SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-५४ श्रीहेमचन्द्राचार्यविशेषांक भाग-२ पुनः किंविशिष्टां धातुमत्ताम् / बलाहकच्छेदविभक्तरागाम् / बलाहका मेघास्तेषां छेदाः खण्डानि तेषु विभक्तोऽपितो रागो लौहित्यं यया सा बलाहकच्छेद विभक्तरागा / तां बलाहकच्छेदविभक्तरागां मेघखण्डन्यस्तलौहित्याम् / बलाहक भणीयइ मेघ / तीह तणा जि छेद खंड तेहि विभक्तु अर्पितु रागु लौहित्यु अछइ / उत्प्रेक्षते / अकालसन्ध्यामिव असमयसन्ध्यामिव / जाणीयइ किरि अकालि अप्रस्तावि संध्या अछइ / सन्ध्यावेलायां किल लोहिता मेघा भवन्ति / मध्याह्नेऽपि रक्तजलदावलोकनादित्थमूह(हः) / किरि तोयि संध्या-वेलां आरक्तमेघ हउई / मध्याह्निइ / राता मेघ देखीउ देवांगना इसु ऊहु करइ / ज / सिंध्या हु / ए मंडन करउ / अकालग्रहणेन सदैव मेघानां रागार्पणं प्रतीयते / एषा उत्प्रेक्षा न उपमा। सत् किलोपमानं दीयते / न च अकाले क्वचित् सन्ध्या संभवति / उत्प्रेक्षायामुप्रमा(?)क्षमेव तथावभासो हेतुः // 4 // आमेखलं संचरतां घनानां छायामधःसानुगतां निषेव्य / उद्धेजिता वृष्टिभिराश्रियन्ते शृङ्गाणि यस्यातपवन्ति सिद्धाः // 5 // सिद्धा देवविशेषा यस्य पर्वतस्य शृङ्गाणि शिखराणि आश्रि(श्रन)यन्ते आसेवन्ते। सिद्ध किसा कहीयइ / 'अवाप्ताष्ट - - र्यः सिद्धः सद्भिरुदाहृतः' / किं कृत्वा / आमेखलं नितम्ब-पर्यन्ते संचरतां पर्यटतां जीमूतानां मेघानां अधःसानुगतां उपत्यकापतितां छायां निषेव्य सेवित्वा / आमेखलु नितम्ब-पर्यंते सांचरता अछइँ जि जीमूत मेघ तीह तणी अध हेठलि सानु शिखरि गत स्थित छाया सेवीउ / कथंभूताः सिद्धा वृष्टिभिः उद्वेजिताः पीडिताः सन्तः शीतनिवृत्तये शृङ्गाणि रषिकां /
SR No.229290
Book TitleKumarsambhava Balavbodh
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherZZ_Anusandhan
Publication Year
Total Pages6
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size62 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy