपि यदा यदापि समयो लभ्येत तदा तदाऽपि स्वाध्यायः करणीयः । प्रत्येकाऽवसरेषु यथा वणिग् लाभं पश्येत् तथैव साधुरपि प्रत्येकाऽवसरेषु स्वाध्यायलाभं पश्येत् । * संवरः निर्जरा च मुक्ति-मार्गः । स्वाध्यायात् संवर-निजी भवतः । स्वाध्यायात् नवः नवः संवेगः उत्पद्यते । स्वाध्यायं विदधानः उल्लसितान्तकरण: साधुः चिन्तयति-भगवत्कथितानि तत्त्वानि कीदृशानि अद्भुतानि ? अयं खलु संवेगः । / स्वाध्यायात् भगवन्मार्गे निश्चलता उत्पद्यते । स्वाध्यायः किल महत् तपः । तपसा च निर्जरा जायते । * दानं कर्तुं कः प्रभवेत् ? धनवानेव । उपदेशं कर्तुं कः प्रभवेत् ? ज्ञानवानेव । वाचनादिपञ्चविधं स्वाध्यायं विदधाने साधी उपदेशशक्तिः स्वयमेव प्रादुर्भवति । स्वाध्यायस्य सप्तमं फलं किल परोपदेश-शक्तिः । * स्वाध्यायस्य सप्त महान्ति फलानि । तानि चेमानि - (1) आत्महितज्ञानम् । (2) पारमार्थिकः भावसंवरः । (3) नूतनज्ञानात् अपूर्वसंवेगवृद्धिः । (4) निष्कम्पत्वम् । (5) उत्कृष्टं तपः । (6) कर्म-निर्जरा । (7) परोपदेश-शक्तिः । * किञ्चिदपि ज्ञानं विनियोगार्थमेव भवति, न स्वपार्वे सञ्चयनार्थमेव । अन्येभ्यः अदीयमानं ज्ञानं विनष्ट भविष्यति । धनमददानः कृपणः चेत् ज्ञानमददानः कथं न कृपण:? अन्येभ्यो दानादेव अस्मज्ज्ञानं वृद्धि यायात् ।
Page #3
--------------------------------------------------------------------------
________________ मुनिः पठितुमागतं नाऽवगणयेत्, अपि तु वात्सल्यपूर्वकं पाठयेत् । एवंकरणात् अव्यवच्छित्तिः स्यात् । (पञ्चवस्तुक 565-566) अहं चेत् शिष्यान् पाठयिष्यामि, तेऽपि तच्छिष्यप्रशिष्यादीन् पाठयिष्यन्ति । इत्थं सम्यक् परम्परा चलिष्यति । अतः एव सिद्धयनन्तरं विनियोगः दर्शितोऽस्ति । प्रणिधान-प्रवृत्ति-विघ्नजय-सिद्धि-प्राप्त्यनन्तरमपि विनियोगः चेत् न प्राप्तः, ज्ञानं सानुबन्धं न भवेत् भवान्तराऽनुयायि न भवेत् । न दृश्येत चेत् कोऽपि अध्ययनार्थी , स्वयमेव कमपि आहूय पाठयन्तु । पुष्पं विकासाऽनन्तरं सौरभं प्रसारयति तथा भवानपि अध्ययनानन्तरं ज्ञान-सौरभं प्रसारयतु । तच्च विनियोगादेव सम्भवति । इत्थमेव तीर्थपरम्परा चलिष्यति । जिनशासनस्य चलन्त्यां अखण्ड-परम्परायां वयं मनागपि निमित्तत्वं प्राप्नुयाम, ईदृशं भाग्यं कुतः ? बीजं स्थायि भवेत् । बीजं स्यात् चेत् वृक्षप्राप्तिः स्वयमेव भविष्यति । श्रुतज्ञानं किल बीजम् । अत्र अल्पवयसः बहवः साधवः साध्व्यश्च सन्ति । इदं श्रुत्वा अध्ययनाऽध्यापने अग्रगामिनः भवन्तः भविष्यन्ति उत सन्तोषिणः एव ? अत्र सन्तोषः खलु अपराधः । किन्तु तत् ज्ञानम् अहङ्कारं न जनयेत् इत्यत्रापि प्रतिजागरणीयम् । एतदर्थं भागवती भक्तिः उपादीयताम् । 'जिम जिम अरिहा सेवीए रे, तिम तिम प्रगटे ज्ञान' यथा यथा अर्हन् सेव्येत, तथा तथा ज्ञान प्रादुर्भवेत् । धनार्जनाऽनन्तरं तत्संरक्षणं कियत् कष्टपूर्णमेतत् चेत् भवन्तः न जानन्ति पृच्छन्तु कञ्चित् अनुभविनम् । भो दिनेशमहाभागाः ! ("दिनेश रवजी महेता, भुवड-कच्छ, सम्प्रति मद्रास" इति परिवारद्वारा तदानीं उपधानाऽनुष्ठानं चलद् आसीत् वांकी तीर्थे ) सत्यमिदं खलु ? मनाग् अनवधानतायामेव धनं विनश्यति । ज्ञानेऽपि एवमेव । ज्ञानार्जनाऽनन्तरमपि तत्संरक्षणं किल कष्टपूर्णम् । ज्ञान - संरक्षणमिच्छन्ति चेत् भवन्तः अन्यान् पाठयन्तु । अन्यान् पाठयिष्यन्ति भवन्तः चेत् भवन्त एव पुनः पठिष्यन्ति । भवतां ज्ञानं सुरक्षितं भविष्यति । अहमपि वाचनादिषु यत् कथयामि तदेव ज्ञानं तिष्ठति, अवशिष्टं विनश्यति । इह वयं 110 साधु-साध्व्यः स्मः । 15-20 वृद्धान् विहाय अन्ये तु अध्ययनाऽध्यापनक्षमाः सन्ति एव । इत्थम् अध्ययनाऽध्यापनकरणात् किं प्राप्नोति मुनिः तत् जानन्ति भवन्तः ? तीर्थकरनामकर्माऽपि स बध्नीयात् इति हरिभद्रसूरयः कथयन्ति । (कहे कलापूर्णसूरि-1, पृ. 407 तः 421)
Page #4
--------------------------------------------------------------------------
________________ वर्षत्रितयात् पूर्वं वांकीतीर्थे पूज्याचार्याः ईदृशीं दिव्यां वाणीं वर्षयन्ति स्म । वयं तत् वाणी वारि अवतारयामः स्म । ( तदानीं वयं न ज्ञातवन्तः यत् इत्थं लिखितमिदं 'कहे कलापूर्णसूरि' नामक पुस्तकं भविष्यति आराधकानां च कृते तत् अमूल्य: अलङ्कारः भविष्यति । वयं तु यथावत् सहजरूपेण लिखामः स्म । प्रारम्भे एकस्याः प्रतेः 50-100 वा प्रतिकृतयः ( झेरोक्ष) कारिता:, किन्तु तासु निष्ठितासु 500 प्रतयः मुद्रिता: कारणीया:, इति चिन्तितम् किन्तु 500 पुस्तकेभ्यः 1000 पुस्तक मुद्रणे न महार्घानि भविष्यन्ति इति केनचित् तज्ज्ञेन कथितं श्रुत्वा 1000 पुस्तकानि मुद्रणीयानि इति निश्चितम् किन्तु मनसि भयमासीत् यत् सूरिभट्टाकानाम् ईदृशीं तत्त्वम्भीरवाण कः पठिष्यति ? किन्तु अद्य वयं पश्यामः द्वयोः आवृत्त्योः जातयोरपि अद्यापि लोकाः तत् कामयन्ते । इदानी (वर्षामेडी, वै. शु. 13) कुमारपाल वी. शाह इत्यैतै: महानुभावैः कथितम् 'कहे कलापूर्णसूरि' पुस्तकप्रकाशनेन भवद्भिः अत्युत्तमं कार्य कृतम् । अहं लेखनीमादाय अधोरेखां (अन्डरलाइन) कर्तुमुद्यतः, किन्तु कुत्र अधोरेखां कुर्याम् ? सर्वमेव पुस्तकम् अधोरेखा योग्यम् । ) इदानीं वयं वांकीतीर्थस्य तस्मिन् एव त्रिशलाभवने उपविष्टाः स्मः, यस्मिन् सूरिपादैः वाणी-भागीरथी प्रवाहिता आसीत् (भयङ्करभूकम्पेन परितः भद्रेश्वर वडाला गुंदाला लुणी गोअरसमा मुन्द्रादि ग्राम - नगर - जिनालयेषु ध्वस्तेषु अपि वांकीतीर्थस्य विशाल: जिनालय: अखण्ड अस्ति । ) श्रीचरणानां विद्यमानतायाम् इह दर्शनार्थिनां महान् सम्मर्दः आसीत् । अधुना नीरवा शान्तिरस्ति तथापि सूरिदेवानां साधना - परमाणवः अस्मिन्नेव क्षेत्रे भ्राम्यन्तः सन्ति, ये अद्यापि साधक साधनायां वेगमापूरयन्ति ईदृश: अनुभव: वांकीतीर्थाऽऽगमनाऽनन्तरं जायते एव सहृदय-साधकानाम् । आचार्यपादानां स्मरणार्थं प्रकाश्यमानस्य 'स्वाध्याय कला' इत्यस्य पुस्तकस्य प्रस्तावनाऽपि पूज्याचार्याणां साधना स्थलीरूपे वांकी तीर्थे पूज्याचार्याणामेव गुरुमंदिरस्य शिलान्यास - प्रसङ्गे लिख्यते इत्यपि एका आनन्दप्रदा घटनाऽस्ति । विद्याविशमि अस्मिन् पुस्तके प्रत्येकप्रकरण- प्रारम्भे प्रत्येकगाथानामाद्याक्षराणि न्यस्तानि । तानि कण्ठस्थीकृत्यैव यदि तत्तत्प्रकरणादिकं प्रारभ्येत चेत् विद्यार्थिभिः अनेकलाभा: प्राप्स्यन्ते इति वयं विश्वसिमः । अस्माकं श्लोकादिकण्ठस्थकर्तॄणामयमनुभवः यत् गाथास्तु वयं स्मरामः किन्तु गाथा -क्रम-स्मरणे स्खलनामनुभवामः । आद्याक्षर कण्ठस्थीकरणात् इयं समस्या निरस्ता भविष्यति ।
Page #5
--------------------------------------------------------------------------
________________ इमां पद्धतिमवलम्ब्य भवद्भिः गाथाः कण्ठस्थीकृताः चेत् वर्षाणि यावत् भवन्तः ताः गाथाः न विस्मरिष्यन्ति । अन्तरा कुत्रचित् एकाऽपि गाथा अर्दवितर्दा न भविष्यति । किञ्च, 25 तमी 47 तमी वा गाथा का ? इति शोधनमपि सरलं भविष्यति । यतः पञ्चानां पञ्चानामेव गाथानाम् आद्याक्षराणि संगृह्य तानि न्यस्तानि सन्ति 1 परावर्तनारूपस्वाध्याये एका गाथाऽपि न लुप्ता भविष्यति । कदाचित् सा लुप्ता स्यात् चेत् झटिति भवन्तः ज्ञास्यन्ति अस्मिन् स्थाने इयं गाथा स्वस्ता विस्मृता वा । मा मन्यन्तां भवन्तः यत् इयं नवीना पद्धतिरस्ति इति । इयं तु प्राचीना एव पद्धतिः पूर्वाचार्यैः आचीर्णा च । चैत्यवन्दन-भाष्यग्रन्थादिषु सम्पदाऽविस्मरणार्थं पद्धतिमिमां प्रयुक्तवन्तः एव तत्कर्तारः श्रीदेवेन्द्रसूरयः । यथा द्वादशाऽधिकाराः कथं स्मरणीया: ? नमु जे अ अरिहं लोग सव्व पुक्ख तम सिद्ध जो देवा; उज्जि चत्ता वेआ वच्चग अहिगार पढम पया ॥ (चैत्यवन्दनभाष्यम् 42 ) (अत्र द्वित्राणि अक्षराणि गृहीतानि एतावानेव विशेषः । यतः अस्माभिः अकारं विहाय एकमेवाक्षरं गृहीतम् । ) 'नमु' तः 'नमुत्थुणं' 'जे a' तः 'जे अ अईआ' 'अरिहं' तः 'अरिहंत चेइआणं' 'लोग' तः 'लोगस्स उज्जो अगरे' इत्यादिकम् । इमामेव पद्धतिमत्र वयम् दर्शितवन्तः । प्रारम्भसमये विचित्ररूपेण दृश्यमानानानाम् एषां पदानां कण्ठस्थीकरणे प्रयासः सम्भवेत् तथापि स प्रयास: नैव व्यर्थतां गमिष्यति अपितु तत्तत्प्रकरणादिकस्य अधिकदृढीकरणे अत्यन्तं सहायकं भविष्यति । सकृत् प्रयोगे कृते भवन्तः ज्ञास्यन्ति । अनया पद्धत्या स्तवन- स्वाध्याय (सज्झाय) - चैत्यवन्दनादीनि कण्ठस्थीकृतानि भविष्यन्ति चेत् वर्षाणि यावत् भवन्तः तानि न विस्मरिष्यन्ति । अधिक समयाऽभावे एषाम् आद्याक्षरपदानां पुनरावर्तनमात्रेण तत्तत्प्रकरणपुनरावर्तनतुल्यः लाभः भविष्यति । अस्माभिस्तु एकस्मिन् laghu'noTabuke' चतुःप्रकरणादीनाम् आद्याक्षराणि केवलं लिखितानि तद्द्वारा च कार्य निर्वहामः । अनया पद्धत्या नूतनाः विद्यार्थिनस्तु लाभान्विताः भविष्यन्ति एव किन्तु पुराणा: विद्यार्थिनः अपि केवलं आद्याक्षराणि कण्ठस्थानि करिष्यन्ति चेद् विस्मृतसूत्राणि पुनः स्मृतानि कर्तुं प्रभविष्यन्ति । अत्र मनागेव प्रयासः आवश्यकः । अस्माभिः अयं प्रयोगः विहितः । नूतनविद्यार्थिनः अपि अस्मिन् प्रयोगे अस्माभिः नियोजिताः सन्ति । अस्मिन् बहवः लाभाः अस्माभिः दृष्टाः । अन्येऽपि एतान् 10
Page #6
--------------------------------------------------------------------------
________________ लाभान् प्राप्नुवन्तु इति भावनया अस्मिन् स्वाध्याय-पुस्तके एव प्रकरणादीनां प्रारम्भे आद्याक्षराणि न्यस्तानि । सूचना : अत: आरभमाणानां गाथानां द्वे अक्षरे गृहीते । यथा 'अब्भय तुरी उसं' अस्याः गाथायाः 'अब्भ' इति गृहीतम् । एषां सूत्राणां स्वाध्यायद्वारा सर्वे स्वाध्यायार्थिनः मनः शुद्धिम् आत्मशुद्धि च प्राप्य स्वजीवितं प्रसन्नतापूर्ण विदधतु इति आशास्यते । वांकी तीर्थम्, त्रिशला भवनम् ता. मुन्द्रा, जी. कच्छ पिन: 370 425. पं. मुक्तिचन्द्रविजयः गणिः मुनिचन्द्रविजयश्च वि. सं. 2058, वै. ब. 6 दि. 1-6-2002, शनिवासरः, पू. कलापूर्णसूरि-गुरुमंदिरशिलान्यास - दिनम् । 11 * अनुभा * 1. श्री कुलक संग्रह 2. हृदयप्रदीपषत्रिंशिका 3. शक्रस्तव 4. श्रीगौतमाष्टकम् 5. EUR. श्रीरत्नाकरपश्चविंशतिका 7. श्री पंचमी-स्तुति 8. खेडादृशी-स्तुति 8. योगसार 10. साधुमर्यादापट्टक श्रीसिद्धसारस्वतस्तव 12 13 58 70 31 73 76 66 78 88
Page #7
--------------------------------------------------------------------------
________________ // श्री शंखेश्वर पार्श्वनाथाय नमः । ॥श्रीपद्म-जीत-हीर-कनक-देवेन्द्र-कलापूर्ण-कलाप्रभसूरिगुरुभ्योनमः मंगलं पद्म-जीताघा, मंगलं कनको गुरुः । मंगलं सूरिदेवेन्द्र:, कलापूर्णास्तु मंगलम् ॥ * श्री कुलक संग्रह * 1. गुणानुराग कुलक * आघाक्षरो . सौत्तेजि (5), सोगुज्जोजो (10), तंचजेप (15), आएजपिसा (20), पुएषाकार्स (25), जगुए (28) सयल-कल्लाण-निलय, नमिऊण तित्वनाहपयकमल । परगुण-गहण-सरूवुं, भणामि सोहग्न-सिरिजणयुं ॥ 1 ॥ उत्तम-गुणाणुराओ,निवसइ हिययंमि जस्ट पुरिसस्स । आतित्थय2-5याओ, न दुल्लहा तस्स रिद्धिओ ॥ 2 ॥ ते धन्ना ते पुन्ना, तेसु पणामो हविज्ज मह निच्चुं । जेसि गुणाणुराओ, अकित्तिमो होइ अणवरयं ॥ 3 ॥ किं बहुणा मणिएणं, किं वा तविएण किं व दाणेणं । इक्कुं गुणाणुराय, सिह सुक्खाण कुलभव ॥ 4 ॥ जैवि चरसि तव विउल, पढसि सुयं करिसि विविह-काई । न धरिस गुणाणुरायुं, परेसु ता निष्फलं सयर्ल ॥ 5 ॥ सोऊण गुणुक्करिसं, अन्नक्स करेसि मच्छरूं जैवि । ता नूर्ण संसारे, पराहवं सहसि सव्वत्थ ॥ 6 ॥ 13 ॥ 10 || || 11 || गुणवंताण नराणुं, ईसा-भरतिमिरपूरिओ भणस । जै कहिव दोसलेसं, ता भमिस भवे अपारंमि । 7 ॥ जं अध्मसेई जीवो, गुणं च दोसं च इत्य जम्मुमि । तुं परलोए पावई, अब्बासेणुं पुणो तेणं ॥ 8 ॥ जो जंपइ परदोसे, गुणसयभरिओ वि मच्छरभरेणुं ॥ 9 ॥ सो विउसाणमसारो, पलालपुंजव्व पडिभाइ जो परदोसे गिष्ठै, संतासंतेवि दुष्टभावेणं । सो अप्पाणुं बंधै, पावेण निरत्थएणावि तं नियमा मुत्तव्यं, जत्तो उपज्जए कसायन्गी । तं वर्त्ये धारिआ, जेणोवसमो कसायाणं जै इच्छह गुरुचत्त, तिहुयण मख्खुंमि अप्पणो नियमा । ता सव्व-पयत्तेणं, परदोस-विवज्जण कुणह ॥ 12 ॥ चौहा पसंसणिज्जा, पुरिसा सव्वुत्तमुत्तमा लोए । उत्तमउत्तम उत्तम, मझिमभावा य सव्वेसि । / 13 / / जे अहमाहम अहमा, गुरुकम्मा धम्मवज्जिया पुरिसा । ते वि य न निंदणिज्जा, किंतु दया तेलु कायव्वा । 14 ॥ पच्चगुख्मडजुज्वणवंतीणं, सुरहिसारदेहाणुं । जुवईणं मज्जगओ, सव्वुत्तम रववंतीर्ण ॥ 15 ॥ आजम्मबंभयारी, मणवयकाएहिं जो धरै शीलं । सव्वुत्तमुत्तमो पुण, सो पुरिसो सव्वनमणिज्जो। 16 / युग्म एवंविह जुवैगओ, जो रागी हुज्ज कवि इग समये । बीय समयंमि निंदै, ते पावुं सव्वभावेण ॥ 17 ॥ 14
Page #8
--------------------------------------------------------------------------
________________ जमएण्मि तस्मिन पुणो, हविज्ज रागो मईमि जस कया सो होइ उत्तमुत्तम-रवो पुरिसो महासत्तो । 18 ॥ पिच्छई जुवई रद्, मणसा चितई अहव खणमां । जो न चरै अकस्ज, पत्थिर्जतो वि इन्जीहि ॥ 19 II साहू वा सट्टो वा, सदारसंतोस-सायरो हुक्का . सो उत्तमो मणुस्सो, नायब्बो थोव संसारो ॥ 20 ॥ पुरिसर्भेसु पवठ्ठइ, जो पुरिसो धम्मात्यपमुहेसुई अनुन्नमनाबाह, मझिमरवो हवै एसो ॥ 21 ॥. एएसिं पुरिसाणं, जै गुणगहण करेसि बहुमाणा । तो आससिवसुहो, होसि तुम नर्थीइ संदेहो । 22 पासत्पाइसु अहुणा, संजमसिढिलेस मुक्कजोगेसुई नो गरिहा कायव्वा, नेव पसंसा सहामर्झा ॥ 23 / काउण सु करुणे, जई मन्नै तो पयासए मग्न । अह सइ तो नियमा, न तेसिं दोस पयासेइ । 24 / संपइ दूसमसमए, दीसइ थोवो वि जल्स धम्मगुणो ! बहुमाणो कायवो, तस्स सया धम्मबुद्धीए ॥ 5 | जौ परगच्छि सगछे, जे संविग्ना बहुसुया मुणिणो । तेसिं गुणाणराय, मा मुंचसु मच्छरष्पहओ । 26 ॥ गुणरयण-मंडियाणुं, बहुमाणे जो करेठ सुद्धमणो । सुलहा अन्नभवंमि य, तस्म गुणा हुंति नियमेणुं । 27IL एय गुणाणराय, सम्म जो धरै धरणि मजझेमि ! सिरि सोमसुंदरपय, सो पावै saOnamaNirja II 28 | 2. श्री गुरुप्रदक्षिणा कुलकम् - आद्याक्षरो . go'aksa'sAha 'अव' (5), चिंजामदु ज (10), jajaba'aha"ahI" (15), IAA (18). गोअम सुहम्म जंबू, पभवो सिर्जभवाइ आयरिया । अन्नेवि जुगप्पहाणा, तई दि सुगुरु ते दिट्टा ॥ 1 / अजज कयत्वो जम्मो,अजी कयत्वे च जीविय मझट् जेण तुह दंसणामय-रसेण सित्ताई नयणाई ॥ 2 ॥ सो देसो तं नगर, गामो सो अ आसमो धन्नो । जल्थ पहु ! तुम्ह पाया, विहरंति सयावि सुपसन्ना॥ 3 ॥ हत्या ते सुकयत्नो, जे किईकमएं कुणंति तुह चलणे ! वाणी बहुगुणखाणी, सुगुरुगुणा वन्निआ जीए । 4 ॥. अवयरिया सुरधेणुं, संजाया मह गिहे kaNayaqTTI दारिद् अज्ज गयुं, दिठे तुह सुगुरु मुहकमले ॥ 5 ॥ चिंतामणिसारिष्ठ, संमत्त पावियं मए अज्जा संसारो दूरीकओ, दिठे तुह सुगुरु मुहकमले ॥ 6 ॥. जा रिद्धि अमरगणा, भुजंता पियतमाइसंजुत्ता । सा पुण कित्तियमित्ता, दिठे तुह सुगुरु-मुहिकमले ॥ 7 ॥ मणवयकायेहिं मए, जे पावुं अन्जिय सया (भयव) I ते सयं अज्ज गयुं, दिठे तुह सुगुरु मुहकमले । 8 ॥ दुल्लाहो जिणिद धम्मो, दुलहो जीवाण माणसो जन्मो । लद्देवि मणुअजमे, अबदुल्लहा सुगुरुसामग्गी ॥ 9 II 16 15
Page #9
--------------------------------------------------------------------------
________________ जत्थ न दिसंति गुर, पच्चसे उक्रिएहि सुपसन्ना । तत्य कहे जाणिज्जइ, जिणवयणे अमिअसारिच्छी 10II. जह पाउसंमि मोरा, दिणयरौदयमि केमलवणसंडा । विहसंति तेण तच्चिय, तह अर्पे दंसणे तुम्ह । 11 ॥ जै सरै सुरहि वच्छो, वसंतमास च कोइला सरै । विझ सरै गईदो, तह अह मणं तुम सरै । 12 ॥ बहुया बहुया दिवसडा, जै मां सुहगुरु दीठ I लोचन बे विकसी रह्यां, हीअडई अभिय पैठ ॥ 13 ॥ अहो ते निन्जिओ कोहो, अहो माणो पराजिओ अहो ते निरक्रिया माया, अहो लोहो वसीद्धिओ ॥ 14 ॥ अहो ते अजवुं साहु, अहो ते साहु मद्दव । अहो ते उत्तम खंती, अहो ते मुत्ती उत्तमां ॥ 15 ॥ अहं सि उत्तमो भंते ! पच्छा होहिसि उत्तमो । लोगुत्तमुत्तम ठाणुं, सिद्धि गच्छसि नीरओ । 16 / आयरिअ-नमुक्कारो, जीव मोएइ भव सहस्साओ भावेण कीरमाणो, होइ पुणो बोहिलाभाए । 17 II आयरिय नमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वर्सि, तैयं हवई मंगल । 18 | संपुन्नईदियां, माणसतं च आयरियखित्ता जाइकुलजिणधम्मो, लक्मति पश्यपुणेहि ॥ 1 ॥ जिणचलणकमलसेवा, सुगुपायाजुवासणं चेवो सजझायवायवडां, लक्मति पब्यपुष्णहिं ॥ 2 ॥. सुद्धो बोहो सुगुरुहि, संगमो उवसमं दयालुत्ता दाखिन्न करणे जं, लबत्मति पम्भयपणेहि ॥ 3 ॥ संमत्त निश्चल तुं, वयाण परिपालणे अमायत्त पढणुं गुणर्ण विणओ, लभंति पभूयपुष्णहि ॥ 4 ॥ उस्सग्ग अववाये, निच्छविवहारंमि निणित्ता मणवयणका सुद्धी, लक्मति पभूयपुर्णहिं . प . अवियारे तारुन्न, जिणाणे राओ परोवायारत्ता niEpayA य झाणे, लभंति पभूयपुणेहि ॥ 6 ॥ परनिंदापरिहारो, अप्पसंसा अत्तणो गुणाणे चा संवेगो निव्वओ, लभंति पम्भयपुर्णहि ॥ 7 ॥. निम्पलसीलब्बासो, दाणुलासो विवेगसंवासो. चउगइदुहसतासो, लबत्मति पम्भयपुणेहि 8 ॥ दुक्कडगरिहा सुकडा-घुमोयणुं पायच्छिआ -तवचरण ! सुहजझाण नमुक्कारो, लभंति पब्यपुष्णहिं ॥ 9 ॥ इय गुणमणिभंडारो, सामग्गी पाविऊण जेण कओ . विच्छिन्नमोहपासा, लहंति ते सासयं सुष्म । 10 ॥ 3. पुण्य कुलकम् * आघाक्षरो छे संजिसुसंउ (5), 'अविपनिहुई (10) 18
Page #10
--------------------------------------------------------------------------
________________ 4. दानकुलकम् * आधाक्षरो छे. पधदादाल (5), कपमूदाज (10), धजीजिदाऽअईः (15), तिसिकप4i (20). परिहरिए रज्जारो, उप्पाडिअ-संजमिक्कगुरुभारो ! खंधाओ देवदूस, चिअसंतो जयौ वीरजिणो ॥ 1 | धम्मत्यकामभेया, तिविहं दार्ण जयंमि विखाया तवि अ जिणिंदमुणिणो, धम्मदाणुं पसंसंति ॥ 2 ॥ दाणुं सोहग्गकर, दाणुं आरुष्णकारणे परमं ई दाणुं भोगनिहाणुं, दाण ठाणुं गुणगणाणुं ॥ 3 ॥ जाणेण फुरै किरी, दाणेण होइ निम्मला कंति ! दाणावर्जिअहिअओ, वैरी वि हु पाणिय वहै । 4 ॥ धणसत्यवाह-जन्मे, जे घयदाणुं कयुं सुसाहूणं ! तकारणमुसभजिणो, तेलुक्कपियामहो जाओ । 5 | करुणाइ दिन्नदाणो, जम्मतरगहिअपुत्रकिरिआणो तिस्थयर-चक्करिद्धि, संपत्तो संतिनाहो वि ॥ 6 ॥ पंचसयसाहुभोयण-दाणावर्जिअसुपुन्नपन्मारो । अच्छरिअ-चरिअ-भरिओ, भरो भरताहिवो जाओ. मूलं विणावि दाउं, गिलाणपडिअरणजोगवभूणि । सिद्धो अ रणकंबल-चंदणवणिओ वि संमि भवे II & II दाऊण खीरदाणुं, तवेण संसिअंगसाहुणो धणिए . जणजणिअचमक्कारो, संजाओ सालिभद्दो वि । 9 / 19 जम्मतरदाणाओ, उल्लसिआडपुवकुसलझाणाओ ! कयौन्नो कयपुन्नो, भोगाणुं भायणे जाओ ॥ 10 ॥ घयपूस वत्थपूसा, महरिसिणो दोसलेसपरिहोणा । लद्धीइ सवगच्छो-वग्रहगा सुहगई पत्ता ॥ 11 ॥ जीवंतसामिपडिमाए,सासणं विअरिजण भरीए. पवइऊण सिद्धो, उदाइणो चरमरायरिसी । 12 ॥ जिणहरमंडिअवसुहो, दाउं अणुकंपपत्तिदाणाई तित्थप्पभावगरेहि, संपत्तो संपैराया । 13 / दाउं सद्धासुद्ध, सुद्ध कुम्मासए महामुणिणो.. सिरिमूलदेव कुमारो, रज्जसिरि पाविओ गुरुई II 14 . अडदाणमुहरकविअण-विरै-सयसंखकव्वविन्दरिएट् विक्रम-नरिंद-चरिए, अक्कवि लोए परिक्रछा 15 | तियलोयबंधवेहि, तन्मवचरिमेहि जिणवरिंदेहिं कयकिच्चेहि वि दिन्न, संवच्छरि महादाणुं ॥ 16 ॥ सिरि सेकंसकुमारो, निस्सयस सामिओ कहं न होइ फासुअदाण-पवाहो, पयासिओ जेण भरहंमि ॥ 17 ॥ कहं सा न पसंसिर्जाइ, चंदणबाला निणंददाणेणं . छम्मासिअतवतविओ, निव्वविओजीएवीरजिणो ! 18 II पढमाइ पारणाइ, अकरिंस करंति तह करिअउंति अरिहंत भगवंतो, जल्स घरे तेसिं धुवा सिद्धी ॥ 19 / जिणभवणबिंबपुत्यय-संघसरूवेसु सत्तखिसु ! वविए धणुं पि जायै, सिवफलयमो अणंतगणुं |20I. ra0
Page #11
--------------------------------------------------------------------------
________________ 5. शीलकुलकम् * आघाक्षरो . सोसीसीसि (5), पंचानंभसी (10), सिहमथुलुं (15), अच्चनिसजे (20) ॥ 2 ॥ ॥ 3 || || 4 || सोहग्गमहानिहिणो, पाए पणमामि नेमिजिणवइणो । बालेण भुयबलेणं, जणद्दणो जेण niz2इणिओ ॥ 1 ॥ सील उत्तमवित्त, सीलं जीवाण मंगलं परमं । सीलं दोहग्गहर, सीलं सुक्ष्माण कुलभवणुं सीलं धम्मनिहाण, सीलं पावाण खंडण भणिय । सील जंण जए,अकित्तिमं मंडणुं परमं नरयदुवारनिरुंभण-कवाडसंपुडसहोअरच्छायुं । सुरलोअ-धवल-मंदिर-आरुहणे पवरनिस्सेणि सिरिउग्गसेणधूया, राईमई लहौ सीलवई रेहं । गिरिविवरगओ जीए, रहनेमि ठाविओ मळ्ये । | ॥ पज्जलिओ वि हु जलणो, सीलप्पभावेण पाणीअं होई । सा जयौ जए सीआ, जीए पयडा जस-पडाया ॥ 6 ॥ चालणीजलेण चंपाए, जीए उग्गाडिअं दुवारतिगं । कस्स न हरेइ चित्ते, तीए चिरां सुभद्दाए नंदौ नम्मयासुंदरी, सा सुचिरं जीए पालिएं सीलं । गहिलत्तणुं पि काउं, सहिया य विडंबणा विविहा ॥ 8 ॥ bhaE कलावईए, भीसणरन्नमि रायचत्ताए । ॥ 7 ॥ जं सा सीलगुणेणं, छित्रंगा पुणज्ञवा जाया ॥ 9 ॥ 21 | सीलवईए सीलं, सक्कै सक्कोवि वन्निउं नेव । रायनिउत्ता सचिवा, चौरो वि पवंचिआ जीए ॥ 10 ॥ सिरिवद्धमाणपहुणा, सुधम्मलाभुत्ति जीए पद्धविओ । साजयौ जए सुलसा, सारयससिविमलसीलगुणा । 11 ॥ हरिहरखंभपुरंदर,-मयभंजणपंचबाणबलदौ लीलाइ जेण लिओ, स थूलभद्दो दिसौ भद्रं । / 12 ॥ मणहरतारुज्ञभरे, पद्घिज्जतो वि तरुणिनियरेणुं । सुरगिरिनिश्चलचित्तो, सो वयरमहारिसी जयौ ॥ 13 ॥ णिउं तस्स न सक्का, सस्स सुदंसणस्स गुणनिवहें । जो विसमसंकडेसु वि, पडिओ वि अखंड सीलधणो ॥ 14 ॥ सुंदरि सुनंद चिल्लण, मणोरमा अंजणा मिगावई आ । जिणसासण सुपसिद्धा, महासईओ सु N किंतु ॥ 15 ॥ अच्चकारिअ दद्गुण, (सुणिऊण) को न धुणै किर सीसुं । जा अखंडिअ-सीला, भिल्लवई-कन्थिओ वि दढ ॥ 16 ॥ नियमित्ते नियभाया, निय जणओ निय पियामहो वा वि । नियपुत्तो वि कुसीलो, न वल्लहो होइ लोणुं ॥ 17 ॥ सव्वेसि पि वयाणुं, भाणुं अस्थि कोइ पडिआरो । पक्कघडम्स व कन्ना, न होइ सीलं पुणो भग्ग ॥ 18 ॥ वेआलभूअरक्खस-केसरिचित्तयगईदसप्पाणुं । लीलाइ दलै दपं, पालतो निम्नल सीलं ॥ 19 ॥ जे केइ कम्ममुक्का, सिद्धा सिजज्यंति सिझि इंति तहा । सव्वेसि तेसि बल, विसालसीलस्स माहौ ॥ 20 ॥ ... 22
Page #12
--------------------------------------------------------------------------
________________ 6. श्री तपः कुलकम् * आधाक्षरो छे सोसं athi'chaso (5), gopudepa'ani' (10), 'अईम्पनंसेतु (15), जंजिमाथकि (20) सो जयौ जुगाईजिणो, जस्सेसे सोहए जडाऊडो । तवजझाणग्निपजलिए-कम्मिधण धूम-लहरि वा/ 1 ॥. संवच्छरिए तवेण, काउस्सग्नेमि जो ठिओ भयद् । पूरिअ निययपइन्नो, हरौ दुरिआई बाहुबली ॥ 2 ||| अथिरे पि थिर वंकंपि, उजूए दुलहंपि तह सुलहं । दुस्तजनृपि सुसजझं, तवेण संपन्जए कर्ज ॥ 3 ॥ छठ्ठ छठेण तवं, कुणमाणो पढमगणहरो भयवं ! अखीणमहाणसीओ, सिरिगोयमसामिओ जयौं ॥ 4 ॥ सोहै सर्णकुमारो, तवबलखेलाइसद्धिसंपन्नो. निर्टुअ खवडियंगुलि, सुवन्नसोहं पयासंतो । 5 ॥. गोखंभगष्मगल्मिणीबंभिणीघायाइ गुरुअपावाई ! काऊण वि कणय पि व, तवेण सुद्धो देढखहारी ॥ 6 ॥ पुवभवे तिव्रतवो, कविओ जे नंदिसेण-महरिसिणा । वसुदेवो तेण पिओ, जाओ खयरीसहस्साणुं ॥ 7 ॥ देवावि किंकरां, कुणंति कुलजाइविरहिआणंपिन तवमतपभावेणं, हरिकेसबलस्स व रिसिम्स II & II पडसयमेगपडेणं, एगण घडेण घडसहस्साई जं किर कुणंति मुणिणो, तवकेप्पतरुस्ट ते खु फल । 9 / अनिआणस विहिए, तवस्स तरिअल्स किं पसंसामो.. किज्जड जेण विणासो, निकाईयाणं पि कम्माण 10 | अईदुक्करतवकारी, जगगुरुणा कहपुच्छिएण तदा वाहरिओ सो महप्पा, समरिज्जओ ढंढणकुमारो ॥ 11 ॥ पैदिवस सत्तजणे, हणिऊण(वहिऊण)गहियवीरजिणदिष्पो दुग्गाभिहग्गहनिरओ, अजुणओ मालिओसिद्धो ॥ 12 ॥. नंदीसरागेसुवि, सुरगिरिसिहरेवि एगफालाए .. जंघाचारणमुणिणो, गद्घति तवप्पभावेणुं । 13 ॥. सेणियपुर जेसिं, पसंसिअं सामिणा तवोरूवं ते धन्ना धन्नमुणी, दुहवि पंचुत्तरे पत्ता । 14 / सुणिकण तव सुंदरी-कुमरीए, अंबिलाण अणवरयट् सर्फेइ वाससहस्सा, भण कम्स न कंपए हिअण् II 15 II. जं विहिअमंबिलतव, बारसवरिसाई सिवकुमारेण ते दर्द्र जंबुरद्, विन्डइओ सेणिओ राया । 16 ॥. जिणकप्पिअ परिहारिअ, पडिमापडिवन्नलंदयाणं सोफण तवसरूवे, को अन्नो वहौ तवगवुं ॥ 17 ॥ मासद्धमाखवओ, बलभद्दो रूपवं पि हु विरत्तो । जो (सो?) जयौ रन्नवासी, पडिबोहिए सावयसहस्सो ॥ 18 ॥. थरहरिअधरं झलहलिअ-सायरं चलियसयलकुलसेला जमकासी जय विहु, संघकए ते तवस्स फल ॥ 19 / किं बहुणा भणिएणं, जं कस्सवि कहेवि kaWvi सुहाई ! दीसंति (तिहुअण) भवणमझे, तत्यतवो कारणंचेव ॥ 20 ॥ 24
Page #13
--------------------------------------------------------------------------
________________ 7. श्री भाव कुलकम् * आद्याक्षरो छे कनिमणुजी (5), भकबजूह (10), पपजीसिभा (15), विसिर्जभाकिंई (21). कमठासुरेण रइयमि, भीसणे पसयतुल्लजलबोले भावेण केवललच्छि, विवाहिओ जयौ पासजिणो ॥ | निष्णुन्नो तंबोलो, पासेण विणा न होइ जह रंगो ! तह दाणीलतवभावणाओ, अहलाओ सव्य भाव विणा । 2 ॥ मणिमंतओसहीण, जंततंताण देवयाणं पिआं भावेण विणा सिद्धी, न हु दीसइ कल्स वि लोए । 3 ॥ सुहभावणावसेणं, पसन्नचंदो मुहुरमित्तेणं ! खविण कम्पगंठि, संपत्तो केवलं नाणुं । ॥ 4 ॥ सुसूसती पाए, गुरुणीर्ण गरहिऊण नियदोसे ! उपन्नदिव्यनाणा, मिगावई जयौ सुहभावा ॥ 5 ॥ भयकं ईलाइपुत्तो, गुरुए वंसंमि जो समारूढोमां दहूण मुणिवरिंदे, सुहभाव केवली जाओ । . कविलो आ बंभणमुणी, असोगवणिआई मजझयारंमि लाहालोएत्ति पय, पढंतो (झायतो) जायजाइसरो ॥ 7 II. नवगनिमंतणपुवएं, वासिअभत्तेण सुद्धभावेण; भुजंतो वरनाणुं, संपत्तो कूरगडू वि 8 पूबैभवसूरिविरै, नाणासाअणपभावदुमेहो । नियनाम झायतो, मासतुसो केवली जाओ ॥ 9 ॥. हत्यिमि समारंढा, रिद्धि दर्टुण उसभसामिस्सट् tawNa सुहझाणेणं, मरुदेवी सामिणी सिद्धा ॥ 10 ॥ पडिजागरमाणीए, जंघाबलखीणमन्निआपुत्ता संपत्तकेवलाए, नमो नमो पुष्कचूलाए ॥ 11 ॥ पन्नरसयतावसाण, गोअमनामेण दिन्नदिध्धाणं . उप्पन्नकेवलाणुं, सुहभावाणं नमो ताणुं ॥ 12 ॥ जीवस्य सरीराओ, भेए नाउं समाहिपत्ताणुं . उप्पाडिअनाणाणुं, खंदकसीसाणं तेसिं नमो । 13 | सिरिवद्धमाणपाए, पूअत्थी सिंदूवारकुसुमेहि . भावेण सुरलोए, दुगईनारी सुहं पत्ता ॥ 14 / भावेण भुवणनाई, वंदेउं ददुरोवि संचलिओ! मरिऊण अंतराल, नियनामंको सुरो जाओ । 15 ॥ विरयाविरयसहोअर, उदगम्स भरेण भरिअसरिआए . भणियाए साविआए, दिन्नो मगृत्ति भाववसा । 16 ॥ सिरिचंडरुद्दगुरुणा, ताडिजींतो वि दंडघाणी तक्काल तस्सीसो, सुहलेसो केवली जाओ । 17 | जं न हु भणिओ बंधो, जीवस्य वह वि समीगुराणुं ! भावो तत्य पमाणे, न पमाणे कायवावारो । 18 II. भावच्चिय परमत्यो, भावो धम्मस्स साहगो भणिओ ! सम्मत्तस्तवि बीए, भावच्चिय बिंति जगगुरुणो ॥ 19 / किं बहुणा भणिएणे, तत्त निसुणेह भो ! महासत्ता । मुखसुहबीयभूओ, जीवाण सुहावो मावो ॥ 20 ॥
Page #14
--------------------------------------------------------------------------
________________ इयदाणसीलतवभावणाओ, जो कुणई सत्तिभत्तिपरो देविंदविंदमहिअं, ऐरा सो लहई सिद्धिसुहं ॥ 21 ॥ अणुबंधहेउसरवा, तत्य अहिंसा तिहा जिगुदिट्टा दब्लेण य भावेण य, दुहावि तेसि न संपत्ता ॥ 9 ॥ 8. अभव्य कुलकम् आद्याक्षरो * जकतामति (5), ca'aNaji'aNu" (9) जह अभविजीवहिं, न फासिया एवमाइया भावा । ईदत्तमणुत्तरसुर-सिलायनर-नारयतं च । 1 / केवलिगणहरहर्भे, पवज्जा तित्कवच्छर दाणा पवयणसुरी सूरद्, लोगंतिय-देवसामित्त ॥ र III तायत्तीससुरत्त परमाहम्पिय-जुयलमणुअइई संभिन्नसोय तह, पुल्वधराहारपुलायत्त ॥ 3 | मैनाणाई सुद्धी, सुपत्तदाणुं समाधिमरणत्ता चारणगमहुसध्धिय, खीरासवीणठाणओं ॥ 4 ॥ तिस्थयर-तिस्थपडिमा, तणुपरिभोगाइ कारणेवि पुणो पुढवाइय भावंमि वि, अभव्य जीवहिं नो पत्त । 5 | चौदस-रयणनंपि, पत्त न पुणो विमाणसामित्ता सम्मानाणसंयम, तवाइ भावा न भावदुर्ग ॥ 6 | अणुभवजुत्ता भरी, जिणाण साहम्पियाण वच्छल्ला न य साहेब अभवो, संविगत्त न सुप्पष्म ॥ 7 | जिणजणयजणणिजाया, जिण जमुखा जस्मिणी जुगपहाणा । आयरियपयाइ दसगं, परम- गुणद्वैप्पां ॥ 8 ॥ 9. पुण्यपाप कुलकम् * आद्याक्षरो chajasa'aThThAti (5), दबावाछास (10), ईलएलए (16) छत्तीसदिसहस्सा, वाससये होइ आउपरिमाणुं ! झिझतं पईसमय, पिच्छओ धम्मम्मि जइअवं ॥ 1 | जै पोसहसहिओ, तवनियमगुणेहि गम्मद एगदिए I ता बंधै देवाउ, इनियमित्ताई पलियाई ॥ 2 ॥ सगवीसे कोडीया, सत्तहररी कोडिलख सहस्सा यो सत्तसया सत्तडुत्तरि, नवभागा सत्तपलियम्स ॥ 3 ॥ अट्टासीई सहस्सा, वासणये, दुन्नि लखपहराणुं ! एगोवि अ जै पहो, धम्मजूओ ता इमो लाहो 4 ॥. तिसयसगं चत्तकोडि, लकखा बावीस सहस बावीसा) दुसय दुवीस दुभागा, सुराउबंधो य इगपहरे । 5 ॥. दस लख-असीय सहसा,मुहुरू संखा य होइ वाससए । जै सामाइअसहिओ, एगोवि अ ता इमो लाहो । 6 / बाणवयकोडिओ, लकुखा गुणसद्धि सहस्तपणवीसी नवसयपणवीसजुआ, सतिहा अडभागपलियम्स ॥ 7 ॥ वाससये घडिआणं, लखिगवीसं सहस तह सट्टी । एगावि अ धम्मजुआ, जै ता लाहो इमो होइ ॥ 8 | 28
Page #15
--------------------------------------------------------------------------
________________ छायालकोडी गुणतीसलख छासठ्ठीसहस्स सयनवां । तेसठ्ठी किंचूणा, सुराउ बंधेउ इगघडिओ ॥ 9 ॥ सद्दी अहोरण, घडिआओ जल्स जंति पुरिसस्सी नियमण विरहिआओ, सोदिअहनिफलोस्स । 10II चत्तारि अ कोडिया, कोडिओ सत्त लख-अडयाला । चालीस च सहस्सा, वाससय हृति ऊसासा ॥ 11 ॥ इक्कोवि अ ऊसासो, न य रहिओ होइ पुष्णपावेहिं. जै पुणेणं सहिओ, एगोवि अ ता इमो लाहो ॥ 12 ल्ल्. लखदुग सहसंपणचां, चसिया अट्ट चेव पलियाई किंचूणा चउभागा, सुराउ बंधे इगुसासे ॥ 13 IL एगुणवीस लखा, तेसफीसहस्स दुय सत्तट्टी पलियाई देवाउ, बंधई नवकारउस्सग्गो ॥ 14 / लक्ष्मिगट्टी पणतीस-सहस दुसय-दसपलिय देवाउ 1 बंधई अहियं जीवो, पणवीसुसासौस्सग्गो । 15 ॥ एवं पावपरायाणं, हवेइ निरयाओ अस्स बंधोविट् इअ नाउ सिरि जिणकित्ति-अंमि धमएण्मि उजम कुणह ॥ 16 II लुद्धा नरा अत्यपरा हवंति, मूढा नरा कामपरा हवंति । बुद्धा नरा खंतिपरा हवंति, मिस्सा नरा तित्रिवि आयरति । 1 | ते पंडिया जे विरया विरोहे, ते साहुणो जे समये चरंति ! ते सरिणो जे न चयंति धर्मो, ते बंधवा जे वसणे हवंति ॥ 2 ॥ कोहाभिभूया न सुह लहंति, माणंसिणो सायपरा हवंति । मायाविणो हुति परस्ट पेसा, लुद्धा महिच्छा नरय उविति । 3 ॥ कोहो विसं किं अमय अहिंसा, माणो अरी किं हियमंमाओ माया भयं कि सरणं तु सच्चे, लोहो दुहं कि सुहमाह सुदी ।4 ॥ बुद्धी अचंड भयए विणीय, कुद्ध कुसील भयए अकित्ती । संभिन्नचित्त भयए अलच्छी, सच्चे फियं संभयए सिरी य ॥ 5 ॥ चयंति मित्ताणि नर कयग्ध, चयंति पावाई मुर्णि जयंत . चयंति सुक्काणि सराणि हंसा, चयंति बुद्धी वियं मणुस्से ॥ 6 ॥ अरोईअर्थे कहिए विलावो, असंपहारे कहिए विलावो. विस्मित्तचित्ते कहिए विलावो, बहु कुसीसे कहिए विलावो । 7 ॥ दुका निवा दंडपरा हवंति, विजाहरा मंतपरा हवंति मुखो नरा कोपरा हवंति, सुसाहुणो तत्तपरा हवंति ॥ 8 सोहा भवे उग्गतवस्स खंती, समाणिजोगो पसमस्स सोहा । नाणुं सुझाणुं चरणस्स सोहा, सीसस्स सोहा विणए पवित्ती ॥ 9 अभूसणो सोहै बंभयारी, अकिंचणो सोहै दिकखधारी . बुद्धिजुओ सोहई रायमंती, लजजाजुओ सोहै एगपत्ति ॥ 10 ॥ अप्पा अरी होइ अणवट्टियम्स, अप्पा जसो सीलमओ नरल्स । अप्पा दुरप्पा अणवट्टियम्स, अप्पा जिअप्पा सरखुं गई य । 11 ॥ 10. श्री गौतम कुलकम् * आघाक्षरो * उतेकोकोळु (5), ca'aro'duso'abhU' (10), 'appA"nanaje, (15), सजूहिंदाऽअसा" (20) 29 30
Page #16
--------------------------------------------------------------------------
________________ न धम्मकक्शा परमन्चि कर्ज, न पाणिहिंसा परम अकर्जा न पेमरागा परमत्यि बंधो न बोहिलाभा परमथि लाभो ॥ 12 ॥ न सेवियवा पमया परक्का, न सेवियव्वा पुरिसा अविज्जा । न सेवियवो अहिमानि हीणा, न सेवियवा पिसुणा मणुस्सा ॥ 13 ॥ जे धम्पिया ते खलु सेवियव्या, जे पंडिया ते खलु पुच्छियवा । जे साहुणो ते अभिनंदियव्या, जे निम्ममां ते पडिलाभिषवा । 14 | पुत्ता य सीमा य सम विभत्ता, रिसी य देवा य सम विभत्ता । मुफखा तिरिश्मा य समं विभत्ता, मुआ दरिद्रा य सम विभत्ता ॥ 15 ॥ सवा कला धम्मकला जिणाइ, सवा कहा धम्मकहा जिणाइ ! सवं बल धम्मबले जिणाइ सवएं सुह धम्मसुहं जिणाइ ॥ 16 ॥ जूए पसत्तस्स धणस्स नासो, मंसे पसत्तस्स दयाइ नासो । मजे पसाक्स जसस्स नासो, वेसा पसास्स कुलम्स नासो ॥ 17 | हिंसापसत्तस्स सुधम्म नासो, चोरी पसास्स सरीर नासो । तहा परस्थिसु पसत्तयम्स, सव्यस्स नासो अहमां गई य ॥ 18 ॥ दाणुं दरिद्स्स पहुस्से खंति, इच्छा विरोहो य सुहोइयस्स । तारुन्नए ईदियनिग्रहो य, चत्तारि एआणि सुदुक्कराणि ॥ 19 ॥ असासय जीवियमाहु लोए, धर्म चरे साहु जिणोवईअ I धम्मो य ताणुं सरखुं गई य, धर्मे निसेवि7 सुहं लहंति ॥ 20 ॥ जंवकजा (20), "ahi"modha अईम्स (25), पहईलो (30), कोनाजचिर (35), jasu"appA"bo'ava' (4o), पतंई (43) धम्मप्पहारमणिज्ज, पणमिग् जिणे महिंदनमणिर्जा अप्पावबोहकुलयुं, वृद्घ भवदुहकयालये ॥ 1 ॥ अत्तावगमो नक्नई, सयमेव गुणेहि कि बहु भणसिट् सूरुदओ लखिजई, पहाइ न उ सवहनिवहेण । 2 ॥. दम-सम-समत्त-मित्ती-संवेअ-विवेअतिव्यनिबएणा एए पगढाप्पा-वबोहबीअस्स अंकुरा ॥ 3 ॥ जो जाणइ अप्पाखं, अप्पाणे सो सुहाण न हु कामी । पत्तष्मि कण्वरुष्ण, रुकुखे किं पत्थणा असणे ॥ 4 ॥ निअविज्ञाणे निरया, निरयाइ दुहं लहंति न कयावि जो होइ मग्गलगो, कहे सो निवडेइ कवम्पि ? ॥ 5 ॥ तेसिं दूरे सिद्धी, रिद्धि रणरणयकारणे तेसिं! तेसिमपुष्णा आसा, जेसि अप्पा न विज्ञाओ । 6 ॥ ता दुत्तरो भवजलही, ता दुजेओ महालओ मोहो ! ता ऐविसमो लोहो, जा जाओ न (नो) निओ बोहोईई II. जेण सुरा-सुरनाहा, हहा अणाहुत्व वाहिया सोविनी अजझप्पझाणजलणे, पयाइ पयंगग्णे कामो ॥ 8 ॥ जं बद्धपि न चिट्टै, वारिज्जतं वि सरै असेसे. झाणबलेणे ते पि हु, सयमेव विलिज्जई चित्त ॥ 9 ॥ बहिरंतरंगभेया, विविहा वाही न दिति तस्स दुहं . गुरुवयणाओ जेणं, सुहजझाणरसायणे पत्त ॥ 10 ॥ 11. श्री आत्मावबोध कुलकम् * आघाक्षरो . 'अत्तादजानि (प), ताजेन्जब (1), जिदुएलजी (15), 31 32
Page #17
--------------------------------------------------------------------------
________________ जिअमपूचिंतणपर, न कोइ पीडेइ अहेव पीडेइ । ता तस्स नत्यि दुखे, रिणमुर्ख मन्नमाणस । 11 | दुखाण खाणी खलु रागदेसा, ते हुंति चित्तेमि चलाचलंमि । अजझप्पजोगण चएइ चित्त, चलत्तमालाणिअकुंजरुवु ॥ 12 ॥ एसो मित्तममित्त, एसो सग्गो तहेव नरओ अने एसो राया रंको, अखा तुको अतुट्टो वा । 13 ॥ लद्धा सुरनररिद्धी, विसया वि सया निसेविआ णेणा पुण संतोसण विणा, किं कल्थ वि निवुई जाया ? / 14 / जीव ! सयं चिए निश्मिअतणुघररमणी-कुटुंबनेहेणुं ! मेहेण व दिणनाहो, छाइक्लसि तेअवंतो वि ॥ 15 / जं वाहिवालसानराण, तुह वेरिआण साहीणे . देहे तत्थ ममत्त, जिअ! कुणमाणो वि किं लहसि? I 16 | वरभरपाणहाण य, सिंगारविलवणेहि पुट्टो वि । निअपहुणो विहडतो, सुणएण वि न सरिसो देहो ! 17॥ कट्टाइ कडुअ बहुहा जं, धणमावज्जि तए जीवी कट्टाइ तुझ दाउं, ते अंते गहिअमन्नहि । 18 जह जह अज्ञाणवसा, धणधन्नपरिग्रह बहुं कुणसि । तह तह लहुं निमज्जसि, भवे भवे भारिअतरि वी/ 19 / जा सुविणे वि हु दिट्टा, हरेइ देहाण देहसवर्सी. सा नारी मारी इव, जयसु तुह दुम्बलत्तेणं ॥ 20 ॥ अहिलससि चित्तशुद्धि, रक्ससि महिलासु अहह मूढत्ता नीलीमिलिए वचएण्मि, धवलिमा किं चिर ठाइ ? / 21 ॥ मोहेणुं भय(व?)दुरिए, बंधिए खित्तोति नेहनिगडेहि । बंधवमिसण मुक्का, पारिआ तसु को राओ ? | 22 / धम्मो जणओ करुणा, माया भाया विवेगनामणा खंति पिआ सपुत्तो, गुणो कुटुंब इमं कुणसु । 23 / ऐपालिआहिं पगइस्थिआहिं, जे भामिओसि बंधेलुं संते वि पुरिसकारे, न लज्जसे जीव ! तेणंपि । 24 / सयमेव कुणसि कम्म, तेण य वाणिज्वसि तुम एवा रे जीव! अप्पवेरिअ, अन्नस्स य देसि किं दोसं ॥ 25 ॥. ते कुणसि तं च जंपसि, तुं चिंतसि जेण पडसि वसणोणे 1 एय सगिहरहस्से, न सक्किमो कहिउमन्नस्स ॥ 26 ॥ पंचिंदियपरा चोरा, मणजुवरश्नो मिलितु पारस्सा निअनिआर्थे निरता, मूलदी तुझ लुपति । 27 II हणिओ विवेगमंती, भिन्न चरिंगधम्मचक्कपि मुठुं नाणाइधणं, तुमंपि छूढो कुगैकूवे । 28 / इत्तिअकाल हुंतो, पमायनिद्दाइगलियचेअओ जै जग्निओसि संपइ, गुस्वयणा ता न वेएसि ॥ 29 | लोगपमाणोसि तुम, नाणमओ खंतवीरिओसि तुमां नियरज्जठिई चिंतसु, धम्मझाणासणासीणो ॥ 30 . को व मणो जुवराया, को वा रायाइ रजपबमएण्से । जई जग्निओसि संपइ, परमेसर पविस चेअन्नो (चेअन्न) / 31 ॥ नाणमओ वि जडो विव, पहू वि चोसल्व जल्थ जाओसि । भवदुर्गामि किं तत्य, वससि साहीणसिवायरे ॥ 32 ॥. 34
Page #18
--------------------------------------------------------------------------
________________ jaltha कसाया चोरा, महावया सावया सया घोरा । रोगा दुठ्ठभुजंगा, आसासरिआ घणतरंगा ॥ 33 / चिंताडवी सकट्टा, बहुलतमां सुंदरी दरी दिठा. खाणी गई अणेगा, सिहराई अठमयभे ॥ 34 ॥ रयणिअरो मिच्छत्त, मणदुक्कडओ सिला ममत्त च । ते बिंदसु भवसेल, झाणासणिणा जिअ सहेलुं ॥ 35 | जत्यस्थि आयनाणुं, नाणे वियाण सिद्धिसहयुं सेस बहुं वि अहिय, जाणतु आजीविआमित्त । 36 / सुबहु अहिए जह जह, तह तह gaONa पूरिअं चित्त ! हिआप्पबोहरहिअस्त, ओसहाउ उठ्ठिओ वाही. 37 II अप्राणमबोहंता, परं विबोहंति केइ तेवि जडाना भण परियईमि छूहिए, सत्तागारेण किं कर्ज ॥ 30 ॥ बोहंति पर किंवा, मुगंति काल नरा पओण्ंति सुखं ! ठाणमुअति सयाविहु, विणाडडयबोहं पुण नसिद्धी 39o. अवरो न निदिअवो, पसंसिअल्वो कया वि न हु अप्पा । समभावो कायव्वो, बोहस्स रहस्समिणमेव । 40 | परसखित्त मंजसु, रंजसु अप्पाणमप्पणा चेवी वज्जसुविविह कहाओ, जै इच्छसि अप्पवित्राणा 41 / तं भणसुं गणसु वासु, झायसु उवैससु आयरेलु जिआ। खणमित्तमपि विअखण, आयारामे रमसि जेणी 42 II इय जाणिऊण तत्त, गुरुवईअ पर कुण पयत्ता लहिलण केवलसिरि, जेणे जयसेहरो होसि ॥ 43 ॥. 12. जीवानुशास्ति कुलकम् * आधाक्षरो * रेरेरेरेरे (प), रेरेरेरेईजी (11) रे जीव ! किं न बुझसि, चउगइ संसारसायरे घोरे ! भमिओ असंतकाल, अरहट्टघडिव जलमझे । 1 ॥ रे जीव ! चिंतसु तुम, निमित्तमित्त परो हवै तुझ ॥ असुहपरिणामजणिय, फलमेयं पुवएण्कम्माणुं ॥ 2 ॥ रे जीव ! कम्मभरियुं, उवएस कुणसि मूढ ! विवरीअं दुग्गइगमणमाणे, एस श्चिय हियै (हवै) परिणामो ॥ 3 ॥. रे जीव ! तुम सीसे, सवणा दाऊण सुणसु मह वयणे जे सुखं न वि पाविसि, tA dhammavivanjio nUNall 4 || re जीव ! मा विसाय, जाहि तुम पिच्छिऊण पररिद्धी धम्मरहियाण कुत्तो?, संपन्जई विविहसंपत्ती ॥ 5 |. रे जीव ! किं न पिच्छसि, झिझंत जुवर्ण धणुं जीअं । तहविहु सिब्ध न कणसि, अप्पहियं पवरजिणधर्मो 6 ॥ रे जीव ! माणवज्जिआ , साहसपरिहण दीण गयलज्ज । अच्छसि किं वीसत्यो, न हु धर्मे आयर कुणसि ॥ 7 ॥ रे जीव! मणुयजम्म, अकयत्वे जुव्वणं च वोलीणुं ! न य चिष्ण उष्णतद्, न य लच्छी माणिआ पवरा ॥ 8 ॥ रे जीव ! किं न कालो, तुझ गओ परमहं नीयंतस्स । जे इच्छियं न पत्त, ते असिधारावयं चरसु ॥ 9 ॥ 35
Page #19
--------------------------------------------------------------------------
________________ इय मा मुणसु मणेणं, तुजझ सिरी जा परस्ट आइत्ता ! ता आयण गिहेसु, संगोवय विविहायण ॥ 10 ॥ जीविए मरणेणं सम, उप्प4i जुव्रण सह जराए ! रिद्धी विणाससहि, हरिसविसाओ न कायव्वो । 11 ॥ नयरिंदिए पयंगा, हुंति मया पुण सवणदोसणुं । एए पंच वि निहए, वयंति पंचिंदिएहि पुणो ॥ 8 ॥ जस्थ य विसय विराओ, कसायचाओ गुणसु अराओ ! किरिआसु अप्पमाओ, सो धम्मो सिवसुहो लोए (सुहावाओ ?) I 9 | 13. इन्द्रियादिविकार निरोधकुलकम्. * आधाक्षरो रकुरिकोमा (प), काफीनज (9). रज्जाइभोगतिसिया, अक्वसट्टा पडंति तिरिएनुं ! जाईमण मत्ता, किमिजाई चेव पावंति ॥ 1 ॥ कुलमत्ति सियालित्ते, उठ्ठाईजोणि जंति रूवमएट् बलमत्ते वि पयंगा, बुद्धिमए कुक्कडा हुंति ॥ 2 ॥ रिद्धिमए साणाइ, सोहग्नमएण सप्तकागाई ! नाणमएण बदल्ला, हवंति मय अट्ट ऐदुट्टा । 3 ॥ कोहणसीला सीहे, मायावी बगाणंमि वाइति । लोहिल्ल मूसगरे, एवं कसाअहिं भमडंति ॥ 4 ॥ माणसदंडेणे पुण, तंदुलमच्छा हवंति मणदुका/ सुयतित्तरलावाई, हौ वायाइ बजझंति ॥ 5 ॥ काण महामच्छा, मंजारा (u) हवंति तह कूरा । ते ते कुणंति कर्मो, जेण पुणो जंति नरएसु ॥ 6 | फासिंदियदोसणुं, वणसुयरत्तमंमि जंति जीवा विई जिहालोलुय वग्या, घाणवता सप्तजाईशुं ॥ 7 II 14. श्री कर्म कुलकम् * आधाक्षरो * तेवीवीदावी (5), गसीसकोन (10), 'aMdha'nI'avaM'sami (15), ववानापाऽअण' (21). तेलुक्किक्कल्स मल्लम्स, महावीरस्स दारुणा । उवसग्गा कहं हंता, न हुंत जई कम्पयं ॥ 1 ॥ वीरस्स मिनुयग्गामे, केवलिस्तावि दारुणो । ऐसारो कहे हुंतो ?, न हुंत जै कम्मय । 2 ॥. वीरस्य अट्रिअग्गामे, जख्खाओ सूलपाणिणो । वेअणाओ कहे हुंती ?, न हुतं जै कम्मय ॥ 3 ॥ दारुणाओ सलागाओ, कन्नेनुं वीरसामिणो । पम्बिवंतो कहे गोवो? न हुंत जै कम्मय ॥ 4 ॥ वीस वीरस्य उवसग्गा, जिणिंदस्सावि दारुणा । संगमाओ कहे हुंता ? न हुंत जै कम्मय ॥ 5 | गयसुकुमालस सीसंमि, खाइरंगारसंचयट् पम्बिवंतो कहे भट्टो , न हुंतं जै कम्मय ॥ 6 ॥ 37 38
Page #20
--------------------------------------------------------------------------
________________ कहस्स वासुदेवस्म, मरणं एगागिणो वणे ! भायाओ कहे हुंद् ?, न हुंत जै कम्मय ॥ 18 ॥ नावास्टिम्स उवसग्गो, वद्धमाणस्स दारुणो । सुदाढाओ कहे हुंतो ?, न हुंत जै कम्मय । 19 II. पासनाहरू उवसग्गो, गाढो तिर्थंकरस्ट विशे कमठाओ कहे हुंतो ?, न हुतं जै कम्मय । 20 | अणुत्तरा सुरा साया-सुखसोहगलीलया । कहं पावंति चवण ?, न हुंत जै कम्मय । 21 ॥. था सीसा उ खंदगस्तावि, पीलिज्जता तया कहे ? | जं तेण पालणावि, न हुंतं जै कम्मय । 7 | सर्णकुमारपामुखचकिणो वि सुसाहुणो . वेयणाओ कहे हुंता ?, न हुंतं जै कम्पयुं ।8 | कोसंबीए नियंठस्स, दारुणा अश्किवेयणा । धणिणो वि कहे हुंता ?, न हुंत जै कम्पयुं ॥ 9 | नमिसंतो महादाहो, नरिदस्सावि दारुणो । मिहिलाए कह्युं हतो ?, न हुंत जै कम्मय ॥ 10 ॥ अंधत्त बंभदत्तस्त, सुदेहस्सावि दुस्सह । चकित्सावि कहे हुइ ?, न हुंत जै कम्मय ॥ 11 ॥ नीयगुत्ते जिर्षिदो वि, भूरिपुष्णो वि भारहे ते ऊपजेंतो कहे वीरो ?, न हुं जै कम्मय ॥ 12 ॥ अवंतीसुकुमालो वि, उजेणीए महायसो. कहुं सिवाई खर्जतो, न हुंत जै कम्मय ॥ 13 ॥ सईए सुद्धसीलाए, भत्तारा पंच पंडवा । दोवईए कह्युं हुंता ?, न हुतं जै कम्मय ॥ 14 ॥ मियापुन्नाइजीवाणुं, कुलीणाण वि तारिसं. महादुकुखे कहे हुंद् ?, न हुंत जै कम्मय ॥ 15 / वसुदेवाईर्ण हिंडी, रायवंसोभवाण वि. तारुष्ण वि कहे हुता?, न हुंत जै कम्य । 16 II वासुदेवस्य पुत्तोवि, नेमिसीसो वि ढंढणो । अलाभिल्लो कहे हुंतो ? न हेते जै कम्मय ॥ 17 II 39 15. दश श्रावक कुलकम्. * आधाक्षरो * वानियंकाका (प), आकंसचसासाई (12) वाणियगामपुरंमि, आणंदो जो गिहवई आसी . सिवनंदा से भज्जा, दससहस्त गौला चहेरो । 1 / नितिविवहारकलंतरठाणेसुं, कणयकोडिबारसगां सो सिरिवीरजिसेसर, पायमूले साव जाओ । 2 ॥ चंपाई कामदेवो, भद्दाभज्जो सुसाव जाओ छग्गौल अट्टारस, कंचणकोडीण जो सामी ॥ 3 ॥ कासीए चुलणिपिया, सामा भज्जा य गौला अट्ट । चकवीस कणयकोडी, सढाण सिरोमणी जाओ । 4 ॥ कासीई सूरदेवो, धन्ना भज्जा य गौला छच्च । कणयट्टारकोडी, गठीयवओ सावओ जाओ । 5 ॥ o
Page #21
--------------------------------------------------------------------------
________________ आलंभियानयरीए, नामेणुं चुल्लसयगओ सट्टो । बहुलानामेण पिया, रिद्धी से कामदेवसमा ॥ 6 ॥ कंपिल्लपट्टणंमि, सश्नो नामेण कुंडकोलियओ । पुस्सा पुण जम्स पिया, विहवो सिरिकामदेवसमो ॥ 7 ॥ सदालपुत्तनामो, पोलासंमी कुलालजाईओ । भज्जा य अग्निमित्ता, कंचणकोडीण से तिन्नि चउवीस कणयकोडी, गौल अट्ठव रायगहनयरे । सयो भज्जा तेरस, रेवै अड सेस कोडीओ । / 9 / / सावत्चीनयरीए, नंदणिपियनाम सद्गुओ जाओ । अस्मिणिनामा भज्जा, आणंदसमो य रिद्धिए ॥ 10 ॥ सावत्चीवत्थो, लंतगपिय सावगो य जो पवरो । फग्गुणिनामकलत्तो, जाओ आणंदसमविहवो ॥ 11 ॥ इक्कारस पडिमधरा, सव्वेवि vI25यकमलभत्ता । सव्वु वि सम्मदिष्टि, बारसवयधारया सव्वु ॥ 12 ॥ ॥ OM || 16. श्री खामणा कुलकम् * आघाक्षरो : जोनघानिहा (5), जैतिबेजछि (10), ससओमफा (15), चसाऽअक्क'"अब्ब'5 (20), रुषआमिद (25), सुदेभवं (30), पईसजी (39) जो कोइ मए जीवो, चउगइसंसारभवडिल्लंमि । दूविओ मोहेणं, तमहं खामेमि तिविहेणुं 41 ॥ 1 ॥ नरएसु य उववज्ञो, सत्तसु पुढवीसु नारगो हौं । जो कोइ मए जीवो, दूहविओ संपि खामेमि ॥ 2 ॥ घायणचुन्नणमाइ, परोप्परं जं कयाई दुख्खाई । कम्भवसएण नरए, संपि य तिविहेण खामेमि ॥ 3 ॥ निद्दयपरमाहम्मिअ-वेणं बहुविहाई दुस्खाई जीवाणुं जणिया, मूढेणे संपि खामेमि हा ! हा ! तैया मूढो, न याणिमो परम्स दुक्खाई । करवत्तयछेयण-भयणेहिं, केलीए जणियाई । | ॥ किं पि मए तैया, कलंकलीभावमागएण कर्युं । दुर्ख नेरइयाणुं, तं पि य तिविहेण खामेमि ॥ 6 ॥ तिरियाणुं चिय मझे, पुढवीमाइसु खारभेएसु । अवरोप्परसत्थेणं, विणासिया ते वि खामेमि बेइदिय-तेईदिय-चौरिंदियमाइणेगजाइसु । जे जीवा वेलविया, दुक्खन्ना ते वि खामेमि सन्दूलसीहगंडयजाइयुं, जीवघायजणिआसु । जे उववज्ञण मए, विणासिया ते वि खामेमि ॥ 4 ॥ जे भक्षिय-दुविया, ते विय तिविहेण खामेमि । 8 | जलयरमझगएणं, अणेगमच्छाइरूवधारेणुं । आहारका जीवा, विणासिया ते वि खामेमि ॥ 9 ॥ छिन्ना भिन्ना य मए, बहुसो दुढेण बहुविहा जीवा । जे जलमझगएणं, ते वि य तिविहेण खामेमि । 10 ॥ सप्पसरिसवमझे, वानरमज्जारसुणहसरहेसु । ॥ 11 ॥ 42 ॥ 7 || || 12 ||
Page #22
--------------------------------------------------------------------------
________________ ओलावगिद्धकुक्ड-हंसबगाइसुं सउणजाइसु ! जे छुहवसेण खद्धा, किमिमाइ ते वि खामेमि । 13 . मणुएस वि जे जीवा, जिन्मिदियमोहिएण मूढण ! पारद्धिरमंतेणं, विणासिया ते वि खामेमि ॥ 14 . फासगढिएण जे च्चिय, परदाराइसु गच्छमाणेणं ! जे दुमिय दूहविया, ते वि य खामेमि तिविहेणुं ! 15 II. चाइदियघाणिदिय-सोदियवसगएण जे जीवा । दुखंमि मए ठविया, ते हं खामेमि तिविहेणुं ॥ 16 II सामित्त लहिऊणं, जे बद्धा घाइया य मे जीवा सवराहनिरवराहा, ते वि य तिविहेण खामेमि ॥ 17 II अक्कमिउणुं ANA, कारविआ जे उ माणभंगेणं, तामसभावगएणे, ते विय तिविहेण खामेमि ॥ 18 ॥ अम्पकखाणुं जे मे, दिन्न दुद्देण करूइ नरस्स । रोसण व लोभेण व, ते पि य तिविहेण खामेमि । 19 / परआवयाए हरिसो, पेसुन्न जे कर्या मए ईहई ! मच्छरभावठिएणं, ते पि य तिविहेण खामेमि ॥ 20 ॥ रुद्दो खुदसहावो, जाओ भेगासु मिच्छजाइस धम्मोत्ति सुहो सदो, कन्नहि वि तत्व नो विसुओ 21 ॥ परलोगनिप्रिवासो, जीवाण सयावि घायणपसरो जं जाओ दुहहेल, जीवाणुं तं पि खामेमि ॥ 22 ॥ आरिलखित्त वि मए, खफिणवानुरियडुम्बजाइसु । जे वि हया जियसंघा, ते वि य तिविहेण खामेमि । 23 / मिच्छत्तमोहिएणे, जे वि हया के वि मंदबुद्धिए ! अहिगरणकारणेणं, वहाविआ ते वि खामेमि ॥ 24 ॥ दवदाणपलीवणय, काऊणे जे जीवा मए दढा । सरदहतलायसोसे, जे वहिया ते वि खामेमि । 25 / सुहदुल्ललिएण मए, जे जीवा केइ भोगभूमिनु अंतरदीसु वा, विणासिया ते वि खामेमि । 26 ॥ देवत्ते विय पत्त, केलिपसण लोहबुद्धीए . जे दूहविया सत्ता, ते विय खामेमि सवएण्वि । 27 II. भवणवैर्ण क, आसुरभावम्पि वट्टमाणेणं! णियहणणमणेणं, जे दुमिया ते वि खामेमि । 28 ॥ वंतररूवेणुं मए, केलीकिलभावओ य जे दुखी जिवाणं संजणियुं, ते पि य तिविहेण खामेमि । 29 ॥ जोइसिएस गएणं, विसयामिसमोहिएण मूहेणां जो कोवि कओ दुहिओ पाणी मे तं पि खामेमि ॥ 30 | परिद्धिमच्छरेणं, लोहनिबुडेण मोहवसगेणं . अभियोगिएण दुखे, जाण कर्या ते वि खामेमि । 31 ॥ इय चउगइमावठ्या, जे के वि य पाणिणो मए वहिया । दुखे वा संविया, ते खामेमि अहं सर्वे । 32 / सर्वे खमंतु मजझ अहंपि तेसिं खमेमि सवएण्सिंआ जे केणई avaraddha, vera cAMuNa majajhanho || 33 //. na ya koi majha veso, सयणो वा एन्थ जीवलोगंमि । दंसणनाणमहावो, एक्को हं निम्मो निच्चो ॥ 34 / 43 44
Page #23
--------------------------------------------------------------------------
________________ जिणसिद्धा सरणे मे, साहू धम्मो य मंगलं परमं जिणनवकारो पवरो, कम्मक्खयकारणे हौ इय खामणा उ एसा, चउगइमावज्ञयाण जीवाणुं । भावविसुद्धीए महं, कम्मक्खयकारणे हौ * 17. वैराग्य कुलकर् 7 आद्याक्षरो * ॥ 35 ॥ 45 ॥ 36 || जतभरुग (5), किंमुजपिता (10), जायोकार्जको (15), पंताजाजरूपताता (22) जम्मजरामरणजले, नाणाविहवाहिजलयराइशे । भवसायरे असारे, दुल्लहो खलु माणुसो जन्मो । / 1 / / तम्मि वि आयरियखित्त, जाइकुलरूवसंपयाउथं । चिंतामणि सारिच्छो, दुल्लहो धम्मो य जिणभणिओ । / 2 / / भवकोडिसएहिं, परिहिंडिउण सुविसुद्धपुन्नजोएण । इत्तियमित्ता संपइ, सामग्गी पाविया जीव रूवमसासयमेयं, विज्युलयाचंचल जए जी । संझाणुरागसरिसं, खणरमणीयं च तारुआ ॥ 4 ॥ गयकन्नचंचलाओ लच्छीओ तियसचावसारिच्छे । ॥ 3 ॥ विसयसु N जीवाणुं, बुझसु रे जीव ! मा मुझ ॥ 5 ॥ किंपाकफलसमाणा, विसया हालाहलोवमा पावा । मुहमहुरत्तणसारा, परिणामे दारुणसहावा ॥ 6 ॥ भुत्ता य दिव्यभोगा, सुरेसु असुरेसु तहय मणुएस । न य जीव ! तुज्ञ तित्ती, जलणस्स व कट्टनियरेहिं ॥ 7 ॥ जह संझाए सउणाणुं, संगमो जह पहे य पहियाणुं । सयणाणं संजोगो, तहेव खणभंगुरो जीव ! ॥ 8 ॥ पियमाइभाइभइणी,-भज्जापुत्तत्तणे वि सव्वुवि । सत्ता अणंतवारं, जाया सन्थेसि जीवाणुं ॥ 9 ॥ ता तेर्सि डिबंध, उविर मा तं करेसु रे जीव ! / पडिबंध कुणमाणो, इहयं चिय दुक्तिओ भमिसि ॥ 10 ॥ जाया तरुणी आभरणवज्जिया, पाढिओ न मे तणओ । धूया नो परिणीया, भइणी नो भत्तुणो गमिया ॥ 11 ॥ थोवो विहवो संपइ, vaRRi य रिणुं बहुव्वओ गेहे । एवं चिंतासंतावदुभिओ दुःखमणुहसि ॥ 12 ॥ काउवि पावाइ, जो अत्थो संचिओ तए जीव । सो तेसिं सयणाणं, सव्वेसि होइ उवओगी ॥ 13 ॥ जं पुण असुरूं कर्मां, इक्कुचिय जीव ! तें समणुहसि । न य ते सयणा सरण, कुगइए गच्छमाणस ॥ 14 ॥ कोहेणुं माणेणं, माया लोभेण रागदोसेहिं । भवरंगओ सुइरं, नडुत्व नच्चाविओ तें सि पंचेहिं इंदिएहिं, मणवयकाएहिं दुःजोगेहि । बहुसो दारुणरूअ, दुःखं पत्तुं तए जीव ! ता एअन्नाउणुं, संसारसायरें तुमें जीव ! / सयलसुहकारणम्मि, जिणधर्मो आयर कुणसु ॥ 17 ॥ ॥ 15 || || 16 || 46
Page #24
--------------------------------------------------------------------------
________________ जाव न बदियाणी, जाव न जररख्खसी परिडुरै जाव न रोग वियारो, जाव न मर्ची समुल्लियै II 18 जह गेहमि पवित्त, पूर्व खणिउं न सक्कै कोवि ! तह संपत्ते मरणे, धम्मो कह कीरए जीव ? ॥ 19 ॥ पत्तम्मि मरणसमए, डझसि सोअग्निणा तुम जीव ! | वगुरपडिओ व मओ, संवकृमिउ जह व पखी । 20 ॥ ता जीव ! संपर्य चिय, जिणधमे उर्जामं तुम कुणसु मा चिन्तामणिसन्म, मणुयत्त निष्फर्ल णेसु ॥ 21 ॥ ता मा कुणसु कसाए, दियवसगो य मा तुम होसु । देविंदसाहुमहिय, सिवसुष्म जेण पाविहिसि । 22 / जो धम्म कुणै नरो, पूइज्जई सामिउ व लोएण । दासो पैसो व्र जहा, परिभूओ atyaMta@iccho || 4 ||. इय जाणिऊण एय, वीमसह अत्तणो पयत्तेणं जो धम्माओ चुक्को, सो चूक्को सव्वसुखाणुं ॥ 5 ॥ धम्म करेह तुरिय, धम्मण य हृति सवसुखाइ सो अभयपाणेणं, पंचिंदियनिग्रहणं च ॥ 6 ॥ मा कीरौ पाणिवहो, मा जंपण मूढ ! अलियवणाई मा हरह परधणाई, मा परदारे मई कुणह ॥ 7 ॥ धम्मो अत्थो कामो, अन्ने जे एवमाइया भावाने हर हरतो जीयुं, अभय दितो नरो देइ ॥ 8 ॥ न य किचि इहं लोए, जीयाहिती जियाण दैययर ! तो अभयपयाणाओ, न य अन्न उत्तम दाणुं ॥ 9 ॥. सो दाया सो तवसी, सो य सुधी पंडिओ य सो चेवो जो सव्वसुखबीयं,जीवदये कुणै खंति च । 10 | किं पढिएण सुएण व, वखाणिएण काई किर तेण । जत्थ न नन्जइ एय,परस्स पीडा न कायव्वा ॥ 11 ॥ जो पहरै जीवाणुं, पहरै सो अत्तणो सरीरंमि । अप्पाण वेरिओ सो दुखसहस्साण आभागी ॥ 12 ॥ जे काणा खुज्जा वामणा य, तह चेव रूवपरिपीणा । उत्कंति अहन्ना, भोगेहि विवज्जिया पुरिसाल्ल् 13 ॥. इय जे पाविति य दुहसयाई, जणहिययसोगजणयाई । तं जीवदयाए विणा, पावाण विलंबियं एयं ॥ 14 / 18. सारसमुच्चय कुलकम् * आधाक्षरो छे नौंजा जोई (5), धमाधनसो (10), किंजोजंई4 (15), सन अच्छ" भत (20), 'आऽतेईकज (25), ja'aImmA"acce" किं (30), संजतोवत (35), लनाए (38) नरनरवदेवाणं, जे सोकख सव्वमुत्तम लोए ते धम्मण विढप्पइ, तन्हा धमएं सया कुणह । 1 ॥ उच्छिन्ना लिं च जरा? नट्टा रोगा य किं मयं मरण ठइयं च नरयदार ? जेण जणो कुणई न य धम्म ॥ 2 ॥ जाणइ जणो मस्जिद, पेच्छइ लो मरंतय अन्न । न य कोइ जए अमरो, कह तह वि अणायरो धम्म ॥ 3 / 47 48
Page #25
--------------------------------------------------------------------------
________________ जं नाम किंचि दुष्म, नारयतिरियाण तह य मणुयाणुं ! ते सवं पावेणं, तन्हा पावं विवर्जह ॥ 15 ॥ सयणे धणे य तह परियणे,जो कुणई सासया बुद्धी । अणधावंति कुढेणं, रोगा य जरा य मगू य ॥ 16 ॥ नरए जीय ! दुस्सहवेयणाउ, पत्ताउ जाओ पई मूढ ! जै ताओ सरसि इनिंड, भत्त पिन रुच्चए तुझ ॥ 17 ॥ अच्छतु ताव निरया, जे दुर्ख गम्भवासमजनृमि । परं तु वयणिज्ज, ते संपइ तुझ वीसरियं ॥ 18 ॥ भमिउण भवग्रहणे, दुखाणि य पाविण विविहाईइ लम्भै माणसजम्म, अखेगभवकोडिदुलएण्भ । 19 / तत्व वि य केइ गर्भे, मयंति बालग्णंमि तासन्ने ! अन्ने पुण अंधलया, जावजीवं दुहं तेसिं ॥ 20 ॥ अन्ने पुण कोढियया, खयवाहि सहियपंगुभूया यी दारिणडभिभूया, परकम्मकरा नरा बहवे ॥ 21 ॥ ते चेव जोणिलख्खा, भमियव्या पण वि जीव ! संसारे । लहिऊण माणसत्त, जे कुणसि न उर्जामं धम्म । 22 . इय जाव न चक्कसि, एरिसम्स खणभंगुरस्त देहस्स । जीवदयावित्तिओ, तो कुण जिणदेसिय धम् । 23 .. कमएं दुखसरू, दुखाणुहरं च दुखहेलुं च । कम्मायत्तो जीवो, न सुम्बलेसंपि पाउणै । 24 ॥ जह वा एसो देहो, वाहिहिं अहिठ्ठिओ दुहं लहई ! तह कम्मवाहिन्ल्यो, जीवो वि भव दुह लहई ॥ 25 ॥ जायंति अपच्छाओ, वाहिओ जहा अपच्छनिरयस्सा संभवै कन्मवुडूढी, तह पावाडपच्छनिरयस्स ॥ 26 ॥ ऐगरुओ कम्मरिउ, कयावयारो य नियसरीरत्नो । एस उविखिर्जतो वाहि व विणासए अप्प ॥ 27 ॥ मा कुणह गयनिमील, कम्मविघार्यामि किं न उर्जामह . लधूण मणुयजम्म, मा हारह अलियमोहहया । 28 /. अच्चतविवज्जासिय,-मइणो परमचैदुम्बरूवेसु ! संसारसुहलवशुं, मा कुणह खणुं पि पडिबंध । 29 / किं सुमिणदिट्टपरमत्य,-सुन्नवस्थेस्स करहु पडिबंध 1 सवं पि खणियमेय, विहडिस्सइ पेच्छमाणाण II 30 / संतंमि जिणुद्धि, कम्मस्मयकारणे उवार्यामि । अध्वायत्तेमि न किं, तदिट्टभया समुक्यूह । 31 / जह रोगी कोइ नरो, ऐदुसहवाहिवेयणादुहिओ । तदुहनिल्विन्नमणो रोगहरं वेक्नमन्निसइ /32 / तो पडिवर्जाइ किरियुं, सुवेज्जभणियं विवजइ अपच्छा तुच्छन्नपच्छभोई, इसी सुवसंतवाहिदुहो । 33 ॥. ववगयरोगायको, संपत्ताडडरोग्गसोम्नसंतुट्टो बहु मन्नै सुवेन्ज, अहिणे देई वेक्यूकिरिये चा 34 ॥ तह कम्मराहिमहिओ, जम्मणमरणाउइन्नबहुदुष्पो तत्तो निविज्ञमणो, परमगुरु तपणु अग्निसई ॥ 35 | लामि गुसंमि तओ, तन्वयणविसे कयाणुट्टाणो । पडिवजइ पवर्ज, पमायपरिवर्जणविसुद्ध ॥ 6 | pa0
Page #26
--------------------------------------------------------------------------
________________ नाणाविहतवनिरओ, सुविशुद्धासारभिखभोइ यट् सव- अप्पडिबद्धो, सयणाइसु मुकवामोहो ॥ 37 | एमाइ गुरूवै, अणुमाणो विसुद्धमुणिकिरिया मुच्चै नीसंदिद्ध, चिरसंचियकम्मवाहिहिं । 38 .. पू. सोमसुंदरसूरि-रचित 19. संविज्ञ साधु योग्य नियममुलकम् * आधाक्षरो छे. भनितनाऽअणे" (5), वापके "a" 5 (1e), 'अह' a" उ "अस""अन्न' (15) सजम "a"ro (20), बंपएपम (25), 'अह' तनिनि "a" (30), दविपचनि (35), सेवाभसवुं (4o) दुसंजसंवतए (47). भुवणिक्काइवसम, वीरं नियगुरुपए अ नमिऊणई चिरइअरदिखिआणं, जुगएं नियमे पवखामि । 1 ॥ निआइरपूरणफला, आजीविअमित्त होइ पवज्जा धूलिहरीरायत्तण-सरिसा, सलएण्सिं हसणिज्जा ॥ 2 ॥ तन्हा पंचायारा-राहणहेलुं गणिज्ज इअ निअमेट् लोआइकट्टरवा, पवज्जा जह भवे सफला ॥ 3 II. नाणाराहणहेलुं, पादिअहं पंचगाहपढणुं मा परिवाडिओ गिहे, पणगाहाणं च सट्टा य ॥ 4 ॥ अष्णसिं पढणढ्युं, पण गाहाओ लिहेमि तह निर्च । परिवाडीओ पंच य, देमि पढताण पैदियां ॥ 5 ॥ वासासु पंचसया, अ य सिसिरे अ तित्रि गिखंमि. पादियह सजझाय, करेमि सिद्धतगुणणेणं ॥ 6 ॥ परमिनिवपयाणुं, सयमेगे पादिष्ण सरामि अहं । अह दंसणआयारे, gahemi niame ime samma || 7 || deve वंदे निच्चे, पण सक्क-एहि एकवारमहं ! दो तित्रिय वा वारा, पैजामं वा जहासत्ति ॥ 8 ॥ अट्टमी चउद्दसीसुं, सव्वाणि वि चेइयाई वंदिज्जा । सलएण्वि महा मुणिणो, सेसदिणे चेइअं इक्वे । 9 / पैदिण तित्रि वारा, जिठे साहु नमामि निअमेणुं ! वेयावच्चे किंची, गिलाण-वुढाइणे कुल्ले । 10 | अह चारित्तायारे, निमिष्णहण करेमि भावेण . बहि भूगमणाईसु, वजे वत्ताई IriyaEUR ॥ 11 // अपमस्जियगमणम्मि असंडासपमस्जिउं च विविसणे ! पाउंछणय च विणा, उवविसणे पंच नमुक्कारा । 12 ॥ उग्वाडेण मुहेणं, नो भासे अहव जरिया वारा । भासे तत्तिअमित्ता, लोगस्स करेमि उस्सग्ग ॥ 13 ॥ असणे तह पडिक्कमणे, वयणे वजे विसे कन्ज विणा सक्रियमुवहिं च तहा, पडिलेहंतो न बेमि सया ॥ 14 . अन्नजले लबत्मते विहरे, नो धावणं सकजेणुं ! अगलिअजल न विहरे, जरवाणीय विसेसणुं ॥ 15 .. सक्रियमुहिमाइ, पमस्जिउं निखिलेमि गिहेमिना जै न पमत्तेमि तओ, तत्थव कहेमि नमुक्कार । 16 | पर
Page #27
--------------------------------------------------------------------------
________________ jaltha va tatva va उजझणि, दंडगौवहीए अंबिल कुवे । सयमां सझाय, उस्सग्ग वा गुणेमि अहं ॥ 17 ॥ मत्तगपरिक्वर्णमि a, जीवविणासे करेमि निश्वियं अविहाइ विहरिऊर्ण परिठवणे अंबिल कुल्ले । 18 ॥ अणुजाणह जसुग्गह, कहेमि उच्चारमागट्टाणे ॥ तह संन्नाडगलगजोग, केप्पतिव्हाइ वोसिरे तिगं । 19 . रागमये मणवयणे, इक्विं निविय करेमि अहं कायकुचिट्टाए पुणो, उपवास अंबिल वा वि । 20 | बेदियमाईण वहे, हदिअसंखा करेमि निवियया भयकोहाइवसेणं,अलीयवयईमि अंबिलये ॥ 21 ॥ पढमालियाइ न गिहे, घयाइवलूण गुरुअदिठाणं दिंडगतप्पणगाई, अदि#गहणे य अंबिलयं ॥ 22 / एगिन्जीहि वां, न करे परिवाडिदाणमवि तासिं! इगवरिसारिहमुवहिं, ठावे अहिग न ठावेमि ॥ 23 ॥ पत्तग दुष्करगाइ, पन्नरस उवरि न चेव ठावेमिआं आहाराण चहिं, रोग वि अ संनिहि न करे ॥ 24 / महारोग वि अ काढ, न करेमि निसाइ पाणीयं न पिबे ! सायं दोघडियाणुं, मझे नीरुं न पिबेमि ॥ ra5 ॥ अहवा निच्छिआ सूरे, काले नीरे करेमि सायकाल अणहारीसहसंनिहि,-मवि नो ठावेमि वसहीए । 26 II तवआयारे गिहे, अह नियमे कईवए ससरीएट् ओगाहियं न कथ्थइ, छठ्ठाइ तवं विणा जोग । 27 / निवियतिगं च अंबिल,-दुर्गा च विण नो करेमि विनयमहं । विगददिणे खंडाइ,-गकार नियमो अ जाजीव ॥ 28 ॥ निविअयोधनगिफे, नित्रियतिगमक्झिविगैदिवसे अट् विगई नो गिहेमि a, दुन्नि दिशे कारणे मुद् । 29 / अट्टमीचउद्दसीसुं, करे अहं नित्रियाई तिन्नेवा अंबिलदुर्ग च कुबे, उपवासं वा जहासत्ति ॥ 30 दध्वनित्ताइगया, दिणे दिणे अभिग्गहा गहेअल्वा । जीयंमि जओ भणि, पच्छित्तमभिग्गहाभावे । 31 / विरियापारनियमे, गिहे केइ अवि जहासत्तिआ दिणपणगाहाइड्युं, अत्यं गिणहे मणेण सया ॥ 32 ॥ पणवार दिणमझे, पमाययंताण देमि हियसिकंट् एगं परिक्वेमि a, मत्तयं सव्वसाहूणं । 33 / चउवीस वीस वा, लोगस्स करेमि काउसग्गमिआं कम्मखयट्टा पैदिए, सझाय वा वि तमित्त । 34 / निदाइपमाणे, मंडलिभंग करेमि अंबिलया नियमा करेमि एग, विस्सामणमं च साणं ॥ 35 ॥ सेहगिलाणाइणे, विणावि संघायाई संबंध पडिलेहणमल्लगपरि-ठवणाइ कुल्ले जहासत्ति ॥ 36 ॥ वसहीपवेसि निग्नश्मि, निसाहित्यवस्सियाण विस्तरणे पायाडामजणे वि य, तत्थव कहेमि नवकार । 37 .. भयवं पसाउ करिउं,इच्छाइ अभासणंमि वुसुई इच्छाकारातकरणे, लहुसु साहूसु कन्वेसु ॥ 38 ॥ pa3 54
Page #28
--------------------------------------------------------------------------
________________ || 2 || सव-वि खलिएसु, मिच्छाकारस्स अकरणे तह या सयमन्नाउ वि रिए, कहियवो पंच नवकारो ॥ 39 / वृद्धस्स विणा पुच्छ, विसेवन्युं न देमि गिहे वाट् अन्नषि ए महकर्ज, वुडूअ पुच्छिय करेमि सया । 40 ॥ दुम्बलसंघयणाण वि, एए नियमा सुहावहा पाय । किंचिवि वेगेणं, गिहिवासो छडिओ जेहि । 41 ॥ संपैकाले वि इम, काउं सक्क करेइ नो निअमे. सो साधुत्तगिहिरण,-उभयभट्टो मुणेयब्बो ॥ 42 / जल्स हिअयंमि भावो, थोवो वि न होइ नियमगहणंमिमां तस्स कहए निरत्ययमसिरावणि कूवखणणुं व । 43 ॥ संघयणकालबलदूसमा,-2यालंबणाई धितूर्ण सवं चिए निअमधुर, निरुन्जमाओ पमुएण्ति ॥ 44 / वच्छिन्नो जिणकप्पो, पडिमाकप्पो अ संपइ नत्यि । सुद्धो आ थेरकप्पो, संघयणाईण हाणीए ॥ 45 . तहवि जै एअनियम-राहणविहिए जएज्ज चरणंमि. सम्ममुवउत्तचित्तो, तो नियमाराहगो होइ । 46 | एए सर्वे नियमां, जे सम्म पालयंति वेगा तेसिं दिकखा गहिआ, सहला सिवसुहल देई ॥ 47 ल्ल् नमवि सिरि वद्धमाणस्स पयपंकयुं ! भविअ जिअ भमरगण निच्चपरिसेविय . चउगई जीवजोणीय खामण करे ! भणिमु कुलयं अहं निसुणियुं जह सुए नारयाणुं जीआ सत्तनरय () बन्मवा । अपज्ज पन्जर भेएहिं चौदस धुवा । पुढवि पत्तेय वाउ वणस्सइर्णतया पंच ते सुहुम चूला य दस हुंतया अपक्ल पक्कर भेएहि वीस भवे ! अपक्व पर्जर पत्तेय वणस्सइ दुवे II. एवमेगिंदिआ वीस दो जुत्तया । अपज्ज पज्ज बिंदि तेदि चौरिदिया नीर थल खेअरा उरग परिसपया । भुजग परिख सन्निवसत्रि पंचिंदिया ॥. दसवि ते पन्ज अपन्जर वीस कया । तिरियसवेडायालीस भेया गया पंच दस कम्मभूमी य सुविसालया । तीस अकस्मभूमी अ सुहकारया ॥ अंतरदीव तह पवर छप्पष्णय ! मिलिय सय महिय मेगेण नर ठाणय ॥ 3 ॥ । 4 ॥ 20. इरियावहिय कुलकम् * आद्याक्षरो * nanA'apa'nIpa (5), tabhaki'apapa (10), kaMII (13). 55
Page #29
--------------------------------------------------------------------------
________________ || 11 // करण कारण अणुमै संजोडिया । एग लख सहस इगतिसय चालीसया ॥ कालतिए गणिय तिन्न लम्ब चौ सहसया । वीसहिअ इरिअ मिच्छामिदुक्कडपया इणपरि चउगइमांही जे जीवया ! कम्मपरिपाकि नवनविय जोणिठिया ॥ ताह सवाहक करिय सिर उप्परे ! देमि मिच्छामि दुक्कडं बहुबहु परे इअ जिअ विविहप्परि मिच्छामिदुक्कडं . करिहि जि भविआ सुठमणा ॥ ति छिदिअ भवदुहं पामिअ सुर सुहंस सिद्धिनयरि सुह लहई घणा ॥ 12 ॥. तत्य अपर pawta नरगमया । वंत पित्ताइ असन्नि अपज्जत्तया ॥ मिलिय सलएण्वि ते तिसय तिउत्तरा मणुय जन्मम्मि तम हृति विविहप्पयर भवणाइ देव दस पन्नर परहम्पिया! जइभगा दस य तह सोल जंतर गया ॥ चर थिरा जोइसा चंद सूरा गहा ! तह य नखत्त तारा दस भावहा किम्बासा तिक्ष्णी सुर चार वेमाणीया । भेय नवनव य गेलिज्ज लोगंतिया ॥ पंच अणुत्तरा सुरवरा ते ज्या ! एगहिणे सयं देव देवी जुया अपज्ज पन्जर भेएहि सयाणुआ। भवण वण जोइ विमाणिया मिलिया । अहिए तेसफी सवि हृति ते पणसया । अभिया पदसय गुणिए जाया तया पंचसहसा छसय भेय तीसाहिया । रागदोसेहि ते सहस एगारसा । दुसय सक्रुइत्ति मण वय कए पुणो . सहस तेनीस सयसत्त असी घणो । 7 ॥ | ॥ 13 || | 8 || * हदयप्रदीपपबिंशिका : * आधाक्षरो * शजासविभो (5), tvadhasaM'ani'mo (10), 'atha'kAyayaba (15), सयजुगुये (20), मुताषत (25), रुएसइमयाः (80), विलोतानयश (36). शब्दादि - पच्चविषयेषु विचेतनेष, थोडत्तर्गतो हदि विवेककलां व्यक्ति । यस्माद् भवान्तरगता पि चेष्टितानि, प्रादुर्भवत्त्वनुभवं तमिम भजेथाः । 1 ॥ । 10 ॥ 58
Page #30
--------------------------------------------------------------------------
________________ || 2 | | 9 || | 3 || || 8 || जानन्ति चिन्नतु कर्तमीशाः, कतुं क्षमा ये न च ते विदन्तिआ जानन्ति तवं प्रभवन्ति कर्युं, ते केडपि लोके विरला भवत्ति सम्यगु विरक्तिर्ननु यस्य चित्ते, सम्यगु गुर्यस्य च तत्त्ववेत्ता । सदानुभूल्या देढनिश्चयो य-, स्वस्थव सिद्धिनहि चापरस्ट विग्रह कृमिनिकासकुल, दुःखद हदि विवेचयत्ति के गुप्तिबद्धमिव चेतन हि ते मोचयन्ति तनुयत्रयन्द्रितम् भोगार्शमेतद् भविनां शरीर, ज्ञानार्थमेतत् किल योगिनां वै । जाता विषे चेद्विषया हि सम्यगुर ज्ञानात्ततः किं कुणपस्य पुण्य त्वमांसमेटोडस्थिपुरीषमूत्र-, पूर्वेडनुरागः कुणपे कर्थ ते देष्टा च वक्ता च विवेकरूप-, स्वमेव साक्षात् किमु मूसीत्यम् धन न केषां निधन गत वै, दरिद्रिण के धनिनो न देष्टाः । दुःखैकहेतौ विभवेडतितृष्णां, त्यकृत्वा सुखीस्वादिति मे विचारः संसार - दुःखान्न परोस्ति रोग, सम्यवुइचारातु परमौषधुं नी तद्रोगदुःखस्य विनाशनाय, सच्छाऋतोडय क्रियते विचारः अनित्यताया यदि चेत् प्रतीति-, स्तत्त्वस्य निष्ठा च गुरुप्रसादात् । सुखी हि सर्वत्र जने वने च, नो चेद्रने चाथ जनेषु दुःखी मोहाल्पकारे भ्रमतीह तावतुं, संसार-दुःखैश्च कदआमानः । यावद्विवेकार्कमहोदयेन, यथास्थित पश्यति नात्मरूपम्. अर्थो घनर्थो बहुधा मतोथम् स्त्रीणां चरित्राणि शवोपमानि विषेण तुल्या विषयाश्च तेषां, येषां हृदि स्वात्मलयानुभूतिः । 4 ॥ । 9 ॥ । 5 || | || 10 || II E II pa9 FO
Page #31
--------------------------------------------------------------------------
________________ || 12 II | 17 || || 13 || || 18 || कार्य च किं ते परदोषदेट्या, कार्य च किं ते परचिन्तया चट् वृथा कथं खिघसि बालबुद्ध ! कुरु स्वकार्य त्यज सर्वमान्यतुं यस्मिनुं कृते कर्मणि सौगलेशो दुःखानुबन्धस्य तथाति नान्तः । मनोभितापो मरणं हि यावतुं मूर्खाडपि कुर्यातु खलु तन्न कर्म यदर्जित वै वयसाडखिलेन, ध्यान तपो ज्ञानमुख च सत्यम् । क्षणेन सर्व प्रदहत्यहो ! तत्व कामो बली प्राप्य छलुं यतीनामुं बलादसौ मोहरिपुर्जनानां ज्ञान विवेके च निराकरोति । मोहाभिभूत हि जगनिष्ट तत्त्वावबोधादपयाति मोहः सर्वत्र सर्वस्य सदा प्रवृति, दुःखस्य नाशाय सुखस्य हतोः . तथापि दुःख न विनाशमेति, सुख न कस्यापि भजेत् स्थिरत्वम् यत् कृत्रिम वैषयिकादिसौनुं, भ्रमनुं भवे को न लभेतु मर्यः सर्वेष सच्चाधममध्यमेष, यद् देश्यते तत्र किमभुत च सुधातृषाकामविकाररोषहेतुश्च तद् भेषजवदत्ति ! तदस्वतन्त्र क्षणिकं प्रयास, यतीश्वरा दूरतर त्यजत्ति गृहीतलिगस्य च चद्धनाशा, गृहीतलिगो विषयाभिलाषी । गृहीतलिको रसलोलुपक्षे, विडम्बनं नास्ति ततोडधिकं हि ये लुब्धचित्ता विषयार्थभोगे, बहिर्विरागा हदि बद्धरागाः । ते दाम्बिका वेषधराक्ष धूर्ता, मनांसि लोकस्य तु रन्जयन्ति मुग्ध% लोकोडपि हि यत्र मार्गे निवेशितस्तत्र रति करोति धूर्तस्य वार्धः परिमोहितानां, केवां न चित्त भ्रमतीह लोके I[ 14 II । 19 ॥ // 15 | | 20 | | 16 || | 21 ||
Page #32
--------------------------------------------------------------------------
________________ ये निःस्पृहास्यक्तसमस्तरागा-, स्तवैकनिष्ठा गलिताभिमानाः । सन्तोषपोथैकविलीनवाच्छा-, स्ते रञ्जयन्ति स्वमनो न लोकम् तावढिवादी जनरन्जकश्च, यावन्न चैवात्मरसे सुखज्ञः । चिन्तामणि प्राप्य वरं हि लोके, जने जने कः कथयनुं प्रयाति पणां विरोधोऽपि च दर्शनानां, तथैव तेषां शतशश्च भेदाः । नानापथे सर्वजनः प्रवत्तः, को लोकमाराधियतुं समर्थः तदेव राज्य हि धनं तदेव, तपस्तदेवेह कला च सैव । स्वस्थ भवेच्छीतलताशये चंन्द्, नो चेक् वृथा सर्वमिदं हि मन्ये रुएर्जनः किं यदि चित्तशान्ति, स्तुएर्जनैः किं यदि चित्ततापः । प्रीणाति नो नैव दुनोति चान्यानु, स्वस्थः सदोदासपरो हि योगी 63 ॥ 22 ॥ ॥ 23 || 11 28 11 || 25 || // 26 // एकः पापात् पतित नरके याति पुण्यात् स्वरेकः, पुण्यापुण्यप्रचयविगमात् मोक्षमेकः प्रयाति । संगालूनुं न भवति सुखं न द्वितीयेन कार्य, तस्मादेको विचरति सदानन्दसौप्टेन पूर्णः त्रैलोक्यमेतद् बहुभिर्जित है-, र्मनोजये तेऽपि यतो न शक्ताः । मनोजयस्यात्र पुरो हि तस्मात्, तृणुं त्रिलोकीविजयं वदन्ति मनोलयान्नास्ति परो हि योगो, ज्ञानं तु तत्त्वार्थविचारणाच्च । समाधिसौख्यान्न परं च सौख्युं संसारसारूं यमेतदेव याः सिद्धयोऽष्टावपि दुर्लभा ये, रसायन चाञ्जनधातुवादाः । ध्यानानि मन्त्राश्च समाधियोगाश्चित्तेऽप्रसन्ने विषवद् भवन्ति विदन्ति तत्त्व न यथास्थितं वै, संकल्पचिन्ताविषयाकुला ये । संसारदु:खैश्व कदर्शितानां, स्वप्रेडपि तेषां न समाधिसौख्यम् * ॥ 27 ॥ 11 22 11 || 29 || || 30 || || 31 ||
Page #33
--------------------------------------------------------------------------
________________ || 30 || | 33 || श्लोको वरं परमतत्त्वपथप्रकाशी, न ग्रन्थकोटिपठन जनरजनाय । सजीवनीति वरमौषधमेकमेव, व्यर्थ: श्रमप्रजननो न तु मूलभारः तावतुं सुखेच्छा विषयादिभोगे, वावनुं मनः स्वाथ्यसुख न वेन्निआ लब्ध मनःस्वाथ्यसुखेंकलेशे, रैलोक्यराज्यडपि न तस्य वाच्छा न देवराजस्य न चक्रवर्तिन-, स्ता सुख रागयुतस्य मन्य T यद्वीतरागस्ट मुनेः सदात्मनिष्ठस्थ चित्ते स्थिरतां प्रयाति यथा यथा कार्यशताकुल वै, कुत्रापि नो विश्रमतीह चित्त तथा तथा तत्त्वमिदं दुराप, हदि स्थित सारविचारहीनैः शमसुखरसलेशा ध्यतां संप्रयाता, विविधविषयभोगायत्तवाच्छाविशेषाः । परमसुखमिदं य भज्यतेडन्तःसमाध, मनसि यदि तदा ते शिष्यते किं वदायतुं श्रीसिद्धसेनदिवाकरविरचितः * शकतवः * OM नमोडहंत भगवते परमात्माने परमज्योतिष परमपरमेष्ठिने परमवेधसे परमयोगिने परमेश्वराय नमः परस्तात् सदोदितादित्यवर्णाय समूलोन्यूलितानादिसकलक्तशाय । 1 ॥ OM नमोडहंते भूर्भुवःस्वस्त्रयीनाथमौलिमदारमालाचिंतक्रमाय सकलपुरुषार्थयोनिनिरवविद्याप्रवर्नकवीराय नमःस्वस्तिस्वधास्वाहावपडशेंकान्तशात्तमूर्तये भवभाविभूतभावावभासिने कालपाशनाशिने सत्तरजस्तमोगुणातीताय अनन्तगुणाय वाल्मनोगोचरचरित्राय पवित्राय करणकारणाय तरणतारणाय सात्त्विकदैवताय तात्त्विकजीविताय निग्रंन्थपरमब्रह्महृदयाय योगीन्द्रप्राणनाथाय त्रिभुवनभव्यकुलनित्योत्सवाय विज्ञानानन्दपरब्रध्वंकाभ्यसाम्यसमाधये हरिहरहिरण्यगर्भादिदेवतापरिकलितस्वरूपाय सम्यकश्रयाय सम्यगुप्लेयाय सम्यकुशरण्याय सुसमाहितसम्यस्पृहणीयाय ॥ 2 ॥ - OM नमोडहंते भगवते आदिकराय तीर्थराय स्वयंसबुद्धायपुरुषोत्तमायपुरुषसिहायपुरुषवरपुण्डरीकाय पुरुषवरगन्धहस्तिने लोकोत्तमाय लोकनाथाय लोकहिताय लोकप्रद्योतकारिणेलोकप्रदीपायाभयदाय दृष्टिदायमुक्तिदाय मार्गदाय बोधिदाय जीवदाय शरणदाय धर्मदाय धर्मदेशकाय । 34 ॥ । 35 ॥ | 36 II 65
Page #34
--------------------------------------------------------------------------
________________ धर्मनायकाय धर्मसारथये धर्मवरचातुरन्तचक्रवर्तिने व्यावृत्तच्छमने अप्रतिहतसम्यज्ञानदर्शनसद्मने II 3 II OMOM नमोऽहंते जिनाय जापकाय तीर्णाय तारकाय बुद्धाय बोधकाय मुक्ताय मोचकाय त्रिकालविदे पारताय कर्माष्टकनिषंदनाय अधीश्वराय शम्भवे जगत्प्रभवे स्वयम्भवे जिनेश्वराय स्याद्वादवादिने सार्वाय सर्वज्ञाय सर्वदर्शिने सर्वतीर्थोपनिषदे सर्वपाषण्डमोचिने सर्वयज्ञफलात्मने सर्वज्ञकलात्मने सर्वयोगरहस्याय केवलिने देवाधिदेवाय वीतरागाय ॥ 4 ॥ OMOM नमोऽहते परमात्मने परमामाय परमकारुणिकाय सुगताय तथागताय महाहंसाय हंसराजाय महासत्त्वाय महाशिवाय महाबोधाय महामैत्राय सुनिश्चिताय विगतद्वन्द्वाय गुणाध्धये लोकनाथाय जितमारबलाय ॥ 5 ॥ OM namoCte सनातनाय उत्तमश्लोकाय मुकुन्दाय गोविन्दाय विष्णवे जिष्णवे अनन्ताय अच्युताय श्रीपतये विश्वरूपाय हृषीकेशाय जगन्नाथाय भूर्भुवःस्वःसमुत्ताराय मानंजराय कालं-जराय ध्रुवाय अजाय अजेयाय अजराय अचलाय अव्ययाय विभवे अचिन्त्याय असंख्येयाय आदिकेशवाय आदिशिवाय महाब्रह्मणे परमशिवाय एकानेकाआरस्वरूपिणे भावाभावविवर्जिताय अस्तिनास्तिद्वयातीताय पुण्यपापविरहिताय सुखदु:खविविक्ताय व्यक्ताव्यक्तस्वरूपाय अनादिमध्यनिधनाय नमोडस्तु मुक्तीश्वराय मुक्तिस्वरूपाय ॥ 6 ॥ 67 OM नमोऽहते निरातीय निःसाय निर्भयाय निर्धन्हाय निस्तरज्ञाय निरुर्मये निरामयाय निष्कलंकाय परमधैवताय सदाशिवाय महादेवाय शकुराय महेश्वराय महाप्रतिने महायोगिने महात्मने पचमुखाय मृत्युञ्जयाय अष्टमूर्त्तये भूतनाथाय जगदानन्दाय जगत्पितामहाय जगदेवाधिदेवाय जगदीश्वराय जगदादिकन्धाय जगद्भास्वत जगत्कर्मसाक्षिणे जगच्चक्षुषे त्रयीतनवे अमृतकराय शीतकराय ज्योतिश्चक्रचक्रिणे महाज्योतिर्थोतिताय महातमः (5H) पारे सुप्रतिष्ठिताय स्वयंकर्वे स्वयंहत्रे स्वयंपालकाय आत्नेश्वराय नमो विश्वात्मने ॥ 7 ॥ OMOM नमोऽहंते सर्वदेवमयाय सर्वध्यानमयाय सर्वज्ञानमयाय सर्वतेजोमयाय सर्वमंत्रमयाय सर्वरहस्यमयाय सर्वभावाभाव-जीवाजीवेश्वराय अरहस्यरहस्याय अस्पृहस्पृहणीयाय अचित्त्वचिन्तनीयाय अकामकामधेनवे असङ्गल्पितकल्पद्रुमाय अचित्त्वचिन्तामणये चतुर्दशरवात्मकजीवलोकचूडामणये चतुरशीतिलक्षजीवयोनिप्राणिनाथाय पुरुषार्थनाथाय परमार्थनाथाय अनाथनाथाय जीवनाथाय देवदानवमानवसिद्धसेनाधिनाथाय ॥ 8 ॥ OMOM नमोऽहंते निरन्जनाय अनन्तकल्याण-निकेतनकीर्तना-(र्तिता)य सुगृहीतनामधेयाय (महिमामयाय) धीरोदात्तधीरोद्धतधीरशान्तधीरललितपुरुषोत्तमपुण्यश्लोकशत सहस्रलक्षकोटिवन्दितपादारविन्दाय सर्वगताय ॥ 9 ॥ 68
Page #35
--------------------------------------------------------------------------
