Book Title: Dharmratna Durlabhatwam
Author(s): Kalyankirtivijay
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229497/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ 54 अनुसन्धान-50 धर्मरत्नदुर्लभत्वम् - सं. मुनि कल्याणकीर्तिविजय प्राञ्जल प्राकृतभाषामय आ कृतिना रचयिता शासनसम्राट-परमगुरुआचार्यभगवन्त श्रीविजयनेमिसूरीश्वरजी महाराजना परमविद्वान् शिष्य प्रवर्तक मुनि श्रीयशोविजयजी छे. मूळे तेओ पाटणना अने जातिए प्रायः करीने भरवाड हता. नानपणमां ज अनाथ थई गयेला तेमने आठेक वर्षनी उमरे अमदावादना कोई श्रावक पू. शासनसम्राट पासे मूकी गयेला. तेमनो क्षयोपशम ते वखते एटलो मन्द के मात्र नमस्कार मन्त्र शीखतां तेमने छ महिना लागेला. तेमणे पू. शासनसम्राटने, पोताने दीक्षा आपवा माटे, घणी विनन्तिओ करेली, परन्तु पू. शासनसम्राटे तेमने समझावीने ना कहेली. पण एकवार बीजा कोई गृहस्थने दीक्षानी मंजूरी आपवाना प्रसंगे तेमणे दीक्षा लेवानी हठ पकडी. तेथी पू. शासनसम्राटे तेमने पोताना ज्ञानबळथी योग्य जाणी दीक्षा आपेली । दीक्षा बाद, पू. शासनसम्राटना आशीर्वादथी तेमनो क्षयोपशम एटलो खील्यो के तेओ दररोजना 100 श्लोको कण्ठस्थ करी शकता हता. तेमणे ज्ञाननी दरेक शाखामां ऊंडं अने तलस्पर्शी अध्ययन करी अजोड अने अनुपम विद्वत्ता प्राप्त करी हती. साथे ज संस्कृतभाषा पर तेमनुं एटलुं प्रभुत्व हतुं के कोईपण विषय पर तेओ, पण्डितो अने विद्वानो साथे श्लोकबद्ध चर्चा करी शकता हता. तेमणे स्तुतिकल्पलता, प्रवर्तक यात्राप्रवास व. ग्रन्थोनी रचना करी छे अने अनेक संस्कृत-प्राकृत काव्योनी रचना करी छे. तेओ, क्षयरोग लागु पडी जवाथी बहु नानी उंमरमां ज, महाव्रतोना आलापक सांभळतां समाधिपूर्वक काळधर्म पाम्या अने जैनशासनने एक आशास्पद महाविद्वान् साधुभगवन्तनी खोट पडी. आ कृतिमां तेमणे धर्मरूपी रत्ननी प्राप्ति जीवने केटली दुर्लभ छे ते चिन्तामणि रत्नना दृष्टान्त सह जणाव्युं छे. तेमां प्रथम सात श्लोकमां धर्मनुं माहात्म्य बताव्युं छे. त्यारबाद 8 थी 47 श्लोक सुधी, चिन्तामणि रत्ननी प्राप्ति केटली दुर्लभ छे ते देखाडवा माटे श्रेष्ठिपुत्र जयदेव अने पशुपालकनुं Page #2 -------------------------------------------------------------------------- ________________ डिसेम्बर-2009 दृष्टान्त अत्यन्त रोचक शैलीमां वर्णव्युं छे. अने छल्ले, 48 थी 52 श्लोकोमां दृष्टान्तनो उपनय दर्शाव्यो छे तथा छेल्ला श्लोकमां उपदेश आपी तेमणे कृतिनी समाप्ति करी छे. कृतिमां कुल 53 श्लोको छे. तेमां 9मो श्लोक मालिनी छन्दमां छे, शेष सर्व श्लोको अनुष्टुप् छन्दमां छे. दरेक श्लोकनी संस्कृतच्छाया पण तेमणे ज साथे आपेली छे. आखी ये कृति प्रवर्तकजी महाराजना पोताना हस्ताक्षरोमां उपलब्ध छे. धर्मरत्नदुर्लभत्वम् असारे इत्थ संसारे, दुलहं मणुअत्तणं । दुलहो तत्थ धम्मो वि, जिणकुंजरदेसिओ ॥ 1 ॥ चिंतामणी जहा नेव, सुलहो तुच्छपाणिणो । तहा गुणविहीणस्स, धम्मो अत्थि हु दुल्लहो ॥ 2 ॥ धम्मा रज्जं सया होइ, विउलं बलसंजुअं । धम्माओ बलदेवो य, धम्माओ उ नरेसरो ॥ 3 ॥ धम्माओ चक्कवट्टी य, धम्माओ बलवं जणो । धम्मा देवो तहा होइ, विउलिड्डिजुओ सुओ ॥ 4 ॥ धम्माओ होइ देविंदो, धम्मा देविंदवंदिओ । धम्मा आयू तहा दीहं, धम्मा होइ मुणीसरो । / 5 / / धम्मा तित्थंगरो होइ, धम्माओ य गणेसरो । धम्माओ हवई सोक्खं, धम्माओ अ पवत्तओ ॥ 6 ॥ धम्माओ हवई थेरो, धम्मा मोक्खं गया जणा । धम्मा सव्वत्थसंपत्ती, नत्थि धम्मा विणा सुहं ॥ 7 ॥ पसुवालस्स दिटुंतो, वुच्चई समयाणुगो । भावेयव्वो पयत्तेण, बुहेहिं सव्वहा वरो ॥ 8 ॥ विबुहजणसमेयं सव्वहा सोहणिज्जं पवरहरिसुरक्खं सव्वआ सव्वदक्खं । हरिपुरमिव सिटुं पुण्णओ संगरिटुं इह विजयसमत्थं हत्थिणाऊरमत्थि ॥ 9 ॥ Page #3 -------------------------------------------------------------------------- ________________ 56 अनुसन्धान-50 तत्थ सिट्ठी गरिठ्ठोऽत्थि नागदेवाभिहाणओ । सुद्धसीलधरा तस्स गेहिणी उ वसुंधरा ॥ 10 ॥ तत्तणओ विणओज्जोओ मैधीविराजिओ । नामेण जयदेवोऽत्थि सव्वविन्नाणसोहिओ ॥ 11 ॥ सो बारससमाओ य सायरं सिक्खई सया । सिग्धं सुरयणन्नाणं दक्खो विणयौज्जुओ ॥ 12 ॥ चिंतियत्थप्पदाणेण जहत्थमभिहाणओ । चिंतामणिं पमुत्तूण उवले गणई मणी ॥ 13 ॥ चिंतामणिकडे सो उ सकले भमिओ पुरे । अचिंतंतो विसेसेण हट्टं हट्टे घरं घरे ॥ 14 ॥ दुलहस्स न तस्सेह लाहो जाओ पुरे वरे । चिंतामणिकए तो सो गओ अन्नत्थ पेमओ ॥ 15 / / नगरे निगमे गामे आगरे कब्बडे तहा । पत्तणे जलहीतीरे भमई सुइरं तओ ॥ 16 / / अलहिज्जंतो सखेओऽह सव्वत्थ भमिओ वि य । अत्थि नत्थि त्ति चिंताए पडिओ जयदेवओ ॥ 17 ॥ 'सत्थुत्तमन्नहा नेव hoi'tti हियतक्कणो । पुणो य भमणोस्सूओ मणीखाणीम्मि सो गओ ॥ 18 ॥ तओ एगेण वुड्डेण भणिओ पेमओ परं । / 'अत्थि मणीवई इत्थ मणीखाणी सुसोहणी' ॥ 19 ॥ पमोअभरिओ सोऽह गओ अग्गे मणीकए । एगो य मिलिओ तस्स गोवालो अहियं जडो ॥ 20 ॥ वत्तुलो उवलो तस्स हत्थे सव्वसुसोहणो । दिट्ठो य गहिओ चेव नाओ चितामणि त्ति य ॥ 21 ॥ याचिओ तेण पुण्णेण पसुवालस्स अंतिए । 'कज्जं किमत्थि एएण ?' भणिओ तेण सो ई ॥ 22 ॥ 'सगिहे कीलणं दाहं बालाणं' भणई ई । tassa'TuM जयदेवो सो मायामोहेण लोहओ ॥ 23 ॥ Page #4 -------------------------------------------------------------------------- ________________ डिसेम्बर-2009 57 'एरिसा बहणो ittha'govo सो भणइ तओ । 'गिहस्स गमणोस्सूओऽहमिति पुण जंपियं ॥ 24 ॥ 'एस देओ तओ मज्झ वत्तुलो उवलो वरो । तए अण्णो उ घेत्तव्वो जहिच्छाए मणोरमो' ॥ 25 / / उवगाररहिओ सो अ न य देई तहा वि य । उवगारकारओ सिट्ठिसुओ भणइ बालिसं ॥ 26 ॥ 'जै भद्द ! न देहीमं मणिं मं पि तहा वि हु । आराहसु सयं जेण एसो देइ सुचिंतियं' ॥ 27 ॥ तया भणइ गोवालो 'सच्चमेयं जया तया । बोर-कब्बरमाई सो देउ मज्झ बहू लहुं' ॥ 28 / / हसिओ जंपइ सिट्ठि-सुओ ऽनेव कया वि य । भद्द ! चिंतिज्जए एवं गोवाल ! गुरुडंबर ! ॥ 29 ॥ उववासतिगेणंत-रत्तिमुहे पमोअओ । लित्तमहीअले सुचि-पट्टे य न्हवियं मणिं ॥ 30 ॥ कप्पूर-कुसुमाईहिं पूइउं विहिणा तहा । / नमिय तो चिंतणिज्जं जं तं पभाए अ पावै' ॥ 31 ॥ सौं सो बालिसो ई छालिआगाममागओ । 'एसोऽपुण्णस्स हत्थे न हविस्सइऽत्ति चिंतिय ॥ 32 ॥ सिट्ठिसुओ न पुटुइं च तस्स छंडेइ कोविओ । / गच्छंतो पसुवालो अ मणिं जंपइ 'हे मणि ! ॥ 33 ॥ अहुणा छागिआ सव्वा विक्किणिय तुह दुअं । पूयं काहामि कप्पूर-कुसुमाइसुवत्थुहिं ॥ 34 ॥ चिंतियस्स प्पदाणेण भवं हौ जहत्थओ' / तेणेवमुल्लवंतेण एयं पि भणियं पुणो ॥ 35 / / 'दूरे गामोऽत्थि मे इत्तो तो कहेसु कहं तुमं । अन्नहा मे कहंतस्स एगग्गो निसुणेसु तं ॥ 36 / / देवालयमेगहत्थं देवो तत्थ चउब्भुओ' / पुणरुत्तं ई वुतो जंपए जाव नेव सो ॥ 37 / / Page #5 -------------------------------------------------------------------------- ________________ 58 अनुसन्धान-50 भणइ ताव रुट्ठो सो ऽहुंकारमपि केवलं । जै देसि न मे ? आसा केरिसी चिंतिए तया ? ॥ 38 ॥ चिंतामणि त्ति ते नाम मुसा जंपिज्जए सया । तुह संपत्तीए नेव चिंता फिट्टेइ मे मणे ॥ 39 ॥ रध्धा-तक्केहि योऽहं तु विणा ठाउं न सक्किओ । खणमवि न सोहं किं मरामि उववासओ ? ॥ 40 ॥ तम्मारणकए मज्झ वण्णिओ सो उ तेण य' / भणित्तु इय तेणेसो लंखिओ सो उ संमणी ॥ 41 ॥ नमित्तु जयदेवो सो चिंतामणिं गहित्तु य । नयराभिमुहं सिट्ठी चलिओ जयदेवओ ॥ 42 ॥ विहिणाऽऽराहिओ तेण जयदेवेण सो मणी । चिंतियत्थप्पदाणेण सच्चं चिंतामणी स उ ॥ 43 ॥ मणिमाहप्पओ magge vehavollasio pure / सुबुद्धिसिट्ठिणो धूयं वूढो य रयणावई ॥44॥ परिवारजुओ चेव जणगीयगुणो तहा । संपत्तो नियनयरं पणओ पियराण य ॥ 45 ॥ वण्णिओ बहुमाणेण सो तेहिमभिणंदिओ । रण्णा पसंसिओ चेव आनंदभरिओ पुणो ॥ 46 ॥ थुणिओऽसेसलोगेहिं भावेहिं भूरिमाणओ । भोगाणं भायणं जाओ सव्वहा जयदेवओ ॥ 47 ॥ उवणओ य नायस्स नायव्वोऽयं बुहोइओ । अन्नमणिखणितुल्ला देवाईणं गई जओ ॥ 48 ॥ मणिवईसमा चेव माणवेण लहिज्जइ । मस्सगई सव्व - पुण्णरासिवसेण य ॥ 49 ॥ जिहिं जियदोसेहि सोहिएहिं सिरीहि य । चिंतामणिसमो तत्थ धम्मोऽत्थि ऐदुल्हो ॥ 50 ॥ पसुवालो जहा नेव पत्तो चिंतामणिं मणि । वणिपुत्तस्स पुण्णस्स लाहो जाओ मणिस्स य ॥ 51 ॥ Page #6 -------------------------------------------------------------------------- ________________ डिसेम्बर-2009 तहा गुणविहीणो जो माणवो भुवणे न सो । पावै धम्मरयणं गुणाकिण्णो उ पावई ॥ 52 ॥ निसम्मेवं सुदिटुंतं सद्धम्मरयणे जै । इच्छा हवेज्ज तो निच्चं करेह गुणाज्जणं ॥ 53 / / संस्कृतच्छाया : असारे अत्र संसारे, दुर्लभं मनुजत्वम् । दुर्लभस्तत्र धर्मोऽपि, जिनकुञ्जरदेशितः ॥ 1 ॥ चिन्तामणिर्यथा नैव, सुलभस्तुच्छप्राणिनः । तथा गुणविहीनस्य, धर्मः अस्ति खु(खलु) दुर्लभः ॥ 2 ॥ धर्माद् राज्यं सदा भवति, विपुलं बलसंयुतम् । धर्माद् बलदेवश्च, धर्माच्चैव (धर्मात् तु) नरेश्वरः ॥ 3 ॥ धर्मात् चक्रवर्ती च, धर्माद् बलवान् जनः । धर्माद् देवस्तथा भवति, विपुलर्द्धियुतः श्रुतः ॥ 4 ॥ धर्माद् भवति देवेन्द्रः, धर्माद् देवेन्द्रवन्दितः । धर्मादायुस्तथा दीर्घ, धर्माद् भवति मुनीश्वरः ॥ 5 ॥ धर्मात् तीर्थकरो भवति, धर्माच्च गणेश्वरः । धर्माद् भवति सौख्यं, धर्माच्च प्रवर्तकः ॥ 6 / / धर्माद् भवति स्थविरः, धर्मान्मोक्षं गता जनाः । धर्मात् सर्वार्थसंपत्तिः, नाऽस्ति धर्माद् विना सुखम् ॥ 7 ॥ पशुपालस्य दृष्टान्तः, उच्यते समयानुगः । भावयितव्यः प्रयत्नेन, बुधैः सर्वदा वरः ॥ 8 ॥ विबुधजनसमेतं सर्वथा शोभनीयं प्रवरहरिसुरक्षं सर्वदा सर्वदक्षम् । हरिपुरमिव श्रेष्ठं पुण्यतः संगरिष्ठं इह विजयसमर्थं हस्तिनापुरमस्ति ॥ 9 ॥ तत्र श्रेष्ठी गरिष्ठोऽस्ति, नागदेवाभिधानतः । शुद्धशीलधरा तस्य गेहिनी तु वसुन्धरा ॥ 10 ॥ तत्तनयो विनयोद्योतो मति-धृतिविराजितः । नाम्ना जयदेवोऽस्ति सर्वविज्ञानशोभितः ॥ 11 ॥ Page #7 -------------------------------------------------------------------------- ________________ 60 अनुसन्धान-50 स द्वादश समाश्च सादरं शिक्षते सदा । शीघ्रं सुरत्नज्ञानं दक्षो विनोद्युतः ॥ 12 ॥ चिन्तितार्थप्रदानेन यथार्थमभिधानतः । चिन्तामणिं प्रमुच्य उपलान् गणयति मणीन् ॥ 13 ॥ चिन्तामणिकृते स तु सकले भ्रान्तः पुरे । विशेषेण हट्टाद् हट्टे गृहाद् गृहे ॥ 14 ॥ दुर्लभस्य न तस्येह लाभो जातः पुरे वरे । चिन्तामणिकृते तस्मात् स गतोऽन्यत्र प्रेमतः ॥ 15 ॥ नगरे निगमे ग्रामे आकरे कर्बटे तथा । पत्तने जलधितीरे भ्रमति सुचिरं ततः ॥ 16 ॥ अलभमानः सखेदोऽथ सर्वत्र भ्रान्तोऽपि च । अस्ति नाऽस्तीति चिन्तायां पतितो जयदेवकः ॥ 17 ॥ 'शास्त्रोक्तमन्यथा नैव भवती 'ति हृदयतर्कणः । पुनश्च भ्रमणोत्सुको मणिखानौ स गतः ॥ 18 ॥ तत एकेन वृद्धेन भणितः प्रेमतः परम् । 'अस्ति मणीवती अत्र मणिखानी सुशोभनी' ॥ 19 ॥ प्रमोदभरितः सोऽथ गतोऽग्रे मणिकृते । एकच मिलितस्तस्य गोपालोऽधिकं जडः ॥ 20 ॥ वर्तुल उपलस्तस्य हस्ते सर्वसुशोभनः । दृष्टश्च गृहीतश्चैव ज्ञातश्चिन्तामणिरिति च ॥ 21 ॥ याचितस्तेन पुण्येन पशुपालस्य अन्तिके । 'कार्यं किमस्ति एतेन ?' भणितस्तेन स इति ॥ 22 ॥ 'स्वगृहे क्रीडनं दास्ये बालानां' भणति इति । तस्याऽर्थं जयदेवः स मायामोहेन लोभतः ॥ 23 ॥ 'ईदृशा बहवोऽत्र' गोपः स भणति ततः । 'गृहस्य गमनोत्सुकोऽह' मिति पुनर्जल्पितम् ॥ 24 ॥ 'एष देयस्ततो मह्यं वर्तुल उपलो वरो । त्वयाऽन्यस्तु ग्रहीतव्यो यदृच्छया मनोरमः ' ॥ 25 ॥ Page #8 -------------------------------------------------------------------------- ________________ डिसेम्बर-2009 उपकाररहितः सोऽथ न च ददाति तथाऽपि च । उपकारकारकः श्रेष्ठिसुतो भणति बालिशम् ॥ 26 / / 'यदि भद्र ! न देहीमं मणिं मेऽपि तथाऽपि च । आराधय स्वयं येन एष ददाति सुचिन्तितम्' ॥ 27 / / तदा भणति गोपालः 'सत्यमेतद् यदा तदा । बदर-कर्बरादि स ददातु मे बहु लहु' ॥ 28 ॥ हसितो जल्पति श्रेष्ठि-सुतो ऽनैव कदाऽपि च । भद्र ! चिन्त्यते एवं गोपाल ! गुरुडम्बर ! ॥ 29 ॥ उपवासत्रिकेनाऽन्त्यरात्रिमुखे प्रमोदतः । लिप्तमहीतले शुचि-पट्टे च स्नपितं मणिम् ॥ 30 ॥ कर्पूर-कुसुमादिभिः पूजयित्वा विधिना तथा । नत्वा तस्माच्चिन्तनीयं यत् तत् प्रभाते च प्राप्नोति' ॥ 31 ॥ श्रुत्वा स बालिश इति छालिकाग्राममागतः । 'एषोऽपुण्यस्य हस्ते न bhaviSyatI'ti चिन्तयित्वा ॥ 32 ॥ श्रेष्ठिसुतो न पृष्ठं च तस्य जहाति कोविदः । गच्छन् पशुपालश्च मणिं जल्पति 'हे मणे ! ॥ 33 / / अधुना छागिकाः सर्वाः विक्रीय तव द्रुतम् । पूजां करिष्यामि कर्पूर-कुसुमादिसुवस्तुभिः ॥ 34 ॥ चिन्तितस्य प्रदानेन भवान् भवतु यथार्थतः' / तेनैवमुल्लपता एतदपि भणितं पुनः ॥ 35 / / 'दूरे ग्रामोऽस्ति मे इतस्ततः कथय कथां त्वम् । अन्यथा मे कथयतः एकाग्रो निशृणु त्वम् ॥ 36 / / देवालय एकहस्तः देवस्तत्र चतुर्भुजः' / पुनरुक्तमिति उक्तः जल्पति यावन्नैव सः ॥ 37 / / भणति तावद् रुष्टः स 'हुङ्कारमपि केवलं । / यदि ददासि न मे ? आशा कीदृशी चिन्तिते तदा ? ॥ 38 ॥ चिन्तामणिरिति ते नाम मृषा जल्प्यते सदा । तव संप्राप्त्या नैव चिन्ता नश्यति मे मनसि ॥ 39 ॥ Page #9 -------------------------------------------------------------------------- ________________ अनुसन्धान-50 रब्धा-taqaryo'haM तु विना स्थातुं न शक्तः । क्षणमपि न सोऽहं किं म्रिये उपवासतः ? ॥ 40 ॥ तन्मारणकृते मे वर्णितः स तु तेन च' / भणित्वेति तेनैष क्षिप्तः स तु सन्मणिः ॥ 41 ॥ नत्वा जयदेवः स चिन्तामणि गृहीत्वा च । नगराभिमुखं श्रेष्ठी चलितो जयदेवकः ॥ 42 ॥ विधिनाऽऽराधितस्तेन जयदेवेन स मणिः । चिन्तितार्थप्रदानेन सत्यं चिन्तामणिः स तु ॥ 43 ॥ मणिमाहात्म्यतो मार्गे वैभवोल्लसितः पुरे । सुबुद्धिश्रेष्ठिनो दुहितरं व्यूढश्च रत्नवतीम् ॥ 44 ॥ परिवारयुतश्चैव जनगीतगुणस्तथा । सम्प्राप्तो निजनगरं प्रणतः पितरौ च ॥ 45 ॥ वर्णितो बहुमानेन स तैरभिनन्दितः । राज्ञा प्रशंसितश्चैव आनन्दभृतः पुनः ॥ 46 ॥ स्तुतोऽशेषलोकैः भावैर्भूरिमानतः । भोगानां भाजनं जातः सर्वथा जयदेवकः ॥ 47 ॥ उपनयश्च ज्ञातस्य ज्ञातव्योऽयं बुधोदितः । अन्यमणिखनितुल्या देवादीनां गतिर्यतः ॥ 48 ॥ मणि-पतिसमा चैव मानवेन लभ्यते । मनुष्यसुगतिः सर्व-पुण्यराशिवशेन च ॥ 49 / / जिनैर्जितदोषैः शोभितैः श्रीभिश्च । चिन्तामणिसमस्तत्र धर्मोऽस्ति अतिदुर्लभः ॥ 50 ॥ पशुपालो यथा नैव प्राप्तश्चिन्तामणिं मणिम् । वणिक्पुत्रस्य पुण्यस्य लाभो जातो मणेश्च ॥ 51 / / तथा गुणविहीनो यो मानवो भुवने न सः । प्राप्नोति धर्मरत्नं गुणाकीर्णस्तु प्राप्नोति ॥ 52 ॥ निशम्यैवं सुदृष्टान्तं सद्धर्मरत्ने यदि । इच्छा भवेत् तदा नित्यं कुरुत गुणार्जनम् ॥ 53 / /