Book Title: Kumarsambhava Balavbodh
Author(s): H C Bhayani
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229290/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ फेब्रुआरी २०११ 'कुमारसम्भव' - बालावबोध (अपूर्ण) सं. हरिवल्लभ भायाणी [नोंध : सद्गत भायाणीसाहेबे स्वहस्ते वर्षो अगाऊ लखी राखेल आ अधूरी कृति जेवी छे तेवी ज अत्रे आपवामां आवे छे.. 'कुमारसम्भव' महाकाव्य ए महाकवि कालिदासनी उत्तम रचना छे. तेना प्रारम्भना थोडाक श्लोको, ते पर संस्कृत टीका, ते टीकाना आधारे अतिसंक्षिप्त बालावबोध, आटलुं आ सम्पादनमां प्राप्त छे. __ कोईक भण्डारनी कोईक २ पानांनी अपूर्ण एवी हस्तप्रतिनी भायाणीजीए करेली आ नकल छे. शरुआत 'अहँ नमः' थी थाय छे, तेथी जैन मुनिए आ प्रति लखी होवानुं निश्चित थाय छे. पोताना धर्म अने मतनी साथे सम्मत न होय तेवा ग्रन्थकारोना तेवा प्रकारना ग्रन्थो उपर कलम चलाववानी उदारता तेमज हिम्मत जैन मुनिओ सिवाय अन्यत्र जोवा मळती नथी. आ बालावबोधमां ध्यान आपवायोग्य एक-बे शब्दप्रयोगो'किरि' - किल ए अर्थमां वपरायो जणाय छे. 'रहितः' - 'रह्यो' एवा अर्थमां प्रयोजायो छे. जैन संस्कृतनो आ विशिष्ट प्रयोग गणाय. __ आ सम्पादन द्वारा ह. भायाणी वती हेमचन्द्राचार्यने स्मरणांजलि आपवानो योग मळे छे, साथे साथे आ मिषे भायाणी साहेबने पण स्मरण करवानी तक सांपडे छे, ते वाते द्विगुण-बेवडो आनन्द छे. - शी.] अहँ नमः अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी विगाह्य स्थितः पृथिव्या इव मानदण्डः ॥१॥ इह प्रेक्षापूर्वकारिणां महाकवीनां काव्यारम्भे यथैवाभीष्टदेवतासंस्तवनमभ्युदयनिदानं तथैवोत्कृष्टवस्तुसंकीर्तनमपीति हृदि धृत्वा श्रीकालिदासकविराह । Page #2 -------------------------------------------------------------------------- ________________ अनुसन्धान-५४ श्रीहेमचन्द्राचार्यविशेषांक भाग-२ ईणं काव्यारंभि, प्रेक्षा-पूर्व-कारीया अछइँ जि प्राज्ञ महाकवि तीह किहइँ जीण परि अभीष्ट-देवता-तणउँ संस्तवनु अभ्युदय किहइँ निदानु कारणभूतु, तिम उत्कृष्ट-वस्तु-संकीर्तनू नामोच्चारू अभ्युदय किहइँ निदानु इसउँ इसउँ धरीउ श्रीकालिदासु कवि बोलच्छइ. उत्तरस्यां दिशि कौबेर्यां ककुभि हिमालयो नाम नगाधिराजोऽस्ति पर्वताधिराजो विद्यते ॥ नगाधिराजु कांइ भणीयइ । न गच्छन्तीति नगा । अधिको राजा अधिराजा । नगानां पर्वतानां मध्येऽधिराजो नगाधिराजः ।। नग भणीयइ पर्वत, तीहँ माहि अधिराजु स्वामीउ जु । पर्वतानां स्थावररूपतयैव प्रसिद्धत्वात् । एतां भ्रान्ति निरस्यन्नाह ॥ किरि तोयि पर्वत सहजि छइँ स्थावर-रूपिहि जि प्रसिद्धि ॥ तउ ए इसी भ्रांति फेडतउ हूतउ कवि बोल छ । किं-विशिष्टो नगाधिराजः । देवतात्मा देव । देव एव देवता । स्वार्थे देवात्तल् । तल् प्रत्ययः । तकारमात्रः । स्त्रियामादा आ प्रत्ययः । समानः सव० दीर्घः । देवतात्मास्ति तं । देवता आत्मा स्वरूपं यस्य स देवतात्मा । देवस्वरूप इत्यर्थः । यत एव देवतात्मा अत एव अस्य हरेण सह स्वाजन्यम् । जउ देवतात्मा तउ महेश्वरि सउँ स्वाजन्यु अनइदेवानां मध्ये लब्धयज्ञफलभागत्वात् । देव-माहि लब्ध = लाधउ यज्ञ-फल-विभागु । यदुक्तं । इहापि च वक्ष्यति । प्रजापतिः कल्पितयज्ञभागं शैलाधिपत्यं स्वयमन्वतिष्ठन् । प्रजापति ब्रह्मां देव-माहि यज्ञ-भागु कल्पिउ, अनइ पर्वत-माहि आधिपत्यु दीधउं । पुनः किंविशिष्टो नगाधिराजः । स्थितः ऊर्ध्वं रहितः । किं कृत्वा । तोयनिधी समुद्रौ विगाह्य अभि [१ क]-व्याप्य । न तु जलनिय्ये (?) । बहवः सन्ति । को तोयनिधी? । भणीइ । Page #3 -------------------------------------------------------------------------- ________________ फेब्रुआरी २०११ पूर्वापरौ । पूर्वश्च अपरश्च पूर्वापरौ । पूर्व भणीयइ पूर्व-सागर । अपर समुद्र । अपर भणीइ पश्चिम दिशि तणउ समुद्र । ति बेउ विगाही व्यापीउ रहियु अछइ. कवि-कालिदासेन उत्प्रेक्षते क इव? पृथिव्या मानदण्ड इव । प्रमाणयष्टिरिव । जाणीयइ किरि पृथ्वी मविवा-तणउ दंड छइ । भणइ हो एहउ दंडु किम घटइ । भणइ यावन्मयं तावत्प्रमाणो दण्डः क्रियते । यदा गृहादि अनुमीयते तदा हस्तप्रमाणय (?) लंबया मीयते । तदा हिमवत्सदृशेन दण्डेनेत्यर्थः । न तु (?नु) अहो हिमस्यालयः हिमालयः । तस्य ग्रन्थादौ किं वर्णनम् । नैवं । हि निश्चितं मा लक्ष्मीः तस्या आलये(यो) हिमालयः ।। हि निश्चई मा भणीयइ लक्ष्मी तहि तणउ आलयु आवासु जु ॥छ।। यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोह-दक्षे । भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥२॥ इदानीं षोडशभिः श्लोकैः माहिमाव(च?)लवर्णनमेव प्रतुष्टुषुराह । हवं एहि सोलिहि श्लोकिहि हिमाचल-तणउं वर्णनु स्तवतु हूंतउ कवि बोलच्छइ । सर्वशैलाः सर्वे मेरुमन्दरादयः पर्वताः यं हिमालयं वत्सं परिकल्प्य तर्णकं रचयित्वा धरित्री पृथ्वी रत्नानि दुदुहुः । वच(व?)इ(?) अधुक्षत । सविहु शैलि सविहउ पर्वति जु हिमाचलु वत्सु वाछडउ कल्प्पी(प्यी?)उ धरित्री पृथ्वी रत्न दूधी । न केवलं रत्नानि दुदुहुः । अनइ महौषधीश्च । महत्यश्च ओषधयश्च महौषधयस्ता महौषधीः । इसउँ नही ज केवलां रत्न दूधी । अनइ महांत अछइ जि शिल्यविशल्या-अमृतसंजीवनी-व्रणसंरोहिणी-इत्यादिक-ऊषधी दूधी । Page #4 -------------------------------------------------------------------------- ________________ ४ दोहदक्षे । अनुसन्धान - ५४ श्रीहेमचन्द्राचार्यविशेषांक भाग - २ कदा दुदुहरे । मेरौ पर्वते दोग्धरि स्थिते सति । कहीअं दूधी । मेरुपर्वति दुहणाहरि हूंतइ । यतः किंविशिष्टे मेरौ । दोहदक्षे । दोहदक्षः दोहे दक्षत्रस्तस्मिन् दोहवा तणी ज क्रिया तेह तणइ विषइ दक्षु जु । किंविशिष्टां धरित्रीम्। पृथूपदिष्टां । पृथुना वैण्येन राज्ञा उपदिष्टा पृथूपदिष्टा तां पृथू० ॥ [१ख] पृथु भणीयइ वैण्यु राजा । तीण उपदिशी - कही । ततश्च तन्निदेशेन ऋषि-सुरासुर-पितृनागयक्षराक्षसगन्धर्वपर्वततरुभिः । तहि तणा निदेश–तउ ऋषि - सुरासुरि पितृ - नागि यक्ष-राक्षसि गंधर्वपर्वति तरु-वृक्षि दूधी । शैलैश्च श्रूयते दुग्धा पुनर्देवी वसुन्धरा । उ(औषधीर्वै मूर्तिमती रत्नानि विविधानि च ॥१॥ वत्सस्तु हिमवानासीद्दोग्धा मेरुर्महागिरिः ॥ किंविशिष्टानि रत्नानि । भास्वन्ति । उषधयः किंविशिष्टाः । भास्वन्त्यः । भासो विद्यन्ते येषां तानि भास्वन्ति । भासो विद्यन्ते यासां ताः भास्वत्यः । भास्वन्ति च भास्वत्यश्च भास्वन्ति । नपुंसकैकशेषः । नपुंसकलिंग - तणउँ एकशेषु रहिउँ । 'भास्वत्य' लोपाणउँ ॥२॥ अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातं । एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥३॥ हिमं तुषारं यस्य पर्वतस्य सौभाग्यविलोपि न जातम् । रामणीयकविच्छेदकारि न सम्पन्नम् । हिमु जेह पर्वत किहइ सौभाग्य - विलोपीउँ न हूउँ । रामणीयकविच्छेद-कारि न संपन हउँ ॥ किंविशिष्टस्य यस्य । अनन्तरत्नप्रभवस्य । अनन्तानि च तानि रत्नानि अनन्तरत्नानि । अनन्तरत्नानां प्रभवः अनन्तरत्नप्रभवस्तस्य अनं० । Page #5 -------------------------------------------------------------------------- ________________ फेब्रुअरी २०११ अनंत असंख्यात अछइ जि रत्न तीहँ तणउ प्रभवु उत्पत्ति-हेतु जु। " जातौ जातौ यदुत्कृष्टं तद्ररत्नमभिधीयते" । हि यस्मात्कारणात् । एको दोष: गुणसन्निपाते गुणसमूहे निमज्जति ब्रुडति विलयं याति । क इव । अङ्क इव लाञ्छनमिव । यथा अङ्को लाञ्छनं इन्दोश्चन्द्रमसः किरणेषु निमज्जति ब्रुडति । यम अंकु लांछनु इंदु चंद्रमा-तणे किरणि बूडइ । नूनं न दृष्टं कविनाप्यनेन 'दारिद्यमेकं गुणराशिहारि । एकुत्र द्वितीय (दारिद्र ? ) गुण तणउ राशि हरई । ५ हि यस्मात् कारणात् एको दोष: गुणसन्निपाते गुणसमूहे निमज्जति ब्रुति । यः कवि इति भाण । यीएं कवि इसउं भणिउं । एकु दोषु गुण - संनिपाति बूडइ । दोषु एकु, गुण घणा । घणे गुण दोषु अछतरं न जाणीयै ॥३॥ धरइ । यश्चाप्सरोविभ्रममण्डनानां सम्पादयित्रीं शिखरैर्बिभर्ति । बलाहकच्छेदविभक्तरागामकालसन्ध्यामिव धातुमत्तां ॥ य: पर्वतो हिमाचलः शिखरैः शृ[२] ङ्गैर्धातुमत्तां बिभर्ति । सिन्दूरादीन् धातून् धारयति । धातवोऽत्र सिन्दूरादयो रक्तास्ते विद्यन्ते यस्य असौ धातुमान्। तद्भावो धातुमत्ता । तां धातुमत्तां । जु पर्वतु शिखरि श्रृंगि करीउ धातुमत्ता धरइ । सिंदूरादिक ध [किंविशिष्टां धातुमत्तां ।] सम्पादयित्रीं उत्पादयित्रीं । संपजावणहारि ऊपजावणहारि ज धातुमत्ता । केषाम् । अप्सरोविभ्रममण्डनानाम् । अप्सरसां देवाङ्गनानां विभ्रमा विलासास्तदर्थं मण्डनानि भूषणानि अप्सरोविभ्रममण्डनानि । तेषां अप्सरोविभ्रम मण्डनानाम् । अप्सरा भणीयइ देवांगना । तीहं तणा जि विभ्रम विलास तदर्थ मंडन ज धातुमत्ता । Page #6 -------------------------------------------------------------------------- ________________ अनुसन्धान-५४ श्रीहेमचन्द्राचार्यविशेषांक भाग-२ पुनः किंविशिष्टां धातुमत्ताम् / बलाहकच्छेदविभक्तरागाम् / बलाहका मेघास्तेषां छेदाः खण्डानि तेषु विभक्तोऽपितो रागो लौहित्यं यया सा बलाहकच्छेद विभक्तरागा / तां बलाहकच्छेदविभक्तरागां मेघखण्डन्यस्तलौहित्याम् / बलाहक भणीयइ मेघ / तीह तणा जि छेद खंड तेहि विभक्तु अर्पितु रागु लौहित्यु अछइ / उत्प्रेक्षते / अकालसन्ध्यामिव असमयसन्ध्यामिव / जाणीयइ किरि अकालि अप्रस्तावि संध्या अछइ / सन्ध्यावेलायां किल लोहिता मेघा भवन्ति / मध्याह्नेऽपि रक्तजलदावलोकनादित्थमूह(हः) / किरि तोयि संध्या-वेलां आरक्तमेघ हउई / मध्याह्निइ / राता मेघ देखीउ देवांगना इसु ऊहु करइ / ज / सिंध्या हु / ए मंडन करउ / अकालग्रहणेन सदैव मेघानां रागार्पणं प्रतीयते / एषा उत्प्रेक्षा न उपमा। सत् किलोपमानं दीयते / न च अकाले क्वचित् सन्ध्या संभवति / उत्प्रेक्षायामुप्रमा(?)क्षमेव तथावभासो हेतुः // 4 // आमेखलं संचरतां घनानां छायामधःसानुगतां निषेव्य / उद्धेजिता वृष्टिभिराश्रियन्ते शृङ्गाणि यस्यातपवन्ति सिद्धाः // 5 // सिद्धा देवविशेषा यस्य पर्वतस्य शृङ्गाणि शिखराणि आश्रि(श्रन)यन्ते आसेवन्ते। सिद्ध किसा कहीयइ / 'अवाप्ताष्ट - - र्यः सिद्धः सद्भिरुदाहृतः' / किं कृत्वा / आमेखलं नितम्ब-पर्यन्ते संचरतां पर्यटतां जीमूतानां मेघानां अधःसानुगतां उपत्यकापतितां छायां निषेव्य सेवित्वा / आमेखलु नितम्ब-पर्यंते सांचरता अछइँ जि जीमूत मेघ तीह तणी अध हेठलि सानु शिखरि गत स्थित छाया सेवीउ / कथंभूताः सिद्धा वृष्टिभिः उद्वेजिताः पीडिताः सन्तः शीतनिवृत्तये शृङ्गाणि रषिकां /