________________ OM नमोडहंते सर्वसमर्थाय सर्वप्रदाय सर्वहिताय सर्वाधिनाथाय कस्मचन क्षेत्राय पात्राय तीर्धाय पावनाय पवित्राय अनुत्तराय उत्तराय योगाचार्याय संप्रक्षालनाय प्रवराय आरैयाय वाचस्पतये माल्याय सर्वात्मनीनाय सर्वार्थाय अमृतायसदोदिताय ब्रह्मचारिणेतायिने दक्षिणीयाय निर्विकाराय वर्जर्षभनाराचमूर्तये तत्त्वदर्शिने पारदर्शिने परमशिने निरुपमज्ञानबलवीयज:शवैश्वर्यमयाय आदिपुरुषाय आदिपरमेष्ठिने आदिमहेशाय महाज्योतिः स(स्त)ज्वाय महाचिंधनेश्वराय महामोहसहारिणे महासत्ताय महाज्ञामहेन्द्राय महालयाय महाशान्ताय महायोगीन्द्राय अयोगिने महामहीयसे महाहंसाय हंसराजाय महासिद्धाय शिवमचलमरुजमनत्तमक्षयमव्याबाधमपुनरावृत्तमहानन्द महोदय सर्वदुःखक्षय कैवल्य अमृतं निवणमक्षर परब्रह्म निःश्रेयसमपुनर्भव सिद्धिगतिनामधेयंस्थान संप्राप्तवते चराचरमुअवते नमोडस्तु श्रीमहावीराय त्रिजगस्वामिने श्रीवर्धमानाय ॥ 10 ॥ - OM नमोडहंते केवलिने परमयोगिने (भक्तिमार्गयोगिने) विशालदासनाय सर्वलब्धिसम्पन्नाय निर्विकल्पाय कल्पनातीताय कलाकलापकलिताय विस्फरदुरुशुकलध्यानाग्निनिर्दश्वकर्मबीजाय प्रामानन्तचतुयाय सौम्यायशान्ताय मलिवरदाय अष्टादशदोषरहिताय संस्कृतविश्वसमीहिताय स्वाहा OM ह्रीं श्र अहं नमः ॥ 11 | * आधाक्षरो * लो-जियनुं लोकोत्तमां निष्पतिमत्वमेव, वं शाश्वत मलमप्यधीश ! I -आमेकमईनुं शरणं प्रपद्य, सिद्धर्षिसद्धममयस्वमेवा 1 ॥ त्वमे माता पिता नेता, देवो धर्मो गुरु परः प्राणा स्वर्गोडपवर्गश्च, सर्व तत्त्व गतिर्मतिः ॥ 2 जिनो दाता जिनो भोक्ता, जिनः सर्वमिदं जगतुं ! जिनो जयति सर्वत्र, यो जिनः सोहमेव ची 3 यत्किंचितु कर्मणे देव! सदा सुकृतदुष्कृतम् । तन्मे निजपदस्थस्य, हुं क्षः क्षपय - जिन ! ॥ 4 ॥ गुह्यातिगुह्यगोप्ता वं, गृहाणास्मल्कत जपम् ! सिद्धिः श्रयति मां येन, त्वत्रसादात्त्वयि स्थितम् । 5 | इति श्री वर्धमानजिननाममग्न स्तोत्र ॥. इति शक्रस्तवः ॥ * श्रीगोतमाकष्टकम् * - - आद्याक्षरो छे zrIzrIzrIya'aSTA' (प), त्रिसशिट्वश्री (10). श्रीइन्द्रभूति वसुभूतिपुत्र, पृथ्वीभव गौतमगोत्ररत्नम् सुवन्ति देवासुरमानवेन्द्राः, स गौतमो यच्छतु वांच्छिता 1 श्रीवर्धमानात्रिपदीमवाण, मुहूर्तमात्रण कृतानियेना अज्ञानि पूर्वाणि चतुर्दशाडपि, स गौतमोयच्छतु 70
Page #36
--------------------------------------------------------------------------
________________ वांच्छित मे ॥ 2 ॥ श्रीवीरनाथन पुरा प्रणीतम् मन्न महानन्दसुखाय यस्यो ध्यायज्यमी सूरिवराः समग्राः, स गौतमो यच्छतु वांच्छित मे ॥ 3 ॥ यस्याभिधान मुनयोकपि सर्वे, गृत्ति भिक्षाभ्रमणस्य काले 1 मिष्ठान्नपानाम्बरपूर्णकामाः, स गौतमो यच्छतु वांच्छित मेट् 4 ॥ अष्टापदाद्रो गगने स्वशन्या, ययौ जिनानां पदवन्दनाय । निशम्य तथतिशय सुरेभ्यः, स गौतमो यच्छतुं वांच्छित मे । 5 | त्रिपच्चसयाशततापसीनामु, तप कुशानामपुनर्भवाय । अक्षीणलझ्मा परमान्नदाता, स गौतमो यच्छतु वांच्छित मे ॥ 6 ॥ सदक्षिणे भोजनमेव देयं, साधमिक ससपर्ययेति कैवल्यवत्रं प्रदद मुनीनामु, स गौतमो यच्छतु वांच्छित मे हाशिवं गत भर्तरि वीरनाथे, युगप्रधानत्वमिलैव मवा । पट्टाभिषेको विदधे सुरेन्द्र, स गौतमो यच्छतु वांच्छित मे । 8 | त्रैलोक्यबीजे परमेष्ठिबीजुं, सजानबीजुं जिनराजबीजमां यज्ञाम चोक्त विदधाति सिद्धि, स गौतमो कच्छतु वांच्छित मे ॥ 9 ॥ श्रीगौतमस्याष्टकमादरेण, प्रबोधकाले मुनिपुणवा येआ पठन्ति ते सूरिपद सदैवानन्द लभत्ते सुतरां क्रमेण ॥ 10 ॥ कलमरालविहंगमवाहना, सितदुकूलविभूषणलेपना प्रणत-भूमिहामृतसारिणी, प्रवरदेह-विभाभरधारिणी ॥ 1 | अमृतपूर्णकमडलुहारिणी, त्रिदशदानवमानवसेविता भगवती परमैव सरस्वती, मम पुनातु सदा नयनाबुजम् । 2 | जिनपतिप्रथितखिलवाड्मयी, गणधराननमडपनर्तकी, गुरुमुखाबुजखेलनहंसिका, विजयते जगति श्रुतदेवता ॥ 3 / अमृत दीधितिबिम्बसमाननां, त्रिजगतीजननिर्मितमानना... नवरसामृतवीचिसरस्वती, प्रमुदितः प्रणमामि सरस्वतीम् ॥ 4 ॥ विततकेतकपत्रविलोचने, विहितसंस्कृतिदुष्कृतमोचने, धवलपक्षविहडमलांछिते, जय सरस्वति पूरित-वांच्छित ॥ 5 ॥ भवदनुग्रहतेशतरकितास्तदुचित प्रवदन्ति विपश्चितः, नृपसभासु यतः कमलाबला, -कुचकलाललनानि vitaqte ॥ 6 ॥ गतधना अपि हि त्वदनुग्रहातु, कलितकोमलवाक्यसुधोर्मयः चकितबालकुरंगविलोचना-जनमनांसि हरन्वितरां नराः ॥ 7 ॥ करसरोरुहखेलनचचेला,तव विभाति परा जपमालिका, श्रुतपयोनिधिमध्यविकस्वरो-वलतरंगकलाग्रहसाग्रहा ॥ 8 | द्विरदकेसरि-मारिभुजमा-सहनतस्करराजज भयम्, तव गुणावलिमान-तरकिणां, न भविनां भवति श्रुतदेवने II 9OM ह्रीं क्लीं ब्ल ततः श्र तदनु हसकल हुं अथोए नमोडस्ते, लक्ष साक्षात्क्रपेद्यः करसमविधिनासत्तपा ब्रह्मचारी । निर्धान्ती चन्द्रबिम्बा, कलयति मनसा त्यां श्री बप्पभट्टसूरिविरचितः * श्रीसिद्धसारस्वतस्तवः * * आधाक्षरो कामृजि अमुवि (5), भगकठ्ठिओ (10), रेचंस्त (13). 72
Page #37
--------------------------------------------------------------------------
________________ जगच्चन्द्रिकाभां, सोऽत्यर्थ वह्निकुण्ड, विहितभृतहुतिः स्याद्दशांशेन विद्वान् । / 10 ॥ 2e रे लक्षण-काव्य-नाटक-कथाचम्प-समालोकने, क्वायारुं वितनोषि बालिश मुधा किं नम्रवत्राम्बुजः|भत्याराधयमन्त्रराजमहसाडनेनानिशं भारती, येन द्वं कविता-वितान-सविता-द्वैतप्रबुद्धायसे ॥ 11 ॥ चंचच्चन्द्रमुखी प्रसिद्ध महिमा स्वाच्छा राज्यप्रदाडडनायासेन सुरासुरेश्वरगौरभ्यर्चिता भक्तितः । देवी संस्क्रुतवैभवा मलयजा - लेपागरगतिः, सा मां पातु सरस्वती भगवती त्रैलोक्यसजीवनी । 12 ॥ स्तवनमेतदनेकगुणान्वितं, पठति यो भविकः प्रमनाः प्रगेससहसा मधुरैर्वचनामृत-नृपगणानपि रञ्जयति स्फुटम् ॥ 13 ॥ * श्रीरत्नाकरपश्चविंशतिका . * आद्याक्षरो * श्रेजकिंदद (प), कृमत्ववैप (10), विघ्नविलोऽअंग' (15), आनानचस (20), स्थिवैपूर्किदी (25). श्रेयःश्रियामलकेलिसघ!नरेन्द्रदेवेन्द्रनतांघ्रिपद्म ! I सर्वज्ञ ! सर्वातिशयप्रधान ! चिरुं जय ज्ञानकलानिधान ! ॥ 1 ॥जगत्रयाधार ! कृपावतार!दुर्वारसंसारविकारवैद्य ! / श्री वीतराग ! त्वयि मुग्धभावाद्विज्ञप्रभो ! विज्ञपयामि किष्चित् ॥ 2 ॥ किं बाललीलाकलितो न बालः, पित्रोः पुरो जल्पति निर्विकल्पः । तथा यथार्थ कथयामि नाथ ! निजाशय 73 सानुशयस्तवागे ॥ 3 ॥ दत्त न दानं परिशीलित च, न शालिशीलं न तपोभितष्ठम् । शुभो न भावोऽप्यभवद्भवेडस्मिनुं विभो ! मया भ्रान्तमहो मुधैव ॥ 4 ॥ दोडग्निना क्रोधमयेन दष्टो, दुष्टेन लोभाष्यमहोरगेण । ग्रस्तोडभिमानाजगरेण, माया-जालेन बद्धोऽस्मि कर्थ भजे स्वाम्॥ 5 / कृतं मयामुत्रहितनचेह-लोकेऽपि लोकेश!सुख न मेडभूत । अस्माआं केवलमेव जन्म, जिनेश ! जशे भवपूरणाय ॥ 6 ॥ मळ्ये मनो यज्ञ मनोज्ञवृत्तां, त्वदास्यपीयूषमयूखलाभान् । व्रुतं महानंदरसं कठोरमस्माध्मां देव तदश्मतोऽपि ॥ 7 ॥ त्वत्तः सुदुःप्रापमिदं मयातं, रत्नत्रयं भूरिभवभ्रमेण प्रमादनिद्रावशतो गतं तत्, कस्याग्रतो नायक!पूत्करोमि॥8॥वैराग्यरोडपरवचनाय, धर्मोपदेशो जनरञ्जनाय । वादाय विद्याऽध्ययनं च मेडभूत, कियद् ध्रुवे हास्यकर स्वमीश ! ॥ 9 ॥ परापवादेन मुख सदोषम्, नेत्रंपरस्त्रीजनवीक्षणेन चेतः पराऽपायविचिन्तनेन कृत भविष्यामि कथं विभोऽहम् ॥ 10 ॥ विडम्बित यस्मरघस्मरार्ति-दशावशास्त्व विषयान्धलेन । प्रकाशित तद्भवतो ह्रियैव, सर्वज्ञ ! सर्व स्वयमेव वेत्सि । 11 ॥ ध्वस्तोडन्यमन्त्रः परमेष्ठिमन्त्रः, कुशास्त्रवाक्यूर्निहतागमोक्तिः । कर्त्त वृथा कर्म कुदेवसा-दवाग्झि ही (हे) नाथ मतिभ्रमो मे । / 12 / / विमुच्य दलक्ष्यगत भवन्तम्, ध्याता मयामूढधिया हृदन्तः । कटाक्षवक्षोजगभीरनाभि-कटीतटीयाः 74
Page #38
--------------------------------------------------------------------------
________________ सुशां विलासाः ॥ 13 ॥ लोलक्षणावकत्रनिरीक्षणेन, यो मानसे रागलवो विलग्नः । न शुद्धसिद्धान्तपयोधिमणे, धौतोडणगारारक! कारणे किमू। 14 | अडां न च न गणो गुणानां, न निर्मलः कोडपि कलाविलासः । हुरट्यूभा न प्रभुता च कापि, तथाणहारदथितोडहम् ॥ 15 | युगेलयाशु न पापबुद्धिर्गत वयो नो विषयाभिलाषः । यत्न भैषज्यविधौ न धर्मे, स्वामिन्महा मोहविडम्बना मे ॥ 16 / नात्मा न पुण्य न भवो न पापं, मया विटानां कटुगीरपीयमुअइधारि कर्णो त्वयि केवलार्के, पुरः स्फटे सत्यपि देव ! धिक् माम् । 17 / न देवपूजा न च पात्रपूजा, न श्राद्धधर्मश्च न साधुधर्म: लध्वापि मानुष्यमिदं समस्त, कृत मयाहरण्यविलापतुल्यम् । 18 ॥ चक्रे मयाडसरूपि कामधेनु-कल्पद्रुचिन्तामणिष स्पृहार्तिः । न जैनधर्मो फुटशर्मदेडपि, जिनेश ! मे पश्य विमूढभावमु । 19 ॥ सल्मोगलीला न च रोगकीला, धनामो नो निधनागमथ्या दारा न कारा नरकस्थ चित्ते, व्यचित्ति नित्ये मयकाधमेन 20 ॥ स्थित न साधोईदि साधुवृत्तातु, परोपकारान्न यशोडज्जितं च । कृतं न तीर्थोद्धरणादि कृत्य, मया मुधा हारितमेव जन्म । 21 / वैराग्यरको न गुरूदितेष, न दुर्जनानां वचनेषु शान्तिः । नाडध्यात्मलेशो मम कोडपि देव, तार्यः kathaEAramaya भवाब्धिः II 22/ पूर्वे भडकारि मयान पुण्य-मागामिजन्म पि नो करिष्य । यदीशोडहं मम तेन नष्टा, भूतोद्भवम्भाविभवत्रयीश!II 23 /किवा मुधाडतुं बहुधा सुधाभुक-पूज्य वदग्रे चरितं स्वकीयम् । जल्पामि यस्मात् त्रिजगवरूप-निरूपकरूं कियदेतदत्र ॥ 24 ॥ दीनोद्धारधुरन्धरस्वदपरोनास्ते मदन्यः कृपा-पात्र नात्रजने जिनेश्वर ! तथाडयेतां न याचे श्रियम् । किंवहन्निदमेव केवलमहो सद्धोधिरत्न शिव, श्रीरत्नाकर ! मलैकनिलय ! श्रेयस्करं प्रार्थये ॥ 25 ॥ * * * * * * श्री पंचमी-स्तुतिः * * आधाक्षरो * श्रीसंपीस्व (4). श्रीनेमिः पंचरूप-त्रिदशपतिकृत-प्राज्य-जन्मा-भिषेकठंचतु-पंचाक्षमत्तढिरदमदभिदा, पंचवड्योपमानः, निर्मुक्तः पंचदेह्याः परमसुखमयः प्राप्तकर्म-प्रपंचः, कल्याणं पंचमी सत्-तपसि वितय्तां, पंचम-ज्ञानवानुं वः ॥ 1 ॥ संप्रीणनुं सच्चकोरानुं शिवतिलकसमः कौशिकानंदमूर्तिः । पुण्याब्धिः प्रीतिदायीसितरुचिरिव यः स्वीयगोभिस्तमांसि, सांद्राणि ध्वंसमानः सकल-कुवलयोल्लासमुच्चेश्वकार, ज्ञान पुष्याज्जिनौघः स तपशि भविनां, पंचमीवासरस्य ॥ 2 ॥ पीवा नानाभिधाथमृतरसमसमं यांति थास्यति जम्मुजीवा यस्मादनेके विधिवदमरतां, प्रानिर्वाणपुर्या यात्रा देवाधिदेवागमदशमसुधा, कुंडमानन्दहेतुस्तपंचम्यास्तपस्यद्यत-विशदधियां, भाविनामस्तुनित्यां फल्ल् स्वर्णालंकार 75
Page #39
--------------------------------------------------------------------------
________________ वल्सनु-मणिकिरणगण-ध्वस्वनित्यांधकारा,हुंकाराराव दूरीकृतसुकृतिजनव्रात-विज्ञप्रचारा; देवी श्रीअंबिकाख्या जिनवरचरणभोज-मूंगीसमाना, पंचम्यनस्तपोर्थ, वितरतु कुशल धीममां सावधाना ॥ 4 | * * * * * * श्री एकादशी स्तुति * श्रीभागु-नेमिर्खभाषे जलशयसविध र्तिएकादशीयां । माद्यन्मोहावनीन्द्र प्रशमनविशिखर पंच बाणार्चिरर्णः ॥ मिथ्यात्वध्वान्तवानौ रवि-कनिकरस्तीव्र-लोभाद्रिवजं श्रेयस्तत्पर्व वस्तात् शिवसुखमिति ना सुव्रतश्रेष्ठिनोडभूतु । 1 . इन्द्ररह्मभ्रमभिमुनिप-गुणरसा-स्वादनानन्द-पूण्णः । दिव्यभिःस्फारहार ललित वरवपुर्यष्टिभिःस्वर्वधूभिः ॥ सार्ध कल्याणकौघो जिनपतिनवते बिन्दुभूतेन्दु संख्यो ! घसे स्मिनुं जगे तद् भवतु सुभविनां पर्व मच्छर्म हेतु ॥ 2 ॥ सिद्धान्ताब्धि-प्रवाह: कुमतजनपदानु प्लावयनुं यः प्रवृत्तः । सिद्धिद्वीप नयनुं धी-धनमुनिवणिजः सत्यपात्र-प्रतिष्ठानुं ! एकादेश्यादि-पर्वेदुमणिमतिदिशनुं धीवराणां महार्ण । सयायाम्मश्च नित्य प्रवितरतु स नः स्वप्रतीरे निवासम् ॥ 3 ल्ल् तत्पर्वोदापनार्थ समुदितसुधियां शम्भसंख्या प्रमेया । मुत्कृष्टां वस्तुवीथीमभयदेसदने प्राकृतीकुर्वतां तामु ॥. तेषां सव्याक्षपदैः प्रलपितमतिभिः प्रेतभूतादिभिई. दुष्टर्जन्य त्वजन्य हरतु हरितनु-न्यस्तपादाम्बिकाख्या ॥ 4 ल्ल् प्राचीनपरमर्षिरचितम् - श्री योगसार प्रकरणम् * (प्रथमः प्रस्तावः) यथावस्थितदेवस्वरूपोपदेशः * आधाक्षरो * प्रयशुकित (5), सासक 'apa'ka (10), हहरासया (15), आसंजाआये (20), कुंज्ञावित (25), पैसईआचि (30), स्वभढायेस (35), बुमयस्वतै (40), यवीरारावीय (4) प्रणम्य परमात्मान, रागद्वेषविवजितम् योगसार प्रवक्ष्यामि, गम्मीरार्थ समानतः ॥ 1 ॥ यदा ध्याति यद्योगी, याति तन्मयतां तदा । ध्यातव्यो वीतरागस्त6, नित्यमात्मविशुद्धये ॥ 2 ॥. शुद्धस्फटिकसंकाशो, निष्कलश्चात्मनात्मनि । परमात्मति संज्ञातः, प्रदत्ते परम पदम् । 3 ॥ किन्तु न ज्ञायते ताव, यावद् मालिन्यमात्मनः ॥ जाते सामेन नर्मल्य, स स्कुटः प्रतिभासते ॥ 4 ॥. तत्त्वज्ञानबथ्यादि-कषायविगमक्रमा आत्मनः शुद्धिकृतु साम्य, शुद्ध शुद्धतर भवेत् ॥ 5 ॥ साम्यशुद्धिक्रमेरैव, स विशुद्धत आत्मनः । सम्यकत्वादिगुणेषु चातुं, स्फट: फुटतर: प्रभुः ॥ 6 | सर्वमोहक्षयातुं साम्य, सर्वशुद्धे सयोगिनि (न:) I सर्वशुद्धात्मनवेष, प्रभुः सर्वस्फटीभवेत् । 7 ॥ 78
Page #40
--------------------------------------------------------------------------
________________ कषाया अपसर्पत्ति, यावतुं क्षाज्यादिताडिताः । तावदात्मव शुद्धोडयुं, भजते परमात्मताम् । 8 | अपसर्पत्ति ते यावतु, प्रबलीभूय देहिषा स तावन्मलिनीभूतो, जहाति परमात्मताम् ॥ 9 ॥ कषायास्तग्निहन्तव्य-स्तथा तत्सहचारिणः । नोकषायाः शिवद्वारा-र्गलीभूता मुमुक्षुभिः ॥ 10 ॥ हत्तव्यः क्षमा क्रोधो, मानो मार्दवयोगतः । माया चार्जवभावेन, लोभः संतोषपोषतः ॥ 11 ॥ हर्ष: शोको जुगुप्सा च, भय रत्थरती तथा । वेदत्रयं च हन्तव्युं, तत्त्वगैर्दढबैर्यतः ॥ 12 ॥ रागद्वेषमन्वेष, हितेष्वान्तर-वैरिष । साम्य सुनिश्चले याया-दात्मव परमात्मतामु ॥ 13 ॥ स ताव देहिनां भिन्नड, सम्यगु यावन्न लक्ष्यते । लक्षितस्तु भजलैंक्य, रागाधनमार्जनातु । 14 | यादेशोडनत्तवीर्यादि-गुणोतिविमलः प्रभुः । तादेशातेंडपि जायन्त, कर्ममालिन्कशोधनातु ॥ 15 आत्मानो देहिनो भिन्ना:, कर्मपककलकिताः ॥ अदेहः कर्मनिर्मुक्तः, परमात्मा न बिद्यते ॥ 16 II. संख्ययानेकरूपोडपि, गुणतत्त्वक एव सः । अनन्तदर्शनशान-वीर्यानन्दगुणात्मकः ॥ 17 ॥ जातरूपे यथाजाढ्युं, बहुरूपमपि स्थितमू । सर्वत्रापि तवैके, परमात्मा तथा प्रभुः ॥ 18 /. आकाशवदरूपोडसौ, चितूपो नीरुजः शिवः । सिद्धिक्षेत्रगतोडनत्तो, नित्यः शुं paramaZte ॥ 19 //. येनैवाराधितो भावातुं, तस्यासौ कुरुते शिवम् सर्वजन्तसमस्यास्य, न परात्मविभागिता ॥ 20 ॥ कृतकृत्योदयमाराध्यः, स्वादाज्ञापालनात् पुनः । आज्ञा तु निर्मल चित्त, कर्तव्य स्फटिकोपमन् ॥ 21 ॥. ज्ञानदर्शनशीलानि, पोषणीयानि सर्वदा । रागद्वेषादयो दोषा, हन्तव्याश्च क्षणे क्षणे । 22 ॥ एतावत्येव तस्याशा, कर्मठुमकुठारिकामां समस्तद्वादशाआर्थ-सारभूतातिदुर्लभा ॥ 23 / विश्वस्य वत्सलेनापि, रैलोक्यप्रभुणापि च । साक्षादु विहरमाणेन, श्रीवीण तदा किल ॥ 24 ॥ त एव रक्षिता दुःख-भैरवाद् भवसागरातु । इयं वैः स्वीकृता भक्ति-निर्भररभयादिभिः ॥ 25 / वैस्तु पापभराक्रान्तः, कालशौकरिकादिभिः । न स्वीकता भवास्मोध, ते भ्रमिण्यत्ति दुःखिताः ॥ 6 ॥ सर्वजन्तुहितार्शवा-शैव मोड्मकपद्धतिः । चरितारैव चारित्र-माशैव भवभन्जनी ॥ 27 ॥ इयं तु ध्यानयोगेन, भाव- सारस्तुतिस्तवै । पूजादिभिः सुचारित्र-चर्यया पालिता भवेत् । 28 ॥ ArAdhitoDaqsau, भावस्तवेन व्रतचर्यया । तस्य पूजादिना द्रव्य-स्तवेन तु सरागतः । 29 ॥ 80
Page #41
--------------------------------------------------------------------------
________________ || 31 || || 32 || || 33 || // 34 || चिन्तामण्यादिकल्पस्य, स्वयं तस्य प्रभावतः । कृतो द्रव्यस्तवोऽपि स्यात्, कल्याणाय तदर्थिनाम् ॥ 30 ॥ स्वर्गापवर्गदो द्रव्य-स्तवोडत्रापि सुखावहः । हेतुचित्तलने को भूमि साथे भवेद् विरतिरष्यस्य, यथाशक्ति पुनदि । ततः प्रक्षरितः सिंहः, कर्मनिर्मथनुं प्रति श्रावको बहुकमांपि, पूजायैः शुभभावतः । दलयित्वाखिलं कर्म, शिवमाप्रोति सत्वरम् येनाज्ञा यावदाराद्धा, स तावल्लभते सुखम् । यावद् विराधिता येन, तावद् दु:ख लभेत सः सदा तत्पालने लीः, परमात्मात्मनात्मनि । सम्यक् स शायते ज्ञातो, मोक्ष च कुरुते प्रभुः बुद्धो वा यदि वा विष्णु-र्यद्वा ब्रह्माथवेश्वरः । उच्चतां स जिनेन्द्रो वा, नार्थभेदस्तथापि हि ॥ 36 ॥ ममैव देवो देवः स्यात्, तव नैवेति केवलम् । मत्सरस्क्रूर्जित सर्व-मज्ञानानां विम्नितम् यथावस्थितविज्ञात-तस्वरूपान्तु किंचित् । विवदत्ते महात्मान-स्तत्त्वविश्रान्तर्दष्टयः ? स्वरूप वीतरागत्व, पुनस्तस्य न रागिता । रागो यद्यत्र तत्रान्चे, दोषा द्वेषादयो ध्रुवम् नदीपलितो देव, कहुं विनुमति ! / इत्श माध्यस्थ्यमास्थाय, तत्त्वबुचावधार्यताम् ॥ 40 ॥ ॥ 35 || || 37 || // 38 || || 39 || 81 || 41 || 11 82 11 यद्वा रागादिभिर्दोषः, सर्वसंक्लेशकारकैः । दूषितेन शुभेनापि, देवेनैव हितेन किम् वीतरागं यतो ध्यायन्, वीतरागो भवेद् भवी । इलिका भ्रमरीभीता, ध्यायन्ती भ्रमरी यथा रागादिदूषित ध्यायन्, रागादिविवशो भवेत् । कामुकः कामिनी ध्यायनुं, यथा कार्यकविश्र्व H ॥ 43 ॥ रागादयस्तु पाप्पानो, भवभ्रमणकारणम् । न विवादोऽत्र कोडस्ति, सर्वथा सर्वसंमते वीतरागमतो ध्यायन्, वीतरागो विमुच्यते । रागादिमोहितं ध्यायनुं, सरागो बद्धचते स्फुटम् ॥ 45 ॥ 1188 11 य एव वीतरागः स, देवो निश्चीयतां ततः । विनां वि. अनुश्यपद गंगा ॥ 46 ॥ (द्वितीयः प्रस्तावः) तत्त्वसारोपदेशकः * आघाक्षरो : सदेपोप (प), maidha'aho'matA (10), यपयरामा (15), za'aSTa'kri'agha'ki (20), क्रिकना (25), देवेतचसु (30), पा aNu'tadhasva (35), यक्षासा (38). सर्वेडपि साम्प्रतं लोकाः, प्रायस्तत्त्वपराखाः । फ्लिश्यन्तु स्वाग्रहग्रस्ता, दृष्टिरागेण मोहिताः ॥ 1 ॥ दृष्टिरागो महामोहो, दृष्टिरागो महाभयः । दृष्टिरागो महामारो, दृष्टिरागो महाज्वरः ॥ 2 ॥ 82
Page #42
--------------------------------------------------------------------------
________________ पतितव्य जनैः सर्वे:, प्रायः कालानुभावतः । पापो मत्सरहेतुस्त, निर्मितोडसौ सतामपि ॥ 3 . मोहोपहतचित्तारूं, मैत्रादिभिसंस्कृताः । स्वयं नष्टा जन मुग्ध, नाशयत्ति च पिगु हहा । 4 | परे हितमतिर्मेत्री, मुदिता गुणमोदनम् । उपेक्षा दोषमाध्या, करुणा दुःखमोक्षधीः ॥ 5 | मैत्री निखिलसत्वेष, प्रमोदो गुणशालिष. माध्यश्चमवियेष, करुणा दुःखिदेहिपु ॥ 6 ॥ धर्मकल्पद्रुमस्यता, मूलं मैत्र्यादिभावनाः । वैर्न ज्ञाता न चास्ताः , स तेषामतिदुर्लभः ॥ 7 II. अहो विचित्र मोहाल्युं, तदबैरिह यज्जनैः । दोषा असत्तोडपीफ्युजो, परे सन्तोडपि नात्मनि ॥ 8 ॥ मदीयं दर्शन मुख्य, पाखडान्यपराणि तु मदीय आगमः सारः, परकीयास्वसारकाः । 9 | तात्त्विका वयमेवाळे, ब्रान्ताः सर्वेडप्यतात्विकाः । इति मत्सरिणो दुरोतु-सारितास्तत्त्वसारतः ॥ 10 ॥ यथा हतानि भाडानि,विनश्यत्ति परस्परम् । तथा मत्सरिणीडन्योन्य, ही दोषग्रहणाद्धताः ॥ 11 ॥ परं पतन्त पश्यन्ति, न तु स्व मोहमोहिताः । कुर्वन्तः परदोषाणां, ग्रहणे भवकारणम् ॥ 12 ॥ यथा पस्य पश्यक्ति, दोषानुं थधात्मनस्ता । सैवाजरामरत्वाय, रससिद्धिस्तदा नृणाम ॥ 13 ॥ रागद्वेषविनाभूत, साम्य ततं यदुच्यते । स्वशंसिनां कुव ततु तेषां, परदूषणदायिनामु ॥ 14 ॥ मानेडपमाने निन्दायां, स्तुत वा लोखुंकाग्यने जीविते मरणे लाभा-लाभे रके महद्धिके के 15 . शत्रौ मित्रे सुखे दुःखे, हृषीकार्थे शुभाशुभे । सर्वत्रापि यदकत्व, तवं तद् भेद्यतां परम् ॥ 16 ॥. अष्टकम्यापि योगच, सारभूतमिदं खलु ! यतो यमदिव्यासोडस्मिनुं, सर्वोडणचैव हेतवे 17 II क्रियते दधिसाराय, दधिमळ्यो यथा किलो तथैव साम्यसाराय, योगाभ्यासो यमादिकः ॥ 18 ॥ अद्य कल्यडपि कैवल्य, सामेनानेन नान्यथा । प्रमादः क्षणमप्यत्र, ततः कतुं न साच्चतम् ॥ 19 ॥ किं बुधन किमीशनुं, कि धात्रा किम विष्णुना . किं जिनेन्द्रण रागाधे-चंदि स्तं कलुष मनः? । 20 ॥ किं नान्टेन सिसइ रक्तः, किं पर्ट: किं जटाभरैः । किं मुडमुडनेनापि, सायं सर्वत्र नो यदि ? | 21 /. किं व्रतैः किं व्रताचारे:, किं तपोभिजीपश्च किम् । किं ध्यानैः किं तथा थेर्य-र्न चित्त यदि भास्वरम् । 22 ॥ किं क्लिष्टन्द्रियरोधेन, किं सदा पठनादिभिः । किं सर्वस्वप्रदानेन, तत्त्व नोन्मीलित यदि ? ॥ 23 ॥ नाचलो मुखवढुं न, न राक न चतुर्दशी । न श्राद्धादिप्रतिष्ठा वा, तत्त्व किन्डमलं मनः ॥ 24 ॥ 84
Page #43
--------------------------------------------------------------------------
________________ यत्र साम्य स तरैव, किमात्मपरचिन्तया ! जानीत तद्धिना हंहो !, नात्मनो न परस्य च ॥ 36 ॥ क्षाज्यादिर्दशधा धर्म:, सर्वधर्मशिरोमणिः । सोडपि साम्यवसामेव, मैत्यादिकृतकर्मणाम् ॥ 37 II. सायं समस्तधर्माणां, सारुं ज्ञात्वा ततो बुधाः । बाह्य दृष्टिग्रह मुत्वा, चित्त कुरुत निर्मलम् । 30 ॥ देवा श्रीगौतम बुद्ध-स्त्रिपच्चततापसैः । भरतप्रमुखैवपि, कव कृतो बाह्यकुग्रह: ? | 25 . दढप्रहारिवीरेण, चिलातीपुत्रयोगिना । इलापुत्रादिभिशैव, सेवितो योग उत्तमः ॥ 6 ॥ येन केन प्रकारेण, देवताराधनादिना । चित्त चन्द्रोज्वलुं कार्य, किमचएण्र्राहकुझः ? ॥ 20 तथा चिन्य तथा वाच्य, चेष्टितव्य तथा तथा! मलीमस मनोहत्यर्थ, यथा निर्मलतां वजेतु । 28 चच्चलस्यास्य चित्तस्य, सदैवत्यथचारिणः । उपयोगपः स्थय, योगिभिर्योगकाफिक्षभिः । 29 ॥ सुकर मलधारित्व, सुकर दुस्तप तपः । सुकरोडक्षनिरोधथ्य, दुष्कर चित्तशोधनम् ॥ 30 ॥ पापबुद्धया भवेत् पापं, को मुग्धोडपि न वेज्यदः । धर्मबुक्या तु यतुं पाप, तच्चित्त्व निपुर्णबुधः ॥ 31 / अणुमात्रा अपि गुणा, देश्यन्त स्वधियात्मनि. दोषास्तु पर्वतस्थला, अपि नैव कथंचन ॥ 32 ॥ त एवा वैपरीचेन, विज्ञातव्याः पर वचः । दिमोह इव कोडखेष, महामोहो महाबलः ॥ 33 / धर्मस्य बहुधाद्वानो, लोके विभ्रमहेतवः । तेषु बाह्यफटाटोपा-त्तत्त्वविभ्रान्तदेयः ॥ 34 / स्वस्वदर्शनरागेण, विवदत्तो मिथो जनाः । सर्वथवात्मनो धर्म, मजजो न परण्य तु ॥ 35 ॥ (तृतीयः प्रस्ताव:) साम्योपदेशः * आद्याक्षरो : sakasasU'apa' (5), शनोरालोअर(10), वेएहुयस (15), सास्वयश्चिस्वा (2), वसुयसना (25), तोक असनिःसई (31). सहजानन्दसाम्यस्य, विमुखा मूढबुद्धयः । इच्छन्ति दुःखद दुःखो-त्पाद्य वैषयिकं सुखम् ॥ 1 ॥ कषाया विषया दुःख-मिति वेत्ति जनः स्कुटम् । तथापि तमुखः कस्मा, धावतीति न बुध्यते ॥ 2 ॥ सवेसक्स-परित्यागः, सुखमित्यपि वेत्ति सः । संमुखोपि भवेत् किं न, तस्यत्यपि न बुध्यते । 3 ॥ सूक्ष्माः सूक्ष्मतरा भावा, भेद्यन्त सूक्ष्मबुद्धिभिः । एतद् द्वयं तु दुर्भेद, तेषामपि हि का गतिः ? । 4 ॥ अपराधाक्षमा क्रोध, मानो जात्याघहंकृतिः लोभः पदार्थतृष्णा च, माया कपटचेष्टितम् ॥ 5 ॥ 45
Page #44
--------------------------------------------------------------------------
________________ शब्दरूपरसस्पर्श-गन्धास्थ मृगतृष्णिका । दुःखयत्ति ज सर्व, सुखाभाविमोहितम् ॥ 6 | नोपेन्द्रस्य न चन्द्रश्य, ततु सुख नैव चक्रिणः । साम्यामृतविनिर्मग्नो, योगी प्रामोति यत् सुखम् II 7 रागोडभीष्टपु सर्वेष, वैषोडनिष्टपु वस्तुपु ! क्रोधः कृतापराधष, मानः परपराभवे ॥ लोभः परार्थसंप्राप्ती, माया च परवच्चने आ गते मृते तथा लोको, हर्षश्वागतजातयोः अरतिर्विषयग्रामे, याशुभ च शुभे रतिः । चौरादिभ्यो भय चैव, कुत्सा कुत्सितवस्तुष । 10 II वेदोदयश्च संभोगे, व्यलीयेत मुर्यदा । अन्तःशुद्धिकर साम्या,- हमृतमुज्जुम्मते तदा ॥ 11 ॥. एतेषु येन केनापि, कृष्णसर्षेण देहिनः । दस्य नश्यति क्षिप्र, विवेकवरजीवितमू ॥ 12 ॥ दुविजेया दुरुच्छेदा, एतेडभ्यत्तरवैरिणः उरिष्ठमाना एवातो, रक्षणीया प्रयत्नतः ॥ 13 ॥ यद्यात्मा निर्जितोडमीभि-स्ततो दुःखागमां महानुं यद्यात्मना जिता एते, महानुं सौख्यागमस्तदा । 14 ॥ सहजानन्दता सेय, सैवात्मारामता मता । उन्मनीकरणं तद् यदु, मुनेः शमरसे लयः ॥ 15 II सामएं मानसमावेष, साम्य वचनवीचिष । साम्य कायिकचेष्टासु, सायं सर्वत्र सर्वदा ॥ 16 ॥ स्वपता जाग्रता रात्रौ, दिवा चाखिलकर्मसु ! कायेन मनसा वाचा, साम्य सेव्य सुयोगिना ॥ 17 ॥ यदि - साम्यसंतो, विश्व तुष्ट तदा तवा तल्लोकस्यानुवृज्या कि ?, स्वमेवैकं समं कुरु ॥ 18 .. श्रितश्रामस्ययोगानां, अपच्च: साम्यहेता तथापि तत्त्वतस्तस्माज, जनोडयं प्लवते बहिः ॥ 10 ॥ स्वाधीन स्व परित्यज्य, विषम दोषमन्दिरम् । अस्वाधीन पर मूढ !, समीक किमाग्रहः ॥ 20 ॥ वृक्षम्य क्षेद्यमानस्य, भूष्यमाणस्य वाजिनः । यथा न रोषस्तोषश्व, भवेत् योगी समस्तथा । 21 ॥ सूर्यो जनस्य तापाय, सोम: शीताय खि(वि?)घते । तद् योगी सूर्यसोमाभः सहजानन्दतां भजेत् ॥ 22 ॥ यथा गुडादिदानेन, यतुं किंचित् त्याज्यते शिशुः । चल चित्त शुभध्याने-नाशुभं त्याज्यते तथा । 23 ॥ सर्वभूताविनाभूत, स्व पश्यनुं सर्वदा मुनि ! मैत्राघमृतसंमग्नः, कुव कलेशांशमपि स्पर्शतुं ? 24 ॥. नाज्ञानात् बालको वेत्ति, शत्रुमित्रादिकं यथाट् तथात्र चेष्टते ज्ञानी, तदिहैव पर सुखम् ॥ 25 ॥. तोषणीयो जगन्नाथ-स्तोषणीयश्च सद्गुरुः । तोपणीयस्तथा स्वात्मा, किमन्वर्बत तोषितैः ? । 26 ॥ कषायविषयाक्रान्तो, बहिबुद्धिरय जनः । किं तेन रुष्टतुष्टन, तोषरोष च तत्र किम् । 27 II
Page #45
--------------------------------------------------------------------------
________________ असदाचारिणः प्रायो, लोकाः कालानुभावतः । द्वषत्तेष न कर्तव्य: संविभाव्य भवस्थितिम् ॥ 28 .. निःसद्गो निर्ममः शान्तो, निरीहः संयमे रतः । यदा योगी भवेदन्त-स्तत्त्वमुद्भासते तदा ॥ 29 / सवृक्ष प्राप्य निर्वाति, रविततो यथाध्वगः । मोक्षाध्वस्थस्तपस्तप्त-स्तथा योगी पर लयम् ॥ 30 ॥ इति साम्यतनुत्राण-त्रातचारित्रविग्रह: मोहस्य ध्वजिनी धीरो, विध्वंसयति लीलया ॥ 31 ॥ (चतुर्थः प्रस्तावः) सत्त्वोपदेशः * आघाक्षरो * त्यहीसाताक (प), पीउंदुजमु (10), तागृसारास्त्री (15), dUyatva'ahae (20), आक्रिकचात (25), प्रकिनाअस्थि (30), येसुएलो (35), लोसद्धिबामातत (4र). त्यकृत्वा रजस्तमोभाव, सर्वे चित्त स्थिरीकरुं.. न हि धर्माधिकारोबस्ति, हीनसत्त्वस्य देहिनः ॥ 1 ॥ हीनसत्त्वो थतो जजु-बंधितो विषयादिभिः । बाढ पतति संसारे, स्वप्रतिज्ञाविलोपनात् । 2 ॥ सावद्य सकल योग, प्रत्याख्यामान्यसाक्षिकम् । विस्मृतात्मा पुनः क्लीबः, सेवके पैर्यवर्जितः । 3 | तावद् गुस्वचः शास्त्र, तावतुं ताव भावनाः । कषायविषयएण्र्याव, न मनस्तरलीभवेत् ॥ 4 ॥ कषायविषयग्राम, धावत्तमतिदुर्जयम् । यः स्वमेव जयत्येकं, स वीरतिलक: कुतः ? ॥ 5 ॥ धीराणामपि वैधुर्य-कर रौद्रपरीषहै: | स्कृष्ट सन् कोडपि वीरेन्द्रः, संमुखो यदि धावति ॥ 6 ॥ उपसर्गे सुधीरत्व, सुभीरुत्वमसंयम । लोकातिगं कयमिदं, मुनेः स्याद् यदि कस्यचित् । 7 | दुस्सहा विषयास्तावतुं, कषाया अतिदुःसहा. परीषहोपसर्गाश्व, विधिळुं दुःसहदुःसहाः । 8 ॥ जगत्रर्यकमल्ल%, कामः केन विजीयते । मुनिवरं विना कंचित्-चित्तनिग्रहकारिणम् ॥ 9 ॥ मुनयोपि थतस्तन, विवशीकृतचेतसः । घोरे भवाम्पकूपेडस्मिनुं, पतित्वा याज्यधस्तलम् । 10 | तावत् वैर्य महत्त्व च, ताव, ताव विवेकिता । कटाक्षविशिखानुं वाव, न लिपत्ति मृगेक्षणाः ॥ 11 ॥ गृहं च गृहवातां च, राज्य राज्यश्रियोडपि ची समर्ण सकल स्त्रीणां, चेष्टत्ते दासवर्जनाः ॥ 12 ॥. सा मित्र सैव मस्त्री च, सा बन्युः सैव जीवितम् । सा देवः सा गुरुशैव, सा तत्त्व स्वामिनी च सा । 13 ॥ रात्रौ दिवा च सा सा सा, सर्व सर्वत्र सैव हि । एवं स्यासक्तचित्तानां, कुव धर्मकरणे रतिः ? ॥ 14 ॥ स्त्रीसमुद्रडत्र गम्भीरे, निमग्नमखिल जगतुं ! उन्मजूति महात्माडस्मा, यदि कोडपि कथंचन । 15 / 89
Page #46
--------------------------------------------------------------------------
________________ दूर दूरतरे वास्तु, खगधारोपम व्रतम् ! हीनसत्त्वस्य ही चिन्ता, स्वादरस्थापि पूरणे ॥ 16 ॥ यत् तदर्थ गृहस्थानां, बहु चाटुशतानि सः । बहुधा 2 करोत्युच्य:, श्वेव दैत्यं प्रदर्शयनुं । 17 II त्वमार्या वं च माता मे, वंस्वसा - पितुः स्वसी इत्यादिज्ञातिसंबन्धानुं, कुरुते दैन्यमाश्रितः ॥ 18 III अहं त्वदीयपुत्रोडस्मि, कवलेस्तव वर्धितः । तव भागहरथैव, जीवकल्ले तवेहकः ॥ 19 ॥ एवमादीनि दैन्यानि, लीबः प्रतिजन मुहुः । कुरुते नैकशस्तानि, कः प्रकाशयितुं क्षमः ? ॥ 20 ॥ आगमे योगिनां या तु, सैही वृत्तिः प्रदर्शिता । तस्यास्त्रस्यति नास्नापि, का कथाचरणे पुनः ? ॥ 21 ॥ किन्तु सातैकलिप्सः स, वस्त्राहारादिगूर्जीया । कुवणो मन्नतन्नादि, गृहव्याप्ति च गेहिनामु ॥ 22 . कथयंश्च निमित्ताधुं, लाभालाभं शुभाशुभम् । कोटि काकिणिमात्रण, हारयेत् स्वं व्रत त्यजनुं ॥ 23 ॥ चारित्रेश्वर्यसंपन्न, पुण्यप्राभारभाजनम् मूढबुद्धिने वेत्ति रूं, रैलोक्योपरिवर्तिनम् । 24 ततश्च भिक्षुकप्राय, मन्यमानो विपर्ययात् । भावनिःस्वधनेशानां, ललनानि करोत्यसौ ॥ 25 II प्रशान्तस्य निरीहस्य, सदानन्दस्य योगिनः । इन्द्रादयोडपि ते रक-मायाः स्युः किमतापराः? | 26 / किं विभुत्वेन कि भोगः, कि सौन्दण किं श्रिया । किं जीवितेन जीवानां, दु:चेत् प्रगणुं पुरः ॥ 27 II नाश्मते यावदैश्वर्य, तावदायाति संमुखम् । यावदभ्यश्मते तावतुं, पुनर्याति परामुखम् ॥ 28 ॥ अधर्यादविचार्येद- मिच्छाव्याकुलमानसः । हा हा हेति तदर्थ स, धावनुं धावनुं न खिद्यते ॥ 20 ॥ स्थिरो धीरजु गममीरः संपन्नु च विपल्स चट् बाध्यते न च हर्षेण, विषादेन न च कवचित् ॥ 30 ॥ ये सिद्धा ये च सेल्यन्ति, सर्वे सर्वे प्रतिष्ठिताः । सर्व विना हि सिद्धिने, प्रोक्ता कुत्रापि शासने ॥ 31 ॥ एवमेव सुखनैव, सिध्यत्ति यदि कौलिकाः । तद् गृहस्थादयोडआते, किं न सिध्यन्ति कच्यतामु ॥ 32 ॥ सुखाभिलाषिणोडत्यर्थ, ग्रस्ता यादिगौरवैः । प्रवाहवाहिनो श्वत्र, देश्यन्त सर्वजन्तवः ॥ 33 ॥ एवमेव सुखनैव, सिद्धिर्यदि च मन्यते । तत्कामौ सर्वजनूनां, तदा रिकतो भवे भवः ॥ 34 . लोकेडपि सात्त्विकेनैव, जीयते परवाहिनी ! उद्दधुलिकोडपि नाचेषां, देश्यतेडनाय नश्यताम् । 35 | लोकोत्तरोत्तरगस्ट, मोहसैन्यस्य तं विना । संमुख नापरेः स्थातुं, शकयते नात्र कौतुकम् । 36 / सर्वमस्य दीनस्य, दुष्करं प्रतिभासते ॥ सर्वेकवृत्तिवीरस्य, ज्ञानिनः सुकर पुनः ॥ 37 ॥ 92
Page #47
--------------------------------------------------------------------------
________________ || 38 || // 39 || द्वित्रात्रि-चतुरा वापि,यदि सर्वजगत्यपि । प्राप्यत्त्वे धैर्यगाम्भीर्यो-दार्यादिगुणशालिनः बाहुल्येन तदाभास-मात्रा अपि कलौ कुतः । बुसप्रायस्तु लोकोडयं, पूरितो भवपूरकैः मानुष्य दुर्लभं लब्बा, ये न लोकोत्तर फलम् । गृत्ति सुखमायत्यां, पशवस्ते नरा अपि तत्पुनर्मोक्षदो धर्मः, शीलागवहनात्मकः । प्रतिस्रोत:प्लवातु साध्यः, सत्त्वसाएकमानसैः ततः सत्त्वमवष्टभ्य, त्या कुग्राहिणां ग्रहम् । क्रियतां भोः ! सुधर्मस्य, करणायोघमः सदा ॥ 42 ॥ ॥ 40 || || 41 || * (पश्चमः प्रस्तावः) भावशुद्धिजनकोपदेशः * आद्याक्षरो 0 kAIazru'muA (5), निदिमुकोअउ (10), औबीमूलो (15), संशोत्रिनेऽअध' (20), सुसंसुईजी (25), krU'ana'sAuya (30), ससुव4 (35), एपाचसशा (40), धदुदुसं (45), तिएइस्व (49). कार्यन मनसा वाचा, यत्कर्म कुरुते यदा । सावधानस्तदा तत्त्व-धर्मान्वेषी मुनिर्भवेत् इष्टानिष्टेषु भावेषु, सदा व्यग्र मनो मुनिः । सम्यङ्गनिश्चयतत्त्वज्ञः, स्थिरीकुर्तीत सात्त्विकः 93 ॥ 1 ॥ ॥ 2 // 118 11 || 5 || || 6 || अशुभ वा शुभ वापि, स्वस्वकर्मफलोदयम् । भुञ्जानानां हि जीवानां, हर्ता कर्ता न कश्चन मृतप्राय यदा चित्ते, मृतप्राय यदा वपुः । मृतप्राय यदाऽक्षाणां, वृन्दे पक्वं तदा सुखम् आजन्माज्ञानचेष्टाः स्वा, निन्दास्ताः प्राकृतैरपि । विचिन्त्य मूढ ! वैदग्ध-गर्व कुर्वज्ञ लज्जसे निरुब्बाचित्तदुर्घानं, निरुन्ध्यादयतं वचः । निरुन्ध्यात् कायचापल्युं, तत्त्वतल्लीनमानसः दिनातिवाहिकां कष्टां, देआ बन्धादिदु:खिनार् । रुद्धमेकान्तमौनाभ्यां, तपश्चित्त स्थिरीकुरु मुनिना मसूर्ण शान्त, प्राञ्जलं मधुरुं मृदु । वदता तापलेशोऽपि, त्याज्यः स्वस्य परस्य च ॥ 8 | कोमलापि सुसाम्यापि, वाणी भवित कर्कशा । अप्राग्धलास्फुटात्यर्थ, विदग्धा चर्विताक्षरा औचित्यं ये विजानन्ति, सर्वकार्येषु सिद्धिदम् । सर्वप्रियंकरा ये च, ते नरा विरला जने औचित्यं परमो बन्धु-रौचित्यं परमं सुखम् । धर्मादिमूलमौचित्य-मौचित्यं जनमान्यता कर्मबन्धदंढश्लेष, सर्वस्याप्रीतिके सदा । धर्मार्थिना न कर्तव्य, वीरेण टिनि यथा बीजभूतं सुधर्मस्य, सदाचारप्रवर्तनम् । सदाचार विना स्वैरि-भ्रुपवासनिभो हि सः ॥ 9 ॥ ॥ 10 ॥ || 11 || || 12 || || 13 || 94 || 3 || || 7 ||
Page #48
--------------------------------------------------------------------------
________________ मूर्ती धर्म: सदाचारक, सदाचारोडयो निधिः । दढ वैर्य सदाचार:, सदाचारः पर यशः ॥ 14 . लोभमुमूलयमूला-दप्रमत्तो मुनिः सदा । लायोपथमिके भावे, स्थितोडनुत्सुकतां व्रजेनुं । 15 ॥ संसारसरणिलभो, लोभः शिवपथाचलः । सर्वदुःखखनिलभो, लोभो व्यसनमन्दिरम् ॥ 16 ॥ शोकादीनां महाकब्दो, लोभः क्रोधानलानिलः । मायावल्लिसुधाकुल्या, मानमत्तेजवाणी ॥ 17 II त्रिलोयामपि ये दोषा-स्ते सर्वे लोभसंभवाः । गुणास्तर्थव ये केडपि, ते सर्वे लोभवर्जनातुं । 18 ॥ र्निरपेक्ष्यादनौसूक्य-मनसुयार्च सुस्थता । सुस्थता च परानन्द-स्तदपेक्षां क्षयेद् मुनिः ॥ 19 / अधर्मो जिह्मता थाव, धर्म: स्याद् यावदार्जवम् । अधर्मधर्मयोत, जयमादिमकारणम् । ॥ 20 ॥ सुखमार्जनशीलत्व, सुख नीचे वर्तनम् सुखमिन्द्रियसंतोषः, सुख सर्वत्र मैत्यकम् । 21 ॥ संतुष्ट सरल सौम्य, नम्र नं कुरगडुकमां ध्यायनुं मुनि सदा चित्ते, को न चाच्चन्द्रनिर्मलः ? | 22 . सुकुमारसरूपेण, शालिभद्रण भोगिना ! तथा तप्त तपो ध्यायनुं, न भवेत् कस्तपोरतः ? ॥ 23 ॥ किं न चेतयसे मूढ ?, मृत्यकालेडप्यपस्थिते ! विषयेषु मनो यत्ते, धावत्थव निरकुशम् । 24 / जीविते गतशेषेडपि, विषयेच्छां वियोय ते. चेत् तपः प्रचुर्ण चेत-स्ततः किश्चिद्र न हारितम् II 25 ॥ कूटजन्मावतार रूं, पापोपाश्च संकुलम् । व्यर्थ नीत्या बताद्यापि, धर्मे चित्त स्थिरीकुरु ॥ ra6 | अनन्तानुं पुद्गलावर्तानु-नात्मन्नेकेन्द्रियादिषा ब्रान्तोडसि छेदभेदादि-वेदनाभिरभिव्रुतः ॥ 27 ॥ साम्रतं तु देढीभूय, सर्वदुःखदवानलम् । व्रतदुःख कियतुकल, सह मा मा विषीद भोः ॥ 28 उपदेशादिना किंचित, कथंचित कार्यने पर:| स्वात्मा तु स्वहिते योतुं, मुनीन्द्ररपि दुष्करः ॥ 29 II यदा दुःख सुखत्वेन, दुःखत्वेन सुख यदा मुनिर्वेत्ति तदा तस्य, मोक्षलक्ष्मीः स्वयंवरा ॥ 30 ॥ सर्व वासनया दुःख, सुखं वा परमार्थतः । ग्लायत्याक्षणेडप्यो, हतोडणवस्तु तुष्यति ॥ 31 ॥ सुखमग्नो यथा कोडपि, लीनः प्रेक्षणकादिषा गत काल न जानाति, तथा योगी परेडक्षरे ॥ 32 ॥ मृगमित्रो यथा योगी, वनवाससुखे रतः । तदा विषयशर्मेच्छा-मृगतृष्णा विलीयते । 33 . वने शान्तः सुखासीनो, निर्धन्नो निष्परिग्रहः । प्राप्रोति यसुख योगी, सार्वभौमोडपि तत्कृतः ॥ 34 जन्मभूत्वान् पुलिन्दानां, वनवासे यथा रतिः । तथा विदिततत्त्वानां, यदि स्यात् किमतः परम् ॥ 35 ॥. 95
Page #49
--------------------------------------------------------------------------
________________ एको गर्भस्थितो जात, एक एको विनफ्ल्युसि ॥ 38 ॥ ॥ 39 || तथापि मूढ ! पत्यादीनु, किं ममत्वेन पश्यसि ? II 36 ॥ पापं कृत्वा स्वतो भिन्न, कुटुम्बे पोषित त्वया । दु:ख सहिष्यसे तेन भ्रान्तोऽसि हा महान्तरे ? ॥ 37 ॥ चल सर्व क्षणार् वस्तु, दृश्यतेऽथ न दृश्यते । अजरामरवत् पापं, तथापि कुरुषे कथम् सप्तधातुमये श्लेष्म-मूत्राद्यशुचिपूरिते । शरीरकेडपि पापाय, कोडयुं शौचाग्रहस्तव ? शारीरमानसैदु:खइ-बहुधा बहुदेहिनः । संयोज्य साम्प्रतं जीव !, भविष्यसि कथं स्वयम् ॥ 40 ॥ धर्म न कुरुषे मूर्ख !, प्रमादस्य वंशवदः । कल्पे हि त्रास्यते कस्त्वां, नरके दुःखवलम् ॥ 41 ॥ कन्धराबहपापामा, भवान्धी यद्यधोगतः । क्व धर्मरज्जुसंप्राप्तिः, पुनरुच्छलनाय ते दुःखपेडत्र संसारे, सुखलेशभ्रमोपि यः । सोडपि दुःखसहस्रणा-नुविद्वोडतः कुतः सुखम् ? / / 43 ॥ दुःखितानखिलाञ्जन्सूनु, पश्यतीह यथा यथा । ॥ 42 ॥ तथा तथा भवस्यास्य, विशुद्धात्मा विज्यति ॥ 44 ॥ संसारावर्तनिर्मग्नो, घर्णमानो विचेतनः । अध एव जनो याति, निकटेऽपि तटे हहा ॥ 45 ॥ तिर्यंन्गोयं यथाच्छि, नघाः स्यात् पारगः सुधीः । भवस्थापि तथोत्सर्गा-पवादकुशलो मुनिः ॥ 46 ॥ 97 एभिः सर्वात्मना भावै-भावितात्मा शुभाशयः । कामार्थविमुखः शूरः, सुधर्मेकरतिभवेत् इति तत्त्वोपदेशौघ-क्षालितामलमानसः । निर्देन्दु उचिताचारः, सर्वस्यानन्ददायकः स्वस्वरूपस्थितः पीत्वा, योगी योगरसायनम् । निःशेषक्लेशनिमुक्त, प्राप्रोति परमं पदम् * 1. .. 3. 4. 5. 6. 7. || 47 || // 48 || // 49 || * साधुमर्यादापट्टक . आचार्यश्री हीरविजयसूरिना फरमानरूप मुनियोग्य नियमो तथा बोलो छते योगे हमेशां जिनमंदिरे दर्शन करवा जवुं. हमेशां (ओछामां ओछी) एक नवकारवाळी (बाधापारानी) गणवी. हमेशां-प्रतिदिवस मोटानी सेवा-चाकरी करवी. छती शक्तिए हमेशां दिवसमां एक गाथा अथवा छेवटे एक पद पण नवुं भणवुं. पडिक्कमणुं ठाया पछीथी लईने ईच्छामो अणुस्प्रिं' सुधी अर्थात् छ आवश्यक पूरां थतां सुधी (1), आहार करतां (2), उधि शीखेनुं पडिलेहण करतां (3) अने मार्गे चालतां (4) आ चार कार्यो करतां बोलवुं नहीं. हमेशां दिनप्रत्ये एक हजार गाथानो स्वाध्याय करवोगणवी. (नानां मोटां थईने) पातरा 7 उपरांत राखवा नहीं. 98
Page #50
--------------------------------------------------------------------------
________________ 8. 9. 10. बीमारी अने विहार विगेरे कारण विना हमेशां ओछामां ओछुं त्रिविहार बीआसणुं करवुं. 11. मोटा कारण सिवाय दिवसे तथा रात्रे पहेली पोरिसीमां ओछामां ओछा एक महिनामां छ उपवास करवा. जे जे गामोमां जाय त्यां त्यां पहेले दिवसे पारणावाळा साधुने विगइ 2 अने बीजा साधुओने विगइ 1 तथा बीजे दिवसे विगइ 2 उपरांत न कल्पे. अर्थात् एक दिवसमां बेथी वधारे विगई कोई पण साधु-साध्वीओए लेवी नहीं. अर्थात् संथारापोरिसी भणाव्या पहेलां सूवुं नहीं. 12. हमेशां एक दिवसमां त्रण उपरांत डूचो' न कल्पे; परंतु आहार आदि वध्युं होय तो अथवा आहारथी खरडायेल पातरूं vagere gurU Ape to तेनी जयणा. 13. अटवी उल्लंघन करवी होय वगेरे कारण विना मार्गातीत, क्षेत्रातीत अने कालातीत (पाणी विना) आहार न कह्युं. 14. नवां-जानां कुल कपडा 7, कांबळी 1, चोलपट्टा 7, संथारिउं 1, उत्तरपट्टो 1, आथी उपरांतवस्रोन राखवा. 1. 2. डूचनो अर्थ बराबर समजाणो नथी. गामठी भाषामां 'डूचो' एटले आहारनो कोळीयो, एम समजाय छे. - सं. चालु मार्ग विना लावेल, अढी गाउ उपरांत लावेल अने त्रण पहोर व्यतीत थयेल आहारपाणी मुनिने कह्युं नहीं. (श्री हीरविजयसूरिजीए अहीं पाणीनी छूट जणावी छे.) चेर 15. गीतार्थ आहारपाणीनी मांडलीमां न बेसे ते पहेलां छास (1), भात (2), खारूं डूचुं (3) अने पाणी (4) आ चार द्रव्य सिवाय बीजुं कांई कोईए वापरवुं नहीं. मोटा कारणे जरूर होय तो गीतार्थने पूछीने वापरवुं. 16. आहार-पाणीनी मांडलीनो काजो परठव्या सिवाय अने पातरां उपर गुच्छा चडाव्या पहेलां जे साधु-साध्वी उंघी जाय तेने गीतार्थे आयंबिल कराववुं. 17. छ घडी सूर्य चड्या पहेलां-सूर्योदयथी छ घडी सुधीमां, स्थंडिलादि कारणे बहार न जवुं. कदाच कोई जाय तो गीतार्थे तेने आयंबिल कराववुं अथवा पोतानी पासे बेसाडीने एक हजार गाथानो स्वाध्याय कराववो. 18. राते स्थंडिल जवुं पडे तो एक आयंबिल करवुं. 19. चउमासीनो छठ्ठ अने संवच्छरीनो अठ्ठम मोटा कारण विना मूकवो नहीं. 20. गृहस्थो पासेथी पाछा आपवानी शरते-उछीना वस्त्र के कांबळ बीलकुल लेवां नहीं. 21. नीखारेलुं (खेळवाळुं, चमकवाळुं के रंगेलुं) वस्त्र होय तो तेनो रंग परावर्त करीने वापरवुं. अर्थात् पाणीमांनांखीने रंग-चमक-भभको ओछो करी नाखीने वापरवुं. 22. क्रिया संबंधी अनुष्ठान-विधि करवानो विशेषे करीने खप करवो. अर्थात् क्रियारूचि थईने क्रिया करवामां तत्पर रहेवुं. 23. पडिलेहण कर्या विनानुं वस्त्र-कांबळ न वापरवुं. 100
Page #51
--------------------------------------------------------------------------
________________ आलोयण - आलोचना न आपवी. आ सघळी मर्यादा संबंधी समस्त गण-गच्छना साधुसाध्वीनी सारणा-वारणा वगेरे (1) श्री विजयसेनसूरि, (2) उपाध्यायश्री विमलहर्षगणि, (3) उपाध्यायश्री शांतिचंद्र गणि, (4) उपाध्यायश्री कल्याणविजय गणि अने (5) उपाध्यायश्री सोमविजयगणि एमणे विशेषे करीने करवी, पण उपेक्षा न करवी. इति. संवत् 1646ना पोष वदि 13ने शुक्रवारे श्री पाटण नगरमां आ साधु मर्यादापट्टक लखायो छे. 24. गीतार्थे पण पूर्वोक्त मर्यादा पाळवी अने पोताना संघाडाना साधु-साध्वीओ पासे पळाववी; छतां कोई न पाळे तो गच्छनायकने जणाववुं. 25. पांत्रीश बोल' पाळवा अने त्रणे चउमासीने दिवसे (सभामां) संभळाववा. 26. त्रण नगर अने ते त्रणे नगरनां परांओमां थईने मास त्रण रहेवुं. (तेथी अधिक न रहेवुं.) 27. जे गीतार्थ पाटीए बेसे (अग्रेसर थईने व्याख्यान वांचे) तेणे मासकेल्प आदिनी मर्यादा पळाववी, छतां कोई न पाळे तो गुरु (गच्छनायक)ने जणाववुं. वळी पाटीए बीजो कोई गीतार्थ आवे त्यारे पोताना मासकल्पमां जे जे साधुओने जेटला जेटला दिवसो थया होय ते सर्व नवा गीतार्थने लखी आपीने कहेवुं के आवी मर्यादा तमे पळावजो. एवी मर्यादा पाळीपळावी शके तेणे ज पाटीए बेसवुं. कोई साधु मासकल्पादिनी मर्यादा लोपशे तो पाटीयादार गीतार्थने ठपको मळशे. 28. संजोगोवशात् कदाच आंधळां साधु-साध्वीनुं वस्त्र-पात्र मळी आवे तो ते सर्वसाधारणने माटे राखवुं; पण कोइ एकनी निश्रा के मालिकीनुं करीने न राखवुं. 29, पचास वर्षथी ओछी उम्मरना गीतार्थे श्राविकाने 1. आ बोल गुरू पासेथी जाणवा. हवे श्रीमानुं हीरविजयसूरीश्वरजी महाराज, समस्त साधु-साध्वी-श्रावक-श्राविकाने फरमावे छे के : श्रीमानुं विजयदानसूरिजीए फरमावेला सात बोलना अर्थ संबंधी विषवाद-फ्लेश टाळवाने माटे ए ज सात बोलनो अर्थ विस्तारथी-विवेचनथी लखवामां आवे छे. 1. परपक्षीने' - सामा पक्षवाळाने कोईए पण कंई कठण वचन न कहेवुं. 2. "परपक्षीओए करेलां धर्मकार्यो सर्वथा अनुमोदवा योग्य नथी." एम कोईए न बोलवुं. केमके अहीं परपक्षी शब्द दिगंबरी, लोकागच्छवाळा, खरतरगच्छीय, अंचलगच्छीय वगेरे जैनमतना ज भिन्न फिरकावाळा समजवा के जेओनी साथे ते वखते विरोध वाद-विवाद थया करतो हतो. 101 102
Page #52
--------------------------------------------------------------------------
________________ दानरुचिपणुं, स्वभावथी विनीतपणुं, अल्प-कषायीपणुं, दयाळुपणुं, परोपकारीपणुं, भव्यपणुं, दाक्षिणाळुपणुं, प्रियभाषीपणुं वगेरे जे जे मार्गानुसारीपणाना धर्मकर्तव्यो छे, ते जैन सिवायना अन्यदर्शनी कोई पण जीवमां होय तो ते पण शास्त्रने अनुसारे अनुमोदवा योग्य जणाय che, to पछी जैनोमांहेना ज परपक्षीओ संबंधी मार्गानुसारी धर्मकर्तव्यो अनुमोदवा योग्य होय तेमां तो कहेवुं ज शुं ? अर्थात् गमे ते जीवनां उपरोक्त मार्गानुसारी धर्मकार्योनी अनुमोदना करवामां कंई पण दोष नथी - अनुमोदना करी शकाय छे. 3. गच्छनायकने पूछ्या सिवाय कोईए शास्त्र संबंधी नवी प्ररूपणा न करवी. दिगंबरी चेत्यो, साधु विना) केवळ श्रावकोए प्रतिष्ठित करेला चैत्यो अने द्रव्यलिंगी (यति वगेरे)ना द्रव्यथी बनेल चैत्यो-e त्रण जातनां चैत्यो सिवाय बीजां सघळां चैत्यो वांदवा-पूजवा योग्य जाणवां. तेमां जरा थ शंका न करवी. उपर्युक्त त्रणे प्रकारनां अवंदनिक चेत्यो के मूर्तिओ जो स्वपक्षीना घरमां (के कबजामां) होय तो ते उत्तम साधुओना वासक्षेपथी वांदवा-पूजवा योग्य थाय छे. साधुओ प्रतिष्ठा करावे." आ वात शास्त्रोमां लखेली छे. 7. सधर्मिवात्सल्य करतां कदाच स्वजनादिक संबंधने लईने परपक्षीओने जमवा बोलावे-notare to तेथी सधर्मी-वात्सल्य फोक न थाय. 8. शास्त्रोमां कहेला देशविसंवादी (अमुक अमुक बाबतमां ज उसूत्रप्ररूपणा करनारा) निद्भव सात अने सर्वविसंवादी (बधी बाबतोमां उत्सुत्रप्ररूपणा करनार) निद्वव एक, एने छोडीने बीजा कोईने निद्भव न कहेवा. 9. परपक्षीओ साथे चर्चा-शास्त्रार्थनी उदीरणा न करवी, परपक्षी कोई उदीरणा करे तो शास्त्रने अनुसार उत्तर आपवो, परंतु क्लेश वधे तेम न करवुं. 10. श्रीमानुं विजयदानसूरीश्वरजी महाराजे घणा लोकोनी समक्ष जळसरण करेलो "उसूत्रकंदकुद्दाल" नामनो ग्रंथ तथा तेमांनो असंमत अर्थ बीजा कोई ग्रंथमां परपक्षीओ लाव्या होय तो त्यां ते अर्थ 'अप्रमाण' नहीं मानवा योग्य छे, एम जाणवुं. 11. स्वपक्षवाळाना संघात-सोबतनो जोग न मळतां परपक्षीओ साथे जईने यात्रा करवाथी ते यात्रा फोक निष्फळ न थाय. 12. पूर्वाचार्योना वखतमां परपक्षीओए बनावेला जे जे स्तुति-स्तोत्र स्तवनादि कहेवातां हतां, ते कहेवानी कोईने ना न कहेवी. आ बधा बोलथी कोई जुदी प्ररूपणा करशे तेने गुरुनो तथा संघनो ठपको मळशे. 103 104