SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ ४ दोहदक्षे । अनुसन्धान - ५४ श्रीहेमचन्द्राचार्यविशेषांक भाग - २ कदा दुदुहरे । मेरौ पर्वते दोग्धरि स्थिते सति । कहीअं दूधी । मेरुपर्वति दुहणाहरि हूंतइ । यतः किंविशिष्टे मेरौ । दोहदक्षे । दोहदक्षः दोहे दक्षत्रस्तस्मिन् दोहवा तणी ज क्रिया तेह तणइ विषइ दक्षु जु । किंविशिष्टां धरित्रीम्। पृथूपदिष्टां । पृथुना वैण्येन राज्ञा उपदिष्टा पृथूपदिष्टा तां पृथू० ॥ [१ख] पृथु भणीयइ वैण्यु राजा । तीण उपदिशी - कही । ततश्च तन्निदेशेन ऋषि-सुरासुर-पितृनागयक्षराक्षसगन्धर्वपर्वततरुभिः । तहि तणा निदेश–तउ ऋषि - सुरासुरि पितृ - नागि यक्ष-राक्षसि गंधर्वपर्वति तरु-वृक्षि दूधी । शैलैश्च श्रूयते दुग्धा पुनर्देवी वसुन्धरा । उ(औषधीर्वै मूर्तिमती रत्नानि विविधानि च ॥१॥ वत्सस्तु हिमवानासीद्दोग्धा मेरुर्महागिरिः ॥ किंविशिष्टानि रत्नानि । भास्वन्ति । उषधयः किंविशिष्टाः । भास्वन्त्यः । भासो विद्यन्ते येषां तानि भास्वन्ति । भासो विद्यन्ते यासां ताः भास्वत्यः । भास्वन्ति च भास्वत्यश्च भास्वन्ति । नपुंसकैकशेषः । नपुंसकलिंग - तणउँ एकशेषु रहिउँ । 'भास्वत्य' लोपाणउँ ॥२॥ अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातं । एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥३॥ हिमं तुषारं यस्य पर्वतस्य सौभाग्यविलोपि न जातम् । रामणीयकविच्छेदकारि न सम्पन्नम् । हिमु जेह पर्वत किहइ सौभाग्य - विलोपीउँ न हूउँ । रामणीयकविच्छेद-कारि न संपन हउँ ॥ किंविशिष्टस्य यस्य । अनन्तरत्नप्रभवस्य । अनन्तानि च तानि रत्नानि अनन्तरत्नानि । अनन्तरत्नानां प्रभवः अनन्तरत्नप्रभवस्तस्य अनं० ।
SR No.229290
Book TitleKumarsambhava Balavbodh
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherZZ_Anusandhan
Publication Year
Total Pages6
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size62 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy