SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-५४ श्रीहेमचन्द्राचार्यविशेषांक भाग-२ ईणं काव्यारंभि, प्रेक्षा-पूर्व-कारीया अछइँ जि प्राज्ञ महाकवि तीह किहइँ जीण परि अभीष्ट-देवता-तणउँ संस्तवनु अभ्युदय किहइँ निदानु कारणभूतु, तिम उत्कृष्ट-वस्तु-संकीर्तनू नामोच्चारू अभ्युदय किहइँ निदानु इसउँ इसउँ धरीउ श्रीकालिदासु कवि बोलच्छइ. उत्तरस्यां दिशि कौबेर्यां ककुभि हिमालयो नाम नगाधिराजोऽस्ति पर्वताधिराजो विद्यते ॥ नगाधिराजु कांइ भणीयइ । न गच्छन्तीति नगा । अधिको राजा अधिराजा । नगानां पर्वतानां मध्येऽधिराजो नगाधिराजः ।। नग भणीयइ पर्वत, तीहँ माहि अधिराजु स्वामीउ जु । पर्वतानां स्थावररूपतयैव प्रसिद्धत्वात् । एतां भ्रान्ति निरस्यन्नाह ॥ किरि तोयि पर्वत सहजि छइँ स्थावर-रूपिहि जि प्रसिद्धि ॥ तउ ए इसी भ्रांति फेडतउ हूतउ कवि बोल छ । किं-विशिष्टो नगाधिराजः । देवतात्मा देव । देव एव देवता । स्वार्थे देवात्तल् । तल् प्रत्ययः । तकारमात्रः । स्त्रियामादा आ प्रत्ययः । समानः सव० दीर्घः । देवतात्मास्ति तं । देवता आत्मा स्वरूपं यस्य स देवतात्मा । देवस्वरूप इत्यर्थः । यत एव देवतात्मा अत एव अस्य हरेण सह स्वाजन्यम् । जउ देवतात्मा तउ महेश्वरि सउँ स्वाजन्यु अनइदेवानां मध्ये लब्धयज्ञफलभागत्वात् । देव-माहि लब्ध = लाधउ यज्ञ-फल-विभागु । यदुक्तं । इहापि च वक्ष्यति । प्रजापतिः कल्पितयज्ञभागं शैलाधिपत्यं स्वयमन्वतिष्ठन् । प्रजापति ब्रह्मां देव-माहि यज्ञ-भागु कल्पिउ, अनइ पर्वत-माहि आधिपत्यु दीधउं । पुनः किंविशिष्टो नगाधिराजः । स्थितः ऊर्ध्वं रहितः । किं कृत्वा । तोयनिधी समुद्रौ विगाह्य अभि [१ क]-व्याप्य । न तु जलनिय्ये (?) । बहवः सन्ति । को तोयनिधी? । भणीइ ।
SR No.229290
Book TitleKumarsambhava Balavbodh
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherZZ_Anusandhan
Publication Year
Total Pages6
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size62 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy