SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ फेब्रुअरी २०११ अनंत असंख्यात अछइ जि रत्न तीहँ तणउ प्रभवु उत्पत्ति-हेतु जु। " जातौ जातौ यदुत्कृष्टं तद्ररत्नमभिधीयते" । हि यस्मात्कारणात् । एको दोष: गुणसन्निपाते गुणसमूहे निमज्जति ब्रुडति विलयं याति । क इव । अङ्क इव लाञ्छनमिव । यथा अङ्को लाञ्छनं इन्दोश्चन्द्रमसः किरणेषु निमज्जति ब्रुडति । यम अंकु लांछनु इंदु चंद्रमा-तणे किरणि बूडइ । नूनं न दृष्टं कविनाप्यनेन 'दारिद्यमेकं गुणराशिहारि । एकुत्र द्वितीय (दारिद्र ? ) गुण तणउ राशि हरई । ५ हि यस्मात् कारणात् एको दोष: गुणसन्निपाते गुणसमूहे निमज्जति ब्रुति । यः कवि इति भाण । यीएं कवि इसउं भणिउं । एकु दोषु गुण - संनिपाति बूडइ । दोषु एकु, गुण घणा । घणे गुण दोषु अछतरं न जाणीयै ॥३॥ धरइ । यश्चाप्सरोविभ्रममण्डनानां सम्पादयित्रीं शिखरैर्बिभर्ति । बलाहकच्छेदविभक्तरागामकालसन्ध्यामिव धातुमत्तां ॥ य: पर्वतो हिमाचलः शिखरैः शृ[२] ङ्गैर्धातुमत्तां बिभर्ति । सिन्दूरादीन् धातून् धारयति । धातवोऽत्र सिन्दूरादयो रक्तास्ते विद्यन्ते यस्य असौ धातुमान्। तद्भावो धातुमत्ता । तां धातुमत्तां । जु पर्वतु शिखरि श्रृंगि करीउ धातुमत्ता धरइ । सिंदूरादिक ध [किंविशिष्टां धातुमत्तां ।] सम्पादयित्रीं उत्पादयित्रीं । संपजावणहारि ऊपजावणहारि ज धातुमत्ता । केषाम् । अप्सरोविभ्रममण्डनानाम् । अप्सरसां देवाङ्गनानां विभ्रमा विलासास्तदर्थं मण्डनानि भूषणानि अप्सरोविभ्रममण्डनानि । तेषां अप्सरोविभ्रम मण्डनानाम् । अप्सरा भणीयइ देवांगना । तीहं तणा जि विभ्रम विलास तदर्थ मंडन ज धातुमत्ता ।
SR No.229290
Book TitleKumarsambhava Balavbodh
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherZZ_Anusandhan
Publication Year
Total Pages6
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size62 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